समाचारं

यदि भवान् नूतनं कारं क्रेतुं इच्छति तर्हि एकं निमेषं प्रतीक्ष्यताम्, स्वदेशीयरूपेण निर्मितं BMW X3 इत्यादीनि नूतनानि काराः शीघ्रमेव प्रक्षेपिताः भविष्यन्ति।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेत्रनिमिषे एव २०२४ वर्षस्य प्रथमार्धे Xpeng X9, Ideal MEGA, Xiaomi SU7, Ideal L6 इत्यादीनां नूतनानां मॉडलानां प्रचण्डं यातायातस्य साक्षिणः अभवम क्रमेण स्वस्य मॉडल् DM5 .0 प्लग-इन् संकरप्रणाल्यां उन्नयनं अपि आरब्धवान् अस्ति ।परन्तु कार-बाजारे भयंकरः स्पर्धा कदापि न स्थगयति, उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयेन अद्यैव नूतन-कार-घोषणा-सूचनाः प्रकाशिताः सन्ति |.

कतिपयदिनानि पूर्वं BMW Brilliance इत्यनेन आधिकारिकतया स्वदेशीयरूपेण निर्मितस्य X3 इत्यस्य नूतनपीढीयाः आधिकारिकचित्रं प्रकाशितम्, अधुना एतत् नूतनं कारं उद्योगसूचनाप्रौद्योगिकीमन्त्रालये प्रकटितम् अस्ति X3 इत्यस्य अग्रमुखे अतीव कठिनाः रेखाः सन्ति वर्तमानस्य मॉडलस्य तुलने किडनी ग्रिलस्य आकारः वर्धितः अस्ति ।

आकारस्य दृष्ट्या नूतनं X3 स्ववर्गे दीर्घतमं विस्तृततमं च मॉडलं जातम् अस्ति । शरीरस्य ऊर्ध्वतायाः दृष्ट्या X3 इत्यस्य एषा पीढी न उत्तिष्ठति अपितु पतति, यत् Q5L तथा GLC L इत्यस्मात् अपि न्यूनम् अस्ति ।

पुच्छस्य डिजाइनस्य दृष्ट्या नूतनं घरेलु X3 अपि विदेशीयसंस्करणस्य शैलीं निरन्तरं करोति टेललाइट्स् Y-आकारस्य सन्ति तथा च मध्ये क्षैतिजसज्जापट्टिकाद्वारा विभक्ताः सन्ति। पुच्छद्वारस्य श्वेतस्थानस्य विशालः क्षेत्रः भवति, अनुज्ञापत्रधारकः अधः बम्पररूपेण व्यवस्थितः अस्ति । समग्रतया, स्वदेशीयरूपेण उत्पादितस्य X3 इत्यस्य स्वरूपं अत्यन्तं पुनर्स्थापितं भवति, दीर्घीकरणानन्तरं अपि तुल्यकालिकरूपेण समन्वितं दृश्यते ।

शक्तिस्य दृष्ट्या नूतनं X3 2.0T चतुःसिलिण्डर् इञ्जिनं निरन्तरं भविष्यति । तेषु न्यूनशक्तियुक्तः X3 25L xDrive १९० अश्वशक्तिं ३१०N·m च प्रदाति; संचरणप्रणाल्याः दृष्ट्या नूतनकारस्य मानकरूपेण 8AT गियरबॉक्सः, xDrive बुद्धिमान् चतुष्चक्रचालकप्रणाली च निरन्तरं सुसज्जिता अस्ति टायरविस्तारः त्रयः प्रकाराः सन्ति, यथा २४५/५० आर१९, अग्रे २५५/४५ आर२०, पृष्ठभागे २८५/४० आर२०, अग्रे २५५/४० आर२१, पृष्ठभागे २८५/३५ आर२१ च तदतिरिक्तं हेडलाइटशैली, अग्रे पृष्ठे च बम्पर्, ब्रेककैलिपर् च संस्करणानाम् भेदं कर्तुं सर्वे भिन्नाः सन्ति ।

विस्तारिते चक्राधारयुक्तस्य नूतनस्य X3 इत्यस्य अतिरिक्तं बीएमडब्ल्यू इत्यस्य चीनदेशे अस्मिन् वर्षे प्रक्षेपणं कृतं भारी-कर्तव्य-इन्धन-वाहनं अपि भविष्यति, यत् स्वदेशीयरूपेण निर्मितं नवीन-पीढीयाः दीर्घ-चक्र-आधार-युक्तं 2-श्रृङ्खला-ग्रान् कूप-वाहनम् अस्ति इदं न केवलं BMW इत्यस्य प्रथमं स्वदेशीयरूपेण निर्मितं फ्रेमरहितद्वारमाडलं, अपितु नूतनस्य 2 Series Gran Coupe इत्यस्य विश्वप्रीमियरम् अपि अस्ति । नवीनस्य 2 श्रृङ्खलायाः स्वरूपं BMW इत्यस्य नूतनं परिवार-उन्मुखं डिजाइन-भाषां स्वीकुर्वति समग्र-आकारः अतीव तीक्ष्णः अस्ति, तथा च वाम-दक्षिण-पार्श्वयोः एकीकृतः अस्ति ग्रिल यथा X3।

विदेशेषु बिल्कुल नवीन १ श्रृङ्खला

वस्तुतः नूतनस्य 2 Series Gran Coupe इत्यस्य समग्रं स्टाइलिंग् किञ्चित्कालपूर्वं BMW इत्यनेन विदेशेषु विमोचितस्य नूतनस्य 1 Series इत्यस्य बहु सदृशम् अस्ति The 2 Series Gran Coupe इत्येतत् स्वयं 1 Series इत्यस्य sedan version इति अपि अवगन्तुं शक्यते

घरेलुसंस्करणस्य विषये वदन् साधारणस्य 2 श्रृङ्खला ग्रान् कूपस्य अतिरिक्तं बीएमडब्ल्यू इत्यनेन उद्योगसूचनाप्रौद्योगिकीमन्त्रालये M235 मॉडलस्य कृते अपि आवेदनं कृतम्, यत् एम परफॉर्मेन्स् श्रृङ्खलायाः उच्चप्रदर्शनसंस्करणं भवति, एएमजी ए35 तथा... ऑडी एस 3। उल्लेखनीयं यत् घरेलु 2 सीरीज् ग्रान् कूप इत्यस्य व्हीलबेस् 2780mm अस्ति, यत् वर्तमान आयातितसंस्करणात् 110mm दीर्घम् अस्ति, यत् 1 सीरीज् इत्यस्य विदेशसंस्करणात् अपि 110mm दीर्घम् अस्ति, यत् अधिकं विशालं पृष्ठभागं आनयिष्यति इति अपेक्षा अस्ति . शरीरस्य आकारस्य दृष्ट्या नूतनस्य २ श्रृङ्खलायाः लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४६६३/१८०१/१४५७मि.मी.

घरेलुरूपेण निर्मितस्य 2 Series इत्यस्य पृष्ठभागः नवीनतमं BMW परिवारशैल्याः डिजाइनं स्वीकुर्वति यत् अधः पृष्ठभागः पूर्वपीढीयाः मॉडलस्य अपेक्षया अस्य कूपं बहु दुर्बलं अनुभवति । 2 श्रृङ्खलायाः नियमितसंस्करणे गुप्तनिष्कासनस्य उपयोगः भवति, यदा उच्चप्रदर्शनयुक्ते M235 मॉडले कृष्णवर्णीयः स्पोइलरः चत्वारि निष्कासननिर्गमाः च योजिताः सन्ति, पृष्ठभागे च विशालः साइलेन्सर-सङ्कुलः प्रत्यक्षतया दृश्यते पुच्छ-चिह्ने नूतन-2-श्रृङ्खला-ग्रान्-कूप-इत्यत्र दीर्घ-अक्षस्य प्रतिनिधित्वं कुर्वन् "L" इति शब्दः अपि योजितः अस्ति, परन्तु बीएमडब्ल्यू-इत्यस्य प्रतिष्ठित- "Li" इत्यस्मिन् i रद्दः कृतः, यत् 1-श्रृङ्खलायाः विदेश-संस्करणस्य समानम् अस्ति

शक्तिस्य दृष्ट्या अस्मिन् समये बीएमडब्ल्यू इत्यनेन कुलम् ३ मॉडल् कृते आवेदनं कृतम् अस्ति, यथा २२०एल, २२५एल, एम२३५एल च । तेषु २२०एल इत्यस्मिन् १.५T त्रिसिलिण्डर इञ्जिनस्य उपयोगः भवति यस्य अधिकतमशक्तिः १७४ अश्वशक्तिः, शुद्धशक्तिः १५६ अश्वशक्तिः च अस्ति; २०४ अश्वशक्तियुक्ते M235L इत्यस्मिन् २.०T उच्चशक्तियुक्तस्य इञ्जिनस्य उपयोगः भवति । ज्ञातव्यं यत् 1.5T त्रिसिलिण्डरसंस्करणं केवलं घोषणार्थमेव अस्ति, भविष्ये न विक्रीयते । तदतिरिक्तं वयं M235L मॉडल् इत्यत्र xDrive इत्यस्य लोगो न दृष्टवन्तः यत् इदं विदेशेषु संस्करणस्य इव चतुःचक्रचालकं प्रदातुं शक्नोति, परन्तु xDrive इत्यस्य लोगो नास्ति ।

Baojun Yunguang के शुद्ध विद्युत संस्करण

बाओजुन् सर्वदा जनानां कृते लघुकारः अथवा मिनीवैन् इति आभासं दत्तवान् अस्मिन् समये ते SAIC-GM-Wuling - Baojun Yunguang इत्यस्य प्रथमं मध्यमं विशालं च सेडान् आनयत् शुद्ध विद्युत् तथा प्लग-इन संकर मॉडल द्वे गतिशीलता। रूपस्य दृष्ट्या युङ्गुआङ्गस्य शुद्धविद्युत्संस्करणस्य अग्रमुखं अतीव गोलम् अस्ति

Baojun Yunguang इत्यस्य प्लग-इन संकरसंस्करणम्

प्लग-इन् संकर-प्रतिरूपे अग्रे मुखस्य उपरि क्षैतिज-प्रवेशक-प्रकाश-पट्टिकायाः ​​उपयोगः भवति अग्रे बम्परतः हुडपर्यन्तं लोगो स्थापितः अस्ति। पार्श्वतः दृष्ट्वा बाओजुन् युङ्गुआङ्गः अतीव सुडौलः अस्ति, शरीरस्य दृश्यदीर्घतां वर्धयितुं सी-स्तम्भस्य पृष्ठतः लघुजालकं डिजाइनं कृतम् अस्ति । विशिष्टपरिमाणानां दृष्ट्या नूतनं बाओजुन् युङ्गुआङ्गं ५००५/१९००/१५०५मिमी अस्ति तथा च २९०० मि.मी.

द्वयोः पावरट्रेनयोः पृष्ठभागस्य डिजाइनः मूलतः समानः अस्ति समग्रः आकारः तुल्यकालिकरूपेण सरलः सुरुचिपूर्णः च अस्ति, बकपुच्छस्य प्रतिध्वनिं करोति तथा च थ्रू-टाइप् टेललाइट्स् अधोलिखितं डिजाइनं भवति, यत् अतीव समन्वितं दृश्यते .

शक्तिस्य दृष्ट्या शुद्धविद्युत्संस्करणं एकेन मोटरेण चालितं भवति, यस्य अधिकतमं गतिः १७०कि.मी./घण्टा अस्ति; अस्थायीरूपेण अज्ञातं भवति, अधिकतमवेगः १९०कि.मी./घण्टा अस्ति । बैटरी-विषये प्लग-इन्-संकर-संस्करणं शुद्ध-विद्युत्-संस्करणं च लिथियम-लोह-फॉस्फेट्-बैटरी-इत्यस्य उपयोगं करोति

किञ्चित्कालपूर्वं SAIC-Volkswagen Tiguan L इत्यस्य उन्नयनात् आरभ्य FAW-Volkswagen इत्यनेन अपि नूतनं Tanyue L इति घोषयित्वा तस्य अनुसरणं कृतम् अस्ति । अग्रे मुखस्य आकारस्य दृष्ट्या नूतनं Tanyue L इत्येतत् Tiguan L इत्यनेन सह बहु सदृशम् अस्ति ।ते द्वौ अपि फोक्सवैगनस्य नूतनाः पारिवारिकः डिजाइनाः सन्ति एकः क्षैतिजः भेदकः प्रकाशपट्टिकाः सुडौलस्य हेडलाइट्स् इत्यस्य मध्ये योजितः अस्ति, तस्य अधः च अतिशयोक्तिपूर्णः बृहत्- अस्ति मुखजालम् ।
तदतिरिक्तं, Tanyue L अपि R-Line क्रीडारूपसंस्करणं प्रदाति निम्नवायुसेवनजाली आकारेण बृहत्तरं भवति तथा च दक्षिणस्य हेडलाइटस्य अधः महत्त्वपूर्णतया विस्तारिता भवति शरीरस्य पार्श्वे तन्युए एल मूलतः पूर्वपीढीयाः डिजाइनं निरन्तरं करोति, समग्रः आकारः च तुल्यकालिकरूपेण क्रीडालुः अस्ति । आकारस्य दृष्ट्या नूतनस्य Tanyue L इत्यस्य चक्रस्य आधारः ६०mm इत्येव अधिकं विस्तारितः अस्ति, यत् Tiguan L इत्यस्य समानं २७९१mm यावत् अभवत्, यत् अधुना "अवरम्" नास्ति शरीरस्य आकारस्य दृष्ट्या R-Line संस्करणं उदाहरणरूपेण गृहीत्वा Tanyue L इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः सन्ति४६९५/१८६६/१६८४मिमी, यत् संकुचितस्य एसयूवी इत्यस्य मानकशरीरस्य आकारः इति मन्यते ।
कारस्य पृष्ठभागे नूतनस्य तन्युए एल इत्यस्य पुच्छप्रकाशाः अद्यापि समग्ररूपेण भेदकशैल्यां सन्ति, परन्तु प्रकाशसमूहः विस्तृतः अस्ति तथा च आन्तरिकसंरचना अधिका जटिला अस्ति, यत् अतीव प्रभावशाली दृश्यते तदतिरिक्तं R-Line संस्करणस्य पृष्ठीयबम्परः अपि अग्रे मुखस्य समानं जालविन्यासं स्वीकुर्वति, समग्रशैली च तुल्यकालिकरूपेण आडम्बरपूर्णा अस्ति

नूतनं Tanyue L MQB Evo मञ्चस्य उपयोगं करोति, तथा च शक्तिभागः 1.5T तथा 2.0T इञ्जिनं प्रदाति । तेषु १.५T इत्यस्य १६० अश्वशक्तिः अस्ति, २.०T संस्करणस्य २२० अश्वशक्तिः च अस्ति


जिएतु ट्रैवलर इत्यस्य सफलता दर्शयति यत् उपभोक्तृणां वास्तवतः वर्गाकारपेटिकशैल्याः ऑफ-रोड्-वाहनानां प्रतिरोधः नास्ति, यतः उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन प्रस्तुते अस्मिन् सूचीपत्रे वयं पुनः जितु-संस्थायाः नूतनं वर्ग-बॉक्स-माडलं दृष्टवन्तः - द लिबर्टी | . अस्मिन् समये घोषितं लिबर्टी मूलतः जितु शानहाई टी 1 इति यत् पूर्वं ऑटो शो इत्यत्र अनावरणं कृतम् आसीत् तथापि मूल्यं न्यूनीकर्तुं लिबर्टी इत्यनेन प्लग-इन् हाइब्रिड् सिस्टम् रद्दं कृत्वा शुद्धं पेट्रोलशक्तिः उपयुज्यते स्म लिबर्टी इत्यस्य अग्रमुखस्य आकारः अद्यापि जितु "वर्गपेटी" मॉडलस्य पारिवारिकः डिजाइनः अस्ति, यः अतीव ज्ञातुं शक्यते, सीधाः पार्श्वरेखाः कठोर-कोर-अफ-रोड्-वाहनस्य इव दृश्यन्ते
लिबर्टी इत्यस्य पृष्ठभागः पूर्वं अनावरणं कृतस्य शानहाई टी१ इत्यस्य समानः एव अस्ति नगरीय एसयूवी मॉडलरूपेण स्वस्य स्थितिं दर्शयति . शरीरस्य आकारस्य दृष्ट्या लिबर्टी इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७०६/१९६७/१८४५मि.मी., तथा च चक्रस्य आधारः २८१०मि.मी.

लिबर्टी इत्यस्य विन्यासाः अतीव समृद्धाः सन्ति, ये वाहनव्यक्तिकरणार्थं युवानां पीढीयाः आवश्यकतां पूरयन्ति । यथा, केवलं C-स्तम्भस्य पार्श्वजालकाः चतुर्भिः भिन्नशैल्याः उपलभ्यन्ते येषां उपयोक्तृणां कृते टोइंग्-आवश्यकता वर्तते, तेषां कृते ते १.६ टन-टोइंग-योग्यतां प्राप्तुं ट्रेलर-हुक् अपि चिन्वितुं शक्नुवन्ति शक्तिविषये लिबर्टी इत्यस्य द्वौ इञ्जिनौ स्तः, १.५टी, २.०टी च १.५टी संस्करणस्य अधिकतमशक्तिः १८४ अश्वशक्तिः, २.०टी इत्यस्य अधिकतमशक्तिः २५४ अश्वशक्तिः च अस्ति ।


टङ्क ब्राण्ड् इत्यस्य उत्पादविभागे ३०० तथा ५०० इत्येतयोः मध्ये शुद्धं ईंधनं प्लग-इन् संकरशक्तिः च केवलं टङ्क् ४०० इत्यनेन केवलं Hi4-T प्लग-इन् संकरप्रणाली प्रदत्ता अस्ति, यत् किञ्चित् एकमेव प्रतीयते अतः चरम-अफ-रोड्-दिग्गजानां आवश्यकतानां पूर्तये ग्रेट्-वाल-संस्थायाः अस्मिन् समये टङ्क् ४००-इत्यस्मिन् शुद्ध-इन्धन-संस्करणं योजितम्, अपि च एतत् डीजल-इञ्जिनम् अपि अस्ति यत् बहुभ्यः जनाभ्यः रोचते
अन्ततः केवलं शक्तिव्यवस्था परिवर्तिता अस्ति, अतः Tank 400 डीजलसंस्करणस्य स्वरूपं मूलतः अपरिवर्तितं अस्ति अद्यापि अस्य अतीव दबंगमेचाशैली अस्ति, परन्तु पुच्छद्वारे "Hi4-T" इति चिह्नं रद्दं कृतम् अस्ति यस्मिन् शक्तिभागे सर्वेषां चिन्ता वर्तते, तस्मिन् नूतने Tank 400 डीजलसंस्करणे 2.4T डीजलइञ्जिन् कोड-नाम E24D इत्यनेन सुसज्जितम् अस्ति, यत् ग्रेट् वॉल कैनन् इत्यस्मिन् 2.4T डीजल इञ्जिनस्य समानं मॉडलं भवितुमर्हति, यत्र ए अधिकतमशक्तिः १८६ अश्वशक्तिः अधिकतमं च ४०० एनएम टोर्क् ग्रेट् वालस्य स्वस्य अनुदैर्घ्यस्य ९एटी गियरबॉक्सस्य सङ्गतिं करिष्यति इति अपेक्षा अस्ति ।
विकल्पानां दृष्ट्या अद्यापि टो-हुक्, विद्युत्-पैडल-इत्यादीनि विन्यासानि सन्ति तथापि वर्तमान-टङ्क-४०० Hi4-T-इत्यस्य तुलने डीजल-इञ्जिनस्य न्यून-व्ययस्य विचारेण टङ्क-४००-इत्यस्य डीजल-संस्करणस्य मूल्यं भविष्यति इति अपेक्षा अस्ति at over 200,000. It is close to the gasoline version of the Tank 300. अन्ततः सर्वे चिरकालात् टङ्क 300 इत्यस्य डीजलसंस्करणस्य आह्वानं कुर्वन्ति।
समग्रतया एतेषां नूतनानां कारानाम् बृहत्तमं वैशिष्ट्यं तेषां लम्बता अस्ति उदाहरणार्थं नूतनं X3, प्रथमं घरेलुरूपेण निर्मितं प्रतिस्थापनं 2 Series Gran Coupe, तथा च Volkswagen Tan Yue L इत्यादीनि सर्वाणि मूल आधारेण किञ्चित्पर्यन्तं लम्बितानि सन्ति इदमपि द्रष्टुं शक्यते यत् घरेलु-नवीन-ऊर्जा-स्रोतानां उन्मत्त-निरोधस्य सम्मुखे संयुक्त-उद्यम-प्रतिमानाः वास्तवतः किमपि उत्तमं समाधानं कल्पयितुं न शक्नुवन्ति |. स्वतन्त्रब्राण्डान् दृष्ट्वा न केवलं सस्ताः विशालः च बाओजुन् युङ्गुआङ्गः, अपितु पेटीशैल्याः जिएतु लिबर्टी, तथा च मेका+डीजलटङ्कः ४००.इदं खलु शतपुष्पाणि पुष्पितानि सन्ति।