समाचारं

पारम्परिक चीनी चिकित्सा आइसक्रीम ३८ युआन् मूल्यं तथा पारम्परिक चीनी चिकित्सा रोटी ५२ युआन् कृते लोकप्रियाः सन्ति! स्वास्थ्यरक्षणं वा बुद्धिकरः वा ?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम्: ३८ युआन चीनी चिकित्सा आइसक्रीम तथा ५२ युआन चीनी चिकित्सा रोटी लोकप्रियाः सन्ति! स्वास्थ्यरक्षणं वा बुद्धिकरः)

पठनयुक्तयः : १.

यथा यथा युवानः अधिकाधिकं ध्यानं ददतिस्वास्थ्यसेवा, योजितवान् इति दावान् कुर्वन्पारम्परिक चीनी चिकित्सातत्वचायरोटिकापयोहिमअन्न-पेय-विक्रयस्य उल्लासस्य प्रतीक्षां कुर्वन्तु। परन्तु एतेषु केचन खाद्यानि पेयानि च समानपदार्थानाम् अपेक्षया बहु अधिकं विक्रीयन्ते । चीनीयचिकित्साभोजनस्य वास्तवमेव स्वास्थ्यरक्षणप्रभावः अस्ति वा विपणनस्य नौटंकी अस्ति वा इति ध्यानं अर्हति।

चीनी जडीबुटी चायः, चीनी औषधम्काफी, चीनी औषधस्य रोटिका, चीनी औषधस्य आइसक्रीम... अधुना "सर्वं चीनीयचिकित्सारूपेण उपयोक्तुं शक्यते" इति प्रवृत्तिः भोजन-उद्योगे लोकप्रियः अभवत् । यदा युवानां कृते रोचमानेषु खाद्यपेयेषु पारम्परिकं चीनीयचिकित्सासामग्री योजितं भवति तदा तस्मिन् स्वास्थ्यसंरक्षणतत्त्वं योजितं दृश्यते, अतः अतीव लोकप्रियं भवति, विक्रयः च प्रफुल्लितः भवति

यथा यथा चीनीयचिकित्साभोजनं क्रमेण लोकप्रियं भवति तथा तथा केचन उपभोक्तारः अपि स्वसंशयं प्रकटितवन्तः यत् चीनीयौषधं पिबन्ते सति भवन्तः तत् मात्रानुसारं अवश्यं सेवन्ते किं दुग्धचाये रोटिकायां च चीनीयचिकित्सायाः किञ्चित् सामग्रीः उपयोगी भवति वा? पारम्परिक चीनीयचिकित्सा शीतं परिहरति, तथा च भोजनस्य परस्परपूरकताम् अवहेलयति किं पारम्परिक चीनीयचिकित्सा आइसक्रीमस्य स्वास्थ्यसंरक्षणप्रभावः वास्तवमेव भवितुम् अर्हति?

तस्मिन् एव काले केचन उपभोक्तारः अवदन् यत् पारम्परिकचीनी औषधसामग्रीः सन्ति इति दावान् कुर्वतां खाद्यपेयानां मूल्यं प्रायः अधिकं भवति । विपण्यां पारम्परिकस्य चीनीयचिकित्सायाः आइसक्रीमस्य मूल्यं ३८ युआन् प्रतिखण्डं, पारम्परिकचीनीचिकित्सायाः रोटिकायाः ​​मूल्यं ५२ युआन् मूल्यं च सामान्यतया समानानां उत्पादानाम् अपेक्षया दूरं अधिकं भवति अतः, किं पारम्परिकचीनीचिकित्साभोजनस्य स्वास्थ्यरक्षणप्रभावः वास्तवमेव भवति, अथवा केवलं विपणनस्य नौटंकी एव? अस्मिन् विषये संवाददाता साक्षात्कारस्य आरम्भं कृतवान् ।

पारम्परिक चीनी चिकित्सा भोजन "लोकप्रियता"।

ताइयङ्ग मिंगमिङ्ग् चाय, ताइयिन् बबूलचाय, वुल्फबेरी तथा पैशन लेमन... अगस्तमासस्य द्वितीये दिने बीजिंगनगरस्य पारम्परिकचीनीचिकित्साचायस्य दुकाने संवाददाता दृष्टवान् यत् "मेडिसिन् एण्ड् फूड् आम् फ्रॉम द सेमे ओरिजिन" इति चिह्नितं प्रदर्शनफलकं स्पष्टतया दृश्यते। भण्डारस्य पृष्ठभूमिभित्तिषु पारदर्शीकाचचतुष्कोणेषु कुड्जुमूलं, जिनसेङ्ग्, गैस्ट्रोडिया एलाटा, दालचीनी इत्यादीनि चीनीयौषधसामग्रीणि प्रदर्शितानि सन्ति आदेशक्षेत्रस्य एकस्मिन् पार्श्वे पञ्च षट् वा बृहत्क्षमतायुक्ताः चायघटाः पङ्क्तिबद्धाः भवन्ति, तत्र औषधानां गन्धः अपि प्रवहति भोजनक्षेत्रे बहवः युवानः कुर्सिषु उपविश्य पेयस्य आनन्दं लभन्ते स्म ।

चाय-दुकानस्य पेय-सूचिकायां ज्ञायते यत् चाय-दुकाने पेयानि मुख्यतया दुग्ध-चायः, फल-चायः, नवनीत-चायः च इति त्रयः वर्गाः विभक्ताः सन्ति भण्डारस्य लिपिकस्य मते भण्डारे २६ पेयानि सन्ति, येषु प्रत्येकं पारम्परिकचीनीचिकित्सायाः तत्त्वानि समाविष्टानि सन्ति ।

अन्यस्मिन् पेयभण्डारे संवाददाता दृष्टवान् यत् "गुड् नाइट् वाटर", "वाइटालिटी वाटर" इत्यादीनां पारम्परिकचीनीचिकित्साचायानां अतिरिक्तं "वुल्फबेरी लट्टे" "पेरिल्ला हॉथॉर्न्" इत्यादीनां पारम्परिकचीनीचिकित्सासामग्रीयुक्तानि जडीबुटीकॉफी अपि प्रारब्धवान् अमेरिकनशैली", यस्य एककमूल्यं २० युआन् तः ४० युआन् पर्यन्तं भवति । "अधुना बहवः उपभोक्तारः सन्ति ये काफीं पिबन्ति, अपि च बहवः युवानः सन्ति ये स्वास्थ्यसेवायां उत्सुकाः सन्ति, अतः वयं पारम्परिकं चीनीयं चिकित्सां काफीं च संयोजयामः।

"मम नूतनानि वस्तूनि प्रयतितुं रोचते, चीनीयजडीबुटीदुग्धचायः च चीनीयचिकित्सायाः दुग्धचायस्य च सीमापारसंयोजनम् अस्ति।" सप्ताहांत। सा पत्रकारैः अवदत् यत् एतत् उपन्याससंयोजनं तस्याः कृते भिन्नः अनुभवः आनयत्। सा प्रायः दुग्धचायं पिबितुं रोचते, अतः सा तत्क्षणमेव भण्डारस्य सर्वाधिकविक्रयितस्य पेयस्य आदेशं दत्तवती, यस्मिन् Ganoderma lucidum इति कथ्यते "रसः स्वीकार्यः, लघुतृणगन्धेन सह।"

न केवलं चायं, काफी च, विगतवर्षद्वये चीनदेशस्य पारम्परिकचिकित्सा रोटिका, उष्णघटः, आइसक्रीम इत्यादिषु विविधेषु खाद्यपेयेषु प्रादुर्भूतम् अस्ति पारम्परिकं चीनीयचिकित्सा आइसक्रीम यत् पारम्परिकं चीनीयं चिकित्सां आइसक्रीमं च संयोजयति, एस्ट्रागलस हेल्थपैक्, कमलपत्रशीलिंगपैक्स् इत्यादीनि स्वास्थ्यश्रृङ्खलारोटिकानि... नूतनानि चीनीयजडीबुटीसंकल्पनासु केन्द्रीकृतानि विविधानि चीनीयचिकित्साभोजनानि अनेकेषां युवानां उपभोक्तृणां अनुकूलाः सन्ति।

उच्चमूल्यं पारम्परिकं चीनीयचिकित्साभोजनं केवलं "सरलतया स्वादनं" कर्तुं शक्यते।

स्वास्थ्यसंरक्षणस्य विषये युवानां बलं पारम्परिकचीनीचिकित्साभोजनस्य उदयं चालयति महत्त्वपूर्णं कारकम् अस्ति । "जनरेशन जेड पोषण उपभोगप्रवृत्ति रिपोर्ट्" दर्शयति यत् स्वास्थ्यसेवा उपभोगे युवानः मुख्यशक्तिः भवन्ति, यत्र १८ तः ३५ वयसः युवानः उपभोक्तृणां स्वास्थ्यसेवाग्राहकानाम् ८३.७% भागः अस्ति

परन्तु चीनीयौषधभोजनस्य वास्तविकरूपेण स्वास्थ्यरक्षणप्रभावः भवति वा, तेषां धनस्य मूल्यं वा इति विषये भिन्न-भिन्न-उपभोक्तृणां भिन्नाः अनुभवाः सन्ति ।

चीनीयजडीबुटीदुग्धचायस्य स्वास्थ्यरक्षणप्रभावविषये तस्याः मतं पृष्टा ली जिक्सी पत्रकारैः अवदत् यत् "अहं आशासे यत् स्वस्थसामग्रीयुक्तानि वस्तूनि खादिष्यामि। पेयस्य नाम Ganoderma lucidum इति शब्दः अस्ति, यः अतीव स्वस्थः ध्वन्यते। यथा किं तत् वस्तुतः प्रभावी अस्ति वा इति अहं न जानामि स्पष्टतया, इदं मनोवैज्ञानिकं आरामं अधिकं भवति।”

ली जिक्सी इत्यस्य विपरीतम् वाङ्ग सिन्रान् इत्यस्य पारम्परिकचीनीचिकित्साभोजनस्य प्रभावशीलतायाः अपेक्षा अस्ति । अधुना एव कार्यं आरब्धवान् वाङ्ग ज़िन्रान् "रोटिकाप्रेमी" अस्ति । किञ्चित्कालपूर्वं तस्याः कम्पनीयाः समीपे एकः नूतनः पारम्परिकः चीनीयः औषधस्य बेकरी उद्घाटिता आसीत् यतः कार्यस्य उच्चदबावस्य कारणात् वाङ्ग ज़िन्रान् प्रतिवारं जिनसेङ्ग् इत्यादिभिः सामग्रीभिः सह टोस्ट् क्रीणाति स्म, यतः भोजं कुर्वन् तस्याः ऊर्जा रक्तं च पूर्णं भविष्यति इति आशां कुर्वती आसीत्

परन्तु अनेकवारं तत् खादित्वा वाङ्ग ज़िन्रान् इत्यस्याः शरीरे परिवर्तनं नास्ति इति अनुभूतम् । भविष्ये अपि सा एतां रोटिकां पुनः क्रीतुम् अर्हति वा इति विषये सा अवदत् यत् ५२ युआन् प्रतिखण्डस्य मूल्यं "मात्रं प्रयतितुं" शक्नोति इति । वाङ्ग ज़िन्रान् अवदत् यत् - "माधुर्यं अधिकं नास्ति, परन्तु मूल्यं बहु अधिकम् अस्ति। यदा कदा कतिपयानि वाराः खादितुम् कुशलम्, परन्तु प्रायः खादितुम् अत्यधिकं व्ययः भवति।

नौटंकी वास्तविकपरिणामानां अपेक्षया अधिकं भवति

"पारम्परिकचीनीचिकित्सा सर्वदा एव उक्तवती यत् 'औषधं भोजनं च एकस्मात् स्रोतेन आगच्छति' इति आहारं विश्रामं च कुर्वन्ति, तथा च प्रायः उपस्वास्थ्यस्थितौ भवन्ति पारम्परिकं चीनीयचिकित्सा स्वास्थ्यसंरक्षणं निवारणं च महत्त्वपूर्णां भूमिकां निर्वहति। परन्तु चीनीयचिकित्साभोजनस्य कृते रेन् फाङ्गः अवदत् यत् "नौटंकी वास्तविकप्रभावात् अधिकं भवति" इति ।

रेन् फाङ्ग इत्यस्य मतं यत् पारम्परिकं चीनीयचिकित्सा अतीव व्यावसायिकं भवति, प्रत्येकस्य भोजनस्य भिन्नाः प्राधान्याः सन्ति, प्रत्येकस्य व्यक्तिस्य संविधानं भिन्नं भवति, उपयुक्तं सूत्रमपि भिन्नं भवति व्यावसायिकतायाः अनुकूलतायाः च दृष्ट्या व्यवसायानां कृते उत्तमं कार्यं कर्तुं कठिनं भवति, स्वास्थ्यस्य सद्रुचिस्य च सन्तुलनं कर्तुं च सुकरं नास्ति ।

"सम्प्रति एते उदयमानाः पारम्परिकाः चीनीयचिकित्साभोजनागाराः मुख्यतया स्वास्थ्यसंकल्पनानां, मनोवैज्ञानिकसुखानां, सांस्कृतिकपरिचयानां च प्रचारार्थं केन्द्रीकृताः सन्ति औषधत्वेन, उपभोक्तृभिः च तर्कः अवश्यं धारयितव्यः।

बीजिंग झोंग्यिन् लॉ फर्मस्य वरिष्ठः भागीदारः याङ्ग बाओक्वान् इत्यस्य मतं यत् व्यवसायाः अखण्डतापूर्वकं कार्यं कर्तुं अर्हन्ति तथा च केवलं विपणन-नौटंकीषु ध्यानं दत्त्वा उत्पादेषु पारम्परिक-चीनी-औषध-तत्त्वानि अन्धरूपेण योजयितुं न शक्नुवन्ति, केवलं पारम्परिक-चीनी-चिकित्सा-सामग्रीणां योजनस्य कारणेन मूल्यानि महतीं कर्तुं किमपि न . सः इदमपि स्मरणं कृतवान् यत् व्यापारिणः औषधसामग्रीणां गुणवत्तायां ध्यानं दातव्याः, न केवलं प्रासंगिकराष्ट्रीयऔषधनियामकविनियमानाम् अनुपालनाय, अपितु उत्पादस्य गुणवत्तां सुरक्षां च सुनिश्चित्य।

"स्वस्थं भवितुं नियमितरूपेण भोजनं नियमितरूपेण जीवनं च निर्भरं भवति" इति रेन् फाङ्गः अवदत् यत् उत्तमजीवनस्य आदतयः विकसितुं स्वस्थतां स्थापयितुं कुञ्जी अस्ति। "अतिभोजनं, रात्रौ बहिः स्थातुं, तत्सहकालं च कतिपयानि पारम्परिक-चीनी-औषध-भोजनानि खादित्वा स्वस्य स्वास्थ्यं निर्वाहयितुं प्रयत्नः अवास्तविकः अस्ति।"