2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य साम्यवादीदलस्य राज्यपरिषदः च केन्द्रीयसमित्या जारीकृताः "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" अगस्तमासस्य ११ दिनाङ्के प्रकाशिताः।व्यापकस्य त्वरिततां प्राप्तुं केन्द्रीयस्तरस्य प्रथमः व्यवस्थितः परिनियोजनः अस्ति आर्थिकसामाजिकविकासस्य हरितरूपान्तरणम्। मतैः लक्ष्याणां श्रृङ्खला स्थापिता: २०३० तमे वर्षे ऊर्जा-बचने पर्यावरणसंरक्षणस्य च उद्योगस्य परिमाणं प्रायः १५ खरब युआन् यावत् भविष्यति; परिचालनवाहनानां परिवर्तित-इकाई-कारोबारः २०२० तमस्य वर्षस्य तुलने प्रायः ९.५% न्यूनः भविष्यति ।
चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये मतं जारीकृतवन्तः, यया न्यूनकार्बनपरिवहनस्य प्रवर्धनस्य प्रस्तावः कृतः नवीन ऊर्जावाहनानां प्रबलतया प्रचारं कुर्वन्तु तथा च नगरीयलोकसेवावाहनानां विद्युत्करणं प्रवर्धयन्तु। जहाजानां, विमानानाम्, गैर-सडक-चल-यन्त्राणां इत्यादीनां कृते स्वच्छ-शक्ति-उपयोगं प्रवर्तयितुं, पुरातन-परिवहन-उपकरणानाम् उन्मूलनं त्वरितुं, शून्य-उत्सर्जन-मालवाहन-परिवहनं प्रवर्धयितुं, स्थायि-विमान-इन्धनस्य अनुसन्धानं विकासं, अनुप्रयोगं च सुदृढं कर्तुं, प्रोत्साहयितुं च शुद्धशून्य उत्सर्जनस्य समुद्रीय ईंधनस्य अनुसन्धानं, विकासं, उत्पादनं, अनुप्रयोगः च। २०३० तमे वर्षे परिचालनवाहनानां प्रति-इकाई-कारोबारस्य कार्बन-उत्सर्जनस्य तीव्रता २०२० तमस्य वर्षस्य तुलने प्रायः ९.५% न्यूनीभवति । २०३५ तमे वर्षे नूतनानां ऊर्जावाहनानां मुख्यधारा नूतनविक्रयवाहनानां मुख्यधारा भविष्यति ।
आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राज्यपरिषदः च रायाः
हरित-निम्न-कार्बन-आर्थिक-सामाजिक-विकासस्य प्रवर्धनं नूतनयुगे दल-शासनस्य नवीन-अवधारणानां, व्यवहारानां च महत्त्वपूर्णं प्रतीकं, उच्च-गुणवत्ता-विकास-प्राप्त्यर्थं प्रमुखं कडी, मम देशस्य संसाधन-पर्यावरण-पारिस्थितिकी-समाधानस्य मूलभूत-रणनीतिः | समस्याः, तथा च जनानां निर्माणं प्रकृत्या सह सामञ्जस्यपूर्णं सह-अस्तित्वं च आधुनिकीकरणस्य निहितम् आवश्यकता अस्ति। आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरिततायै अत्र निम्नलिखितमताः प्रस्तूयन्ते ।
1. समग्र आवश्यकताएँ
नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य मार्गदर्शनस्य पालनं कुर्वन्तु, चीनस्य साम्यवादीपक्षस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य भावनां सम्यक् कार्यान्वन्तु तथा च साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः द्वितीयतृतीयपूर्णसत्रस्य चीन, व्यापकरूपेण पारिस्थितिकसभ्यताविषये शी जिनपिंग आर्थिकविचारं, शी जिनपिंगविचारं कार्यान्वितुं, तथा च पूर्णतया, सटीकतया व्यापकतया च नवीनविकाससंकल्पनाम् कार्यान्वितुं, नूतनविकासप्रतिमानस्य निर्माणे त्वरिततां, पारिस्थितिकीप्राथमिकता, संरक्षणं गहनता च, हरितं च अविचलतया अनुसरणं कुर्वन्तु न्यून-कार्बन-उच्चगुणवत्ता-विकासः, कार्बन-शिखरं कार्बन-तटस्थता च कार्यं मार्गदर्शकरूपेण गृह्णाति, समन्वयेन कार्बन-कमीकरणं, प्रदूषण-कमीकरणं, हरित-विस्तारं, विकासं, तथा च गभीरं पारिस्थितिकं प्रवर्धयन्तु सभ्य-व्यवस्थायां सुधारं कुर्वन्तु, हरित-कम्-कार्बन-विकासे सुधारं कुर्वन्ति तन्त्रं, आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनं त्वरयति, स्थानिकप्रतिरूपं, औद्योगिकसंरचना, उत्पादनपद्धतयः, जीवनशैलीं च निर्माति ये संसाधनानाम् संरक्षणं कुर्वन्ति पर्यावरणस्य रक्षणं च कुर्वन्ति, सुन्दरस्य चीनस्य निर्माणं व्यापकरूपेण प्रवर्धयन्ति, तथा च मध्ये सामञ्जस्यस्य उन्नतिं त्वरयन्ति मनुष्यः प्रकृतिश्च सहजीवी आधुनिकीकरणम्।
कार्ये भवद्भिः किं कर्तव्यम् : १.
——व्यापकविकारस्य पालनम् । स्पष्टजलं रमणीयपर्वताश्च बहुमूल्यं सम्पत्तिः इति अवधारणां दृढतया स्थापयन्तु, हरितरूपान्तरणस्य आवश्यकताः समग्ररूपेण आर्थिकसामाजिकविकासे एकीकृत्य, सर्वेषु पक्षेषु, सर्वेषु क्षेत्रेषु सर्वेषु क्षेत्रेषु च हरितपरिवर्तनं प्रवर्धयन्तु, मनुष्यस्य च मध्ये जीवनस्य समुदायस्य निर्माणं कुर्वन्तु प्रकृति।
——सहकारि परिवर्तनस्य पालनम् । विभिन्नक्षेत्राणां उद्योगानां च विकासवास्तविकतासु पूर्णतया विचारं कुर्वन्तु, समग्रप्रचारस्य प्रमुखसफलतानां च संयोजनस्य पालनं कुर्वन्तु, हरितपरिवर्तनस्य कृते वैज्ञानिकरूपेण समयसूची, मार्गचित्रं, निर्माणचित्रं च निर्धारयन्तु, योग्यक्षेत्राणां उद्योगानां च प्रथमं अन्वेषणार्थं प्रोत्साहयन्तु।
——नवीनीकरणस्य परिवर्तनस्य च पालनम्। प्रौद्योगिकी-नवीनीकरणं, नीति-प्रणाली-नवीनीकरणं, तथा च व्यावसायिक-प्रतिरूप-नवाचारं सुदृढं कुर्वन्तु ये हरित-परिवर्तनस्य समर्थनं कुर्वन्ति, हरित-कम-कार्बन-वैज्ञानिक-प्रौद्योगिकी-क्रान्तिं प्रवर्धयन्ति, स्थानीय-स्थित्यानुसारं नवीन-उत्पादक-शक्तयः विकसितुं, पारिस्थितिक-सभ्यता-संस्थागत-व्यवस्थायां सुधारं कुर्वन्ति, तथा च सशक्तं नवीनतां प्रदातुं शक्नुवन्ति हरितरूपान्तरणस्य गतिः संस्थागतप्रतिश्रुतिः च।
——सुरक्षित परिवर्तनस्य पालनम् । विकासस्य उत्सर्जनस्य च न्यूनीकरणस्य, समग्ररूपेण आंशिकरूपेण च, वर्तमानस्य दीर्घकालीनस्य च, सर्वकारस्य तथा विपण्यस्य च सम्बन्धस्य समन्वयं सम्पादनं च, हरितरूपान्तरणस्य सम्मुखे आन्तरिक-बाह्य-जोखिमानां चुनौतीनां च सम्यक् निवारणं निराकरणं च, खाद्य-ऊर्जा-सुरक्षा, औद्योगिकशृङ्खला-आपूर्तिः च प्रभावीरूपेण सुनिश्चित्य श्रृङ्खलासुरक्षा, जनसमूहस्य उत्पादनं जीवनं च अधिकतया रक्षति।
मुख्यलक्ष्याणि सन्ति : २०३० तमवर्षपर्यन्तं प्रमुखक्षेत्राणां हरितरूपान्तरणस्य सकारात्मकप्रगतिः भविष्यति, हरितउत्पादनपद्धतयः जीवनशैल्याः च मूलतः निर्मिताः भविष्यन्ति, प्रदूषणनिवृत्तेः कार्बननिवृत्तेः च समन्वयः महत्त्वपूर्णतया वर्धितः भविष्यति, प्रमुखसंसाधनानाम् उपयोगदक्षता अधिकं सुधारः भविष्यति, तथा च हरितविकासस्य समर्थनं कुर्वन्ति नीतयः मानकव्यवस्थाः च अधिकं व्यापकाः भविष्यन्ति, आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं उल्लेखनीयं परिणामं प्राप्तवान्। २०३५ तमे वर्षे हरित-निम्न-कार्बन-वृत्ताकार-विकास-आर्थिक-व्यवस्था मूलतः स्थापिता भविष्यति, हरित-उत्पादन-विधयः जीवनशैल्याः च व्यापकरूपेण निर्मिताः भविष्यन्ति, प्रदूषण-निवृत्ति-कार्बन-निवृत्ति-सहकारे महत्त्वपूर्णा प्रगतिः भविष्यति, प्रमुख-संसाधनानाम् उपयोग-दक्षता भविष्यति | अन्तर्राष्ट्रीय उन्नतस्तरं प्राप्नुयात्, आर्थिकसामाजिकविकासः च पूर्णतया हरित-निम्न-कार्बन-पदे प्रविशति, कार्बन-उत्सर्जनं चरमपर्यन्तं स्थिरं जातम्, न्यूनीकृतं च, सुन्दर-चीनस्य लक्ष्यं च मूलतः प्राप्तम् |.
2. हरितं, न्यूनकार्बनयुक्तं, उच्चगुणवत्तायुक्तं च विकासस्थानिकप्रतिमानं निर्मायताम्
(1) भूमिस्थानस्य विकासस्य संरक्षणस्य च प्रतिरूपस्य अनुकूलनं कुर्वन्तु। वयं स्पष्टदायित्वैः शक्तिभिः च सह राष्ट्रियरूपेण एकीकृतं प्रादेशिकस्थानिकनियोजनव्यवस्थां सुधारयिष्यामः यत् वैज्ञानिकं कुशलं च भवति, कृषिभूमिः स्थायीमूलभूतकृषिभूमिः च त्रीणि नियन्त्रणरेखाः, पारिस्थितिकीसंरक्षणलालरेखाः, नगरविकाससीमा च सख्यं पालनं करिष्यामः, विविधस्थानिकसीमानां च अनुकूलनं करिष्यामः विन्यासाः । मुख्यकार्यक्षेत्राणां संस्थागतव्यवस्थायां सुधारः, मुख्यकार्यस्य व्यापकविन्यासस्य प्रचारः, मुख्यकार्यक्षेत्रविभाजनस्य परिष्कारः, विभेदितनीतिषु सुधारः च। मुख्यशरीररूपेण राष्ट्रियनिकुञ्जानि, आधाररूपेण प्रकृतिसंरक्षणानि, पूरकरूपेण च विविधानि प्राकृतिकनिकुञ्जानि सन्ति इति प्राकृतिकसंरक्षितक्षेत्रव्यवस्थायाः निर्माणं त्वरितं कुर्वन्तु। पारिस्थितिकपर्यावरणक्षेत्रप्रबन्धनं नियन्त्रणं च सुदृढं कुर्वन्तु। समुद्रीयसंसाधनानाम् विकासाय, रक्षणाय च व्यवस्थायां सुधारं कर्तुं, समुद्रीयविकासस्य उपयोगस्य च व्यवस्थितरूपेण योजनां कर्तुं, भूमिसमुद्रस्य च समन्वितं स्थायिविकासं च प्रवर्धयितुं च।
(२) हरितविकास उच्चभूमिं निर्मायताम्। क्षेत्रीय हरितविकाससहकार्यं सुदृढं कुर्वन्तु, समन्वितविकासस्य सहकारिरूपान्तरणस्य च प्रवर्धनस्य समन्वयं कुर्वन्तु, हरितस्य, न्यूनकार्बनस्य, उच्चगुणवत्तायुक्तस्य च विकासस्य कृते वृद्धिध्रुवं, शक्तिस्रोतं च निर्मातुं शक्नुवन्ति। बीजिंग, तियानजिन् तथा हेबेई इत्येतयोः समन्वितविकासस्य प्रवर्धनं, पारिस्थितिकपर्यावरणस्य समन्वितसंरक्षणतन्त्रस्य सुधारः, हरितविकासनगरस्य प्रतिरूपरूपेण क्षियोङ्गननवक्षेत्रस्य निर्माणस्य समर्थनं च। याङ्गत्से नदी आर्थिकमेखलायाः संयुक्तसंरक्षणं निरन्तरं प्रवर्तयन्तु तथा पारिस्थितिकप्राथमिकतानां हरितविकासाय च नूतनानां मार्गानाम् अन्वेषणं कुर्वन्तु। वयं गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य निर्माणं याङ्गत्से-नद्याः डेल्टा-इत्यस्य एकीकृत-विकासं च अधिकं प्रवर्धयिष्यामः, तथा च विश्वस्तरीयं हरितं न्यून-कार्बन-औद्योगिक-समूहं च निर्मास्यामः |. पीतनदीबेसिने हैनान् मुक्तव्यापारबन्दरस्य निर्माणं, पारिस्थितिकीसंरक्षणं, उच्चगुणवत्तायुक्तविकासं च प्रवर्धयन्तु। एकं सुन्दरं चीनस्य अग्रणीक्षेत्रं निर्मायताम्। संसाधन-आधारितक्षेत्राणां पुरातनक्रान्तिकारीक्षेत्राणां च हरितरूपान्तरणस्य समर्थनं निरन्तरं वर्धयन्तु, हरित-निम्न-कार्बन-उद्योगानाम् संवर्धनं विकासं च कुर्वन्तु
3. औद्योगिकसंरचनायाः हरित-निम्न-कार्बन-रूपान्तरणस्य त्वरितता
(3) पारम्परिक-उद्योगानाम् हरित-निम्न-कार्बन-रूपान्तरणं, उन्नयनं च प्रवर्तयितुं। इस्पातस्य, अलौहधातुनां, पेट्रोकेमिकलस्य, रसायनानां, निर्माणसामग्रीणां, कागदनिर्माणस्य, मुद्रणस्य, रञ्जनस्य च अन्येषां उद्योगानां हरित-निम्न-कार्बन-रूपान्तरणस्य प्रबलतया प्रचारः, ऊर्जा-बचने, न्यून-कार्बन-स्वच्छ-उत्पादन-प्रौद्योगिक्याः उपकरणानां च प्रचारः, प्रचारः च प्रौद्योगिकीप्रक्रियाणां अद्यतनीकरणं उन्नयनं च। उत्पादनक्षमतायाः परिमाणं विन्यासं च अनुकूलितं कुर्वन्तु, भूमिः, पर्यावरणं, ऊर्जादक्षता, जलदक्षता, कार्बन उत्सर्जनम् इत्यादीनां बाध्यकारीमानकानां अद्यतनीकरणं निरन्तरं कुर्वन्तु, राष्ट्रियमानकानां सुधारणेन सह पारम्परिक-उद्योगानाम् अनुकूलनस्य उन्नयनस्य च नेतृत्वं कुर्वन्तु, उत्पादनस्य स्थापनां सुधारं च कुर्वन्ति क्षमता निर्गमन तन्त्रम् । नवीननिर्माण-नवीनीकरण-विस्तार-परियोजनानां कृते संसाधन-पर्यावरण-प्रवेश-दहलीजं यथोचितरूपेण वर्धयन्तु, उच्च-ऊर्जा-उपभोक्तृणां, उच्च-उत्सर्जनस्य, निम्न-स्तरीय-परियोजनानां च अन्ध-प्रक्षेपणं दृढतया नियन्त्रयन्तु |.
(४) हरित-निम्न-कार्बन-उद्योगानाम् सशक्ततया विकासः । सामरिक-उदयमान-उद्योगानाम् विकासं त्वरितुं, हरित-निर्माण-प्रणालीनां सेवा-व्यवस्थानां च निर्माणं, कुल-अर्थव्यवस्थायां हरित-निम्न-कार्बन-उद्योगानाम् अनुपातं निरन्तरं वर्धयितुं च प्रतिस्पर्धी हरित-निम्न-कार्बन-उद्यमानां संवर्धनं त्वरितं कुर्वन्तु तथा च प्रमुख-उद्यमानां विशेष-लघु-मध्यम-आकारस्य उद्यमानाम् एकं समूहं निर्मातुम्। अनुबन्ध ऊर्जाप्रबन्धनं, अनुबन्धजलबचतप्रबन्धनं, तृतीयपक्षीयपर्यावरणप्रदूषणप्रबन्धनम् अन्येषां प्रतिमानानाम् अपि च पर्यावरणप्रबन्धनस्य प्रभावं प्रति उन्मुखपर्यावरणप्रबन्धनसेवानां सशक्ततया प्रचारः। सांस्कृतिक-उद्योगस्य उच्चगुणवत्ता-विकासं प्रवर्तयितुं संस्कृति-पर्यटनस्य च गहन-एकीकृत-विकासं प्रवर्धयितुं च। हरितस्य न्यूनकार्बन-उन्मुखस्य च नवीन-उद्योगस्य, नवीनव्यापार-स्वरूपस्य, नूतन-व्यापार-प्रतिमानस्य च त्वरित-विकासं सक्रियरूपेण प्रोत्साहयन्तु । २०३० तमे वर्षे ऊर्जासंरक्षणस्य पर्यावरणसंरक्षणस्य च उद्योगस्य परिमाणं प्रायः १५ खरब युआन् यावत् भविष्यति ।
(5) डिजिटल-हरित-सहकारि-परिवर्तनस्य विकासं त्वरितम्। औद्योगिक-डिजिटल-बुद्धेः, हरितीकरणस्य च गहनं एकीकरणं प्रवर्धयन्तु, विद्युत्-प्रणाली, औद्योगिक-कृषि-उत्पादनम्, परिवहनं, भवननिर्माणं, संचालनं च क्षेत्रेषु कृत्रिम-बुद्धि-बृहत्-आँकडा, क्लाउड्-कम्प्यूटिङ्ग्, औद्योगिक-अन्तर्जालम् इत्यादीनां अनुप्रयोगं गहनं कुर्वन्तु, तथा च साक्षात्कारं कुर्वन्तु हरितरूपान्तरणं सशक्तं कृत्वा डिजिटलप्रौद्योगिकी। "मेघं प्रति गन्तुं, आँकडानां उपयोगं कर्तुं, बुद्धिमत्तां च सशक्तं कर्तुं" सर्वप्रकारस्य उपयोक्तृणां प्रचारं कुर्वन्तु, तथा च पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च कर्तुं डिजिटल-गुप्तचर-प्रौद्योगिक्याः हरित-प्रौद्योगिक्याः च उपयोगं कर्तुं उद्यमानाम् समर्थनं कुर्वन्तु हरित-निम्न-कार्बन-अङ्कीय-अङ्कीय-अन्तर्निर्मित-संरचनानां निर्माणं प्रवर्तयितुं, विद्यमान-सुविधानां ऊर्जा-बचने, कार्बन-निवृत्ति-रूपान्तरणं च प्रवर्तयितुं, क्रमेण "पुराण-लघु-"-सुविधानां चरणबद्ध-रूपेण समाप्तिं कर्तुं च डिजिटलप्रौद्योगिकीकम्पनीनां हरित-निम्न-कार्बन-विकासस्य मार्गदर्शनं कुर्वन्तु तथा च अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीनां कार्बन-निवृत्ति-क्षमतासु सुधारं कर्तुं सहायतां कुर्वन्ति । पर्यावरणप्रदूषणस्य मौसमविज्ञानस्य च आपदानां कृते कुशलनिरीक्षणं, सक्रियपूर्वचेतावनी, वैज्ञानिकविश्लेषणं, बुद्धिमान् निर्णयप्रक्रिया च अन्वेष्टुं स्थापयन्तु च। वास्तविकजीवनस्य त्रिविमस्य चीनस्य निर्माणं तथा स्थानिक-काल-सूचना-सशक्तिकरणस्य अनुप्रयोगं प्रवर्धयन्तु।
4. हरित-निम्न-कार्बन-ऊर्जा-परिवर्तनस्य निरन्तरं प्रवर्तनं कुर्वन्तु
(6) जीवाश्म ऊर्जायाः स्वच्छं कुशलं च उपयोगं सुदृढं कुर्वन्तु। ऊर्जा-उत्पादन-आपूर्ति-भण्डारण-विपणन-व्यवस्थायाः निर्माणं सुदृढं कुर्वन्तु, भङ्गात् पूर्वं स्थापनं कर्तुं आग्रहं कुर्वन्तु, जीवाश्म-ऊर्जायाः सुरक्षितं, विश्वसनीयं, व्यवस्थितं च प्रतिस्थापनं गैर-जीवाश्म-ऊर्जया प्रवर्धयन्तु, ऊर्जा-संरचनायाः अनुकूलनं निरन्तरं कुर्वन्ति, योजनां च त्वरितुं शक्नुवन्ति तथा च नवीन ऊर्जाप्रणालीनां निर्माणम्। जीवाश्म ऊर्जायाः उपभोगं दृढतया नियन्त्रयन्तु तथा च अङ्गारस्य स्वच्छं कुशलं च उपयोगं अधिकं प्रवर्धयन्तु "१४ तमे पञ्चवर्षीययोजना" कालखण्डे आगामिषु पञ्चवर्षेषु अङ्गारस्य उपभोगस्य वृद्धिः सख्तीपूर्वकं नियन्त्रिता भविष्यति, क्रमेण न्यूनीकृता च भविष्यति ऊर्जायाः सुरक्षिता आपूर्तिं सुनिश्चित्य, प्रमुखक्षेत्राणि कुलकोयला उपभोगनियन्त्रणं निरन्तरं कार्यान्विष्यन्ति, तथा च सक्रियरूपेण व्यवस्थितरूपेण च थोककोयायाः प्रतिस्थापनं प्रवर्धयिष्यन्ति। ऊर्जा-बचने तथा कार्बन-निवृत्ति-परिवर्तनस्य, लचीलता-परिवर्तनस्य, विद्यमानस्य कोयला-विद्युत्-एककानां च तापन-रूपान्तरणस्य "त्रि-सुधार-सम्बद्धतायाः" त्वरणं कुर्वन्तु, तथा च विद्युत्-व्यवस्थायाः सुरक्षां सुनिश्चित्य आवश्यकस्य नियामक-समर्थक-कोयला-शक्तिः तर्कसंगतरूपेण योजनां कुर्वन्तु, निर्माणं च कुर्वन्तु . तैल-गैस-संसाधनानाम् अन्वेषणं विकासं च वर्धयितुं भण्डारं उत्पादनं च वर्धयितुं, तैल-गैस-अन्वेषणस्य विकासस्य च नूतन-ऊर्जायाः च एकीकृत-विकासस्य त्वरितीकरणं च। कार्बनडाय-आक्साइड्-ग्रहणं, उपयोगं, भण्डारणं च परियोजनानां निर्माणं प्रवर्तयितुं।
(7) अजीवाश्म ऊर्जां प्रबलतया विकसयन्तु। वायव्यपवनशक्तिप्रकाशविद्युत्, दक्षिणपश्चिमजलविद्युत्, अपतटीयपवनशक्तिः, तटीयपरमाणुशक्तिः इत्यादीनां स्वच्छ ऊर्जामूलानां निर्माणं त्वरितुं, वितरितप्रकाशविद्युत्, विकेन्द्रीकृतपवनशक्तिं च सक्रियरूपेण विकसितुं, जैवद्रव्यऊर्जा, भूतापीऊर्जा, समुद्रऊर्जा इत्यादीनां नवीन ऊर्जास्रोतानां विकासं तदनुसारं करणीयम् स्थानीय परिस्थितिषु, तथा हाइड्रोजन ऊर्जा "उत्पादनं भण्डारणं च" "इनपुटं अनुप्रयोगं च" सम्पूर्णशृङ्खलाविकासं प्रवर्धयन्ति। जलविद्युत्विकासस्य पारिस्थितिकीसंरक्षणस्य च समन्वयं कुर्वन्तु, जलस्य, दृश्यस्य, सौर ऊर्जायाः च एकीकृतविकासं प्रवर्धयन्ति च। सुरक्षिततया व्यवस्थिततया च परमाणुशक्तिं सक्रियरूपेण विकसयन्तु, तर्कसंगतं विन्यासं निर्माणस्य च स्थिरं गतिं च निर्वाहयन्तु । २०३० तमे वर्षे अजीवाश्म ऊर्जायाः उपभोगस्य अनुपातः प्रायः २५% यावत् वर्धते ।
(8) नवीनविद्युत्प्रणालीनिर्माणं त्वरितम्। स्वच्छ ऊर्जा आधाराणां, नियामकसंसाधनानाम्, संचरणमार्गाणां च स्केलक्षमता, स्थानिकविन्यासः, निर्माणगतिः इत्यादीनां दृष्ट्या संयोजनं समन्वयं च सुदृढं कुर्वन्तु, येषु क्षेत्रेषु गैसस्रोताः उपलब्धाः सन्ति तथा च गैसस्य मूल्यानि सन्ति तेषु प्राकृतिकगैसस्य शिखरविद्युत्केन्द्राणां परिनियोजनं प्रोत्साहयन्तु affordable, and scientifically deploy pumped storage, नवीन ऊर्जा भण्डारणं प्रकाशतापीयविद्युत्जननं च विद्युत्प्रणाल्याः सुरक्षितसञ्चालनस्य व्यापकसमायोजनक्षमतायाः च सुधारं करोति। स्मार्ट-जालस्य निर्माणं कृत्वा सूक्ष्म-जालस्य, आभासी-विद्युत्-संयंत्रस्य, स्रोत-जालस्य, भारस्य, भण्डारण-परियोजनानां च एकीकरणस्य च त्वरणं कुर्वन्तु । शक्तिमागधापक्षप्रबन्धनं सुदृढं कुर्वन्तु। विद्युत्शक्तिव्यवस्थायाः सुधारं गभीरं कुर्वन्तु तथा च नूतनविद्युत्शक्तिव्यवस्थायाः अनुकूलतायै संस्थागततन्त्रेषु अधिकं सुधारं कुर्वन्तु। २०३० तमे वर्षे पम्पितजलभण्डारस्य स्थापिता क्षमता १२ कोटिकिलोवाट् अधिका भविष्यति ।
5. परिवहनस्य हरितरूपान्तरणस्य प्रचारः
(9) परिवहनसंरचनायाः अनुकूलनं कुर्वन्तु। हरित-कुशल-परिवहन-व्यवस्थायाः निर्माणं, राष्ट्रिय-रेलमार्गस्य, राजमार्गस्य, जलपरिवहन-जालस्य च सुधारः, विभिन्नानां परिवहन-विधिनां उचित-श्रम-विभाजनं, प्रभावी-संयोजनं च प्रवर्धयितुं, रिक्त-भार-दरं, अयुक्तं यात्रिक-माल-वाहन-कारोबारं च न्यूनीकरोतु बहुविधपरिवहनस्य कृते "एकक्रमव्यवस्थायाः" "एकपेटीप्रणाली" च विकासं प्रबलतया प्रवर्तयितुं, विशेषमालवाहनरेलमार्गस्य उच्चश्रेणीयाः आन्तरिकजलमार्गजालस्य च निर्माणं त्वरितुं, प्रमुखबन्दरगाहानां, बृहत् औद्योगिकखननानां च कृते विशेषरेलमार्गस्य निर्माणं प्रवर्धयितुं च उद्यमानाम्, रसद-उद्यानानां च, हरित-संग्रहण-वितरण-अनुपातस्य च सुधारः, तथा च बल्क-वस्तूनाम् रेलमार्ग-जलमार्ग-परिवहनस्य अनुपातं निरन्तरं वर्धयति । नागरिकविमानमार्गाणां अनुकूलनं कृत्वा विमानस्थानकसञ्चालने विद्युत्करणस्य गुप्तचरस्य च स्तरं सुधारयितुम्।
(10) हरित परिवहन आधारभूतसंरचना निर्माण। नवनिर्मितस्थानकानाम्, विमानस्थानकानाम्, गोदीनां, राजमार्गसुविधानां च हरित-बुद्धिमान् स्तरं सुधारयितुम्, विद्यमान-परिवहन-अन्तर्निर्मित-संरचनानां ऊर्जा-बचने कार्बन-कमीकरणस्य च परिवर्तनं उन्नयनं च प्रवर्तयितुं, न्यून-कार्बन-(शून्य-कार्बनस्य समीपे) च अनेकानाम् निर्माणं कर्तुं स्टेशन, विमानस्थानक, गोदी, राजमार्गसेवाक्षेत्राणि च स्थानीयस्थित्यानुसारं राजमार्गेषु प्रकाशविद्युत्विकासं कुर्वन्तु। चार्जिंग (प्रतिस्थापन) स्टेशनं, हाइड्रोजनीकरण (मद्य) स्टेशनं, तटशक्तिः इत्यादीनां आधारभूतसंरचनाजालस्य सुधारः, नगरीयस्मार्टपरिवहनप्रबन्धनप्रणालीनां निर्माणं च त्वरितम्। नगरीयग्रामीणरसदवितरणव्यवस्थायां सुधारं कृत्वा वितरणपद्धतीनां हरितं बुद्धिमान् च परिवर्तनं प्रवर्तयितुं। नगरीयसार्वजनिकयानस्य प्राथमिकताविकासरणनीतिं गभीरं कार्यान्वितुं सार्वजनिकयानसेवानां स्तरं च सुधारयितुम्। पदयात्रीमार्गाः, सायकलमार्गाः च इत्यादीनां नगरीयमन्द-यातायात-व्यवस्थानां निर्माणं सुदृढं कुर्वन्तु।
(11) न्यूनकार्बनपरिवहनस्य प्रवर्धनं कुर्वन्तु। नवीन ऊर्जावाहनानां प्रबलतया प्रचारं कुर्वन्तु तथा च नगरीयलोकसेवावाहनानां विद्युत्करणं प्रवर्धयन्तु। जहाजानां, विमानानाम्, गैर-सडक-चल-यन्त्राणां इत्यादीनां कृते स्वच्छ-शक्ति-उपयोगं प्रवर्तयितुं, पुरातन-परिवहन-उपकरणानाम् उन्मूलनं त्वरितुं, शून्य-उत्सर्जन-मालवाहन-परिवहनं प्रवर्धयितुं, स्थायि-विमान-इन्धनस्य अनुसन्धानं विकासं, अनुप्रयोगं च सुदृढं कर्तुं, प्रोत्साहयितुं च शुद्धशून्य उत्सर्जनस्य समुद्रीय ईंधनस्य अनुसन्धानं, विकासं, उत्पादनं, अनुप्रयोगः च। २०३० तमे वर्षे परिचालनवाहनानां प्रति-इकाई-कारोबारस्य कार्बन-उत्सर्जनस्य तीव्रता २०२० तमस्य वर्षस्य तुलने प्रायः ९.५% न्यूनीभवति । २०३५ तमे वर्षे नूतनानां ऊर्जावाहनानां मुख्यधारा नूतनविक्रयवाहनानां मुख्यधारा भविष्यति ।
6. नगरीयग्रामीणनिर्माणविकासस्य हरितरूपान्तरणस्य प्रवर्धनम्
(12) हरितनियोजनं निर्माणविधिं च प्रवर्तयन्तु। नगरीयग्रामीणनियोजनस्य, निर्माणस्य, शासनस्य च सर्वेषु पक्षेषु हरितरूपान्तरणस्य आवश्यकताः व्यापकरूपेण कार्यान्विताः। हरित-निम्न-कार्बन-योजनायाः परिकल्पनायाश्च अवधारणायाः वकालतम्, नगर-विकास-सीमानां सख्यं पालनं, नवनिर्माण-भूमि-अत्यधिक-वृद्धिं नियन्त्रयितुं, हरित-स्थानानि, जल-आर्द्रभूमिः इत्यादीनां पारिस्थितिक-स्थानानां रक्षणं, पुनर्स्थापनं च, तथा च यत्र शोर- संवेदनशीलभवनानि एकाग्रतां प्राप्नुवन्ति। जलवायु-अनुकूलनगरानां निर्माणं प्रवर्धयितुं नगरीयग्रामीणजलवायुलचीलतां वर्धयितुं च। हरितनिर्माणपद्धतीनां प्रचारः, हरितनिर्माणसामग्रीणां उपयोगाय प्राथमिकताम् अददात्, धूलप्रदूषणस्य व्यापकनियन्त्रणं च गभीरं कर्तुं।
(१३) हरित-निम्न-कार्बन-भवनानां प्रबलतया विकासः । भवन ऊर्जादक्षतामूल्यांकनप्रणालीं स्थापयन्तु। नवीनभवनेषु तारा-रेटेड् हरितभवनानां अनुपातं वर्धयन्तु तथा च अति-कम-ऊर्जा-उपभोग-भवनानां बृहत्-परिमाणेन विकासं प्रवर्धयन्तु। विद्यमानभवनानां नगरपालिकायाः आधारभूतसंरचनानां च ऊर्जा-बचने, जल-बचने, कार्बन-निवृत्ति-नवीनीकरणे च त्वरयितुं, उन्नत-कुशल-प्रकाश-वातानुकूलन-लिफ्ट-आदि-उपकरणयोः प्रवर्धनं च। भवनानां ऊर्जा-उपभोग-संरचनायाः अनुकूलनं, भवनस्य प्रकाश-विद्युत्-विद्युत्-विज्ञानस्य एकीकृत-निर्माणं प्रवर्धयितुं, "प्रकाश-भण्डारणं, प्रत्यक्षं लचीलं च" प्रौद्योगिक्याः अनुप्रयोगं प्रवर्तयितुं, स्वच्छं न्यून-कार्बन-तापनं च विकसितुं
(14) कृषिस्य ग्रामीणक्षेत्रस्य च हरितविकासस्य प्रचारः। कृषि-ग्रामीणक्षेत्रेषु उत्सर्जनं न्यूनीकर्तुं कार्बन-विच्छेदं च कर्तुं कार्याणि कार्यान्वितुं, रोपण-प्रजनन-संरचनायाः अनुकूलनं कर्तुं, उत्तम-सस्य-पशुपालन-जातीयानां तथा हरित-कुशल-संवर्धन-प्रजनन-प्रौद्योगिकीनां प्रवर्धनं, तथा च उर्वरक-आदि-कृषि-निवेशानां न्यूनीकरण-दक्षता-वृद्धेः प्रवर्धनं च कीटनाशकाः । कृषिकचराणां यथा भूसः, कृषिपटलः, कीटनाशकपैकेजिंगकचरा, पशुधनं, कुक्कुटगोबरं च इत्यादीनां संग्रहणं, उपयोगं, उपचारव्यवस्थां स्थापयित्वा सुधारं कुर्वन्तु, भूसादाहनिषेधस्य नियन्त्रणं च सुदृढं कुर्वन्तु। वयं ग्रामीणजीवनवातावरणस्य सुधारं अधिकं प्रवर्धयिष्यामः तथा च ग्रामीणहरितविकासाय नूतनानां उद्योगानां नूतनानां प्रारूपाणां च संवर्धनं करिष्यामः। स्थानीयस्थित्यानुसारं नवीकरणीय ऊर्जायाः विकासः उपयोगं च कुर्वन्तु तथा च ग्रामीणक्षेत्रेषु स्वच्छतापनं व्यवस्थितरूपेण प्रवर्धयन्तु।
7. व्यापकसंरक्षणरणनीतिं कार्यान्वितं कुर्वन्तु
(15) ऊर्जासंरक्षणं, कार्बननिवृत्तिं, दक्षतासुधारं च प्रबलतया प्रवर्तयन्तु। वयं उच्चस्तरस्य उच्चगुणवत्तायुक्ते च ऊर्जासंरक्षणस्य उत्तमं कार्यं करिष्यामः, प्रमुखोद्योगेषु ऊर्जासंरक्षणं कार्बननिवृत्तिरूपान्तरणं च प्रवर्धयिष्यामः, उपकरणानां उत्पादानाञ्च उन्नयनं उन्नयनं च त्वरयिष्यामः। वयं कार्बन-उत्सर्जन-सांख्यिकीय-लेखा-प्रणालीं निर्मास्यामः, स्थिर-सम्पत्त्याः निवेश-परियोजनानां ऊर्जा-बचत-समीक्षां सुदृढां करिष्यामः, परियोजना-कार्बन-उत्सर्जन-मूल्यांकनस्य अन्वेषणं करिष्यामः, नूतन-परियोजनानां ऊर्जा-उपभोगं कार्बन-उत्सर्जनं च सख्यं नियन्त्रयिष्यामः |. ऊर्जासंरक्षणं कार्बननिवृत्तिप्रबन्धनतन्त्राणि च स्थापयितुं सुधारयितुम्, ऊर्जासंरक्षणस्य कार्बननिवृत्तेः च "निदानं + परिवर्तनम्" प्रतिरूपं प्रवर्धयितुं, ऊर्जासंरक्षणनिरीक्षणं च सुदृढं कर्तुं उद्यमानाम् प्रचारः।
(16) संसाधनानाम् संरक्षणं, गहनं, कुशलं च उपयोगं सुदृढं कुर्वन्तु। कुलसंसाधनप्रबन्धनं व्यापकसंरक्षणव्यवस्थां च सुदृढं कुर्वन्तु, जलं, खाद्यं, भूमिं, खनिजं च इत्यादीनां विविधसंसाधनानाम् पूर्णप्रक्रियाप्रबन्धनं पूर्णशृङ्खलासंरक्षणं च सुदृढं कुर्वन्तु। कठोरजलसंसाधनप्रतिबन्धव्यवस्थां कार्यान्वितुं, जलबचने उद्योगान् विकसितुं, अपरम्परागतजलस्रोतानां उपयोगं सुदृढं कर्तुं, जलबचने समाजस्य निर्माणं च कुर्वन्तु। खाद्य अपशिष्टविरोधी कानूनानि कार्यान्वितुं, धान्यस्य खाद्यस्य च संरक्षणस्य दीर्घकालीनतन्त्राणि सुधारयितुम्, खाद्यसंरक्षणकार्याणि च कुर्वन्तु। सख्ततमं संवर्धितभूमिसंरक्षणव्यवस्थां तथा भूमिसंरक्षणं गहनं उपयोगप्रणालीं च कार्यान्वितुं, भूमिबचने प्रौद्योगिकीनां भूमिबचतप्रतिमानानाञ्च प्रवर्धनं, विद्यमानभूमिविकासस्य उपयोगस्य च अनुकूलनं, समुद्रस्थानस्य उपयोगस्य दक्षतायां सुधारः च। खनिजसंसाधनानाम् अन्वेषणं, संरक्षणं, तर्कसंगतं विकासं च सुदृढं कुर्वन्तु, खननदक्षतायां सुधारं कुर्वन्तु, निम्नस्तरीयसंसाधनानाम् उपयोगं सुदृढं कुर्वन्तु च।
(17) वृत्ताकारस्य अर्थव्यवस्थायाः प्रबलतया विकासः। कार्बन-कमीकरण-क्रियाणां समर्थनार्थं, संसाधन-पुनःप्रयोग-उत्पादन-प्रतिरूपस्य प्रचारार्थं, संसाधन-पुनःप्रयोग-उद्योगस्य सशक्ततया विकासाय, पुनर्निर्माण-उद्योगस्य उच्च-गुणवत्ता-विकासं प्रवर्धयितुं, पुनःप्रयुक्त-सामग्रीणां उत्पादानाञ्च गुणवत्तायां सुधारं कर्तुं, तथा च प्राथमिकसंसाधनानाम् प्रतिस्थापनम्। घरेलु अपशिष्टस्य वर्गीकरणं प्रवर्तयितुं संसाधनानाम् उपयोगे सुधारं कर्तुं च। अपशिष्टपुनःप्रयोगव्यवस्थायां सुधारः, अपशिष्टवर्गीकरणं, निष्कासनं, पुनःप्रयोगक्षमता च सुदृढीकरणं, पुनःप्रयोगस्य परिमाणं, मानकीकरणं, परिष्कारं च सुदृढं कर्तुं च। २०३० तमे वर्षे बल्क-घन-अपशिष्टस्य वार्षिक-उपयोगः प्रायः ४.५ अर्ब-टनपर्यन्तं भविष्यति, तथा च मुख्य-संसाधन-उत्पादनस्य दरः २०२० तमस्य वर्षस्य तुलने प्रायः ४५% वर्धते
8. उपभोगप्रतिमानानाम् हरितरूपान्तरणं प्रवर्धयन्तु
(18) हरितजीवनशैलीं प्रवर्तयन्तु। सरल, मध्यम, हरित, न्यून-कार्बन, सभ्य-स्वस्थ-जीवन-अवधारणानां उपभोग-प्रतिमानानाञ्च सशक्ततया वकालतम्, हरित-अवधारणानां संरक्षण-आवश्यकतानां च सामाजिक-मान्यतासु यथा नागरिक-सन्धिः, ग्राम-नियम-विनियमाः, छात्र-संहिताः, समूह-सन्धिः, राष्ट्रिय-संवर्धनं च एकीकृत्य संरक्षणस्य विषये जागरूकता, पर्यावरणसंरक्षणं, पारिस्थितिकीजागरूकता च। जलस्य विद्युत्-बचनाय जनसमुदायस्य मार्गदर्शनाय, अतिशयस्य अपशिष्टस्य च विरोधाय, "ऑपरेशन सीडी"-प्रचाराय, अत्यधिक-पैकेजिंग्-प्रतिरोधाय, डिस्पोजेबल-वस्तूनाम् उपयोगं न्यूनीकर्तुं, हरित-यात्रायाः प्राथमिकता-प्रदानार्थं जनसमुदायस्य मार्गदर्शनाय हरित-कम-कार्बन-राष्ट्रीय-कार्याणि कुर्वन्तु विधिः यथा सार्वजनिकयानं, पादचालनं, द्विचक्रिका च, तथा च व्यापकरूपेण जनानां परितः पर्यावरणसमस्यानां समाधानं प्रवर्धयितुं देशभक्तिस्वास्थ्यअभियानानि यथा कोलाहलः, तैलधूमः, गन्धाः च, तथा च पारिस्थितिकसभ्यतायाः वकालतम् कुर्वन् सामाजिकवातावरणं निर्मातुं।
(१९) हरितपदार्थानाम् आपूर्तिं वर्धयन्तु। उद्यमानाम् मार्गदर्शनं कृत्वा हरित-निर्माणं कर्तुं, हरित-सामग्रीणां चयनं कर्तुं, हरित-निर्माणस्य प्रचारं कर्तुं, हरित-पैकेजिंग्-अनुमोदनं कर्तुं, हरित-परिवहनं कर्तुं, संसाधनानाम् पुनः प्रयोगं कर्तुं, ऊर्जा-संसाधन-उपभोगं पारिस्थितिक-पर्यावरण-प्रभावं च सम्पूर्ण-उत्पाद-जीवनचक्रे न्यूनीकर्तुं च शक्नुवन्ति हरित-उत्पाद-निर्माणं, क्रयणं, तथा च निर्माण-मानकानि विनिर्देशानि च स्थापयित्वा सुधारयितुम्, हरित-उत्पाद-प्रमाणीकरणस्य लेबलिंग-प्रणाल्याः च निर्माणं सुदृढं कर्तुं, ऊर्जा-दक्षतायां जलदक्षतायां च लेबलिंग-प्रणालीषु सुधारं कर्तुं, उत्पाद-कार्बन-पदचिह्न-प्रबन्धन-प्रणालीं, उत्पाद-कार्बन-लेबल-प्रमाणीकरण-प्रणालीं च स्थापयितुं च। हरित-उत्पादानाम् सेवानां च प्रमाणीकरण-प्रबन्धनं सुदृढं कर्तुं, प्रमाणीकरण-एजेन्सीनां पर्यवेक्षण-तन्त्रे सुधारं कर्तुं, अन्तर्राष्ट्रीय-प्रभावयुक्तानां हरित-प्रमाणीकरण-एजेन्सीनां संवर्धनं कर्तुं च।
(20) हरित-उपभोगस्य सक्रियरूपेण विस्तारं कुर्वन्तु। हरित उपभोगस्य प्रोत्साहनतन्त्रे सुधारं कुर्वन्तु। सरकारी हरितक्रयणनीतीनां अनुकूलनं, हरितउत्पादक्रयणस्य व्याप्तेः परिमाणस्य च विस्तारः, तथा च समये एव सर्वकारीयक्रयणे कार्बनपदचिह्नस्य आवश्यकतानां समावेशः। उद्यमानाम् मार्गदर्शनं कृत्वा हरितक्रयणमार्गदर्शिकाः कार्यान्वितुं, योग्यान् उद्यमानाम् हरितआपूर्तिशृङ्खलानां स्थापनायै प्रोत्साहयितुं, अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां सहकारिरूपेण परिवर्तनं चालयितुं च। उपभोक्तृकूपन-हरित-बिन्दु-आदि-उपायानां निर्गमनद्वारा उपभोक्तृणां हरित-उत्पादानाम् क्रयणार्थं मार्गदर्शनार्थं "पुराण-उत्पादानाम् आदान-प्रदानं नवीन-उत्पादानाम् आदान-प्रदानम्" इत्यादीनां पद्धतीनां स्वीकरणाय उद्यमानाम् प्रोत्साहनार्थं योग्य-क्षेत्राणां समर्थनं कुर्वन्तु नवीन ऊर्जावाहनानि, हरित-स्मार्ट-गृह-उपकरणाः, जल-बचने-उपकरणाः, ऊर्जा-बचने चूल्हाः, हरित-निर्माण-सामग्री च ग्राम्यक्षेत्रेषु निर्वहन्तु, तथा च सहायक-सुविधानां निर्माणं, विक्रय-उत्तर-सेवा-प्रतिश्रुतिं च सुदृढां कुर्वन्तु उपयोक्तृभ्यः हरित ऊर्जा-उपभोगस्य विस्तारं कर्तुं प्रोत्साहयन्तु।
9. वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य सहायक-भूमिकायाः पूर्ण-क्रीडां दातव्यम्
(21) अनुप्रयुक्तमूलसंशोधनं सुदृढं कुर्वन्तु। अत्याधुनिक-अग्रणी-प्रौद्योगिकीनां विघटनकारी-प्रौद्योगिकीनां च कृते भविष्यवाणी, अन्वेषणं, मूल्याङ्कनं, पूर्व-चेतावनी-तन्त्रं च स्थापयन्तु, प्रमुख-राष्ट्रीय-वैज्ञानिक-अनुसन्धान-अन्तर्निर्मित-संरचनानां समुचित-पूर्वं परिनियोजनं कुर्वन्तु, अनेकाः राष्ट्रिय-मुख्य-प्रयोगशालाः, राष्ट्रिय-नवाचार-मञ्चाः च स्थापयन्तु, अनेके प्रमुख-राष्ट्रीय-कटन-कार्यं कुर्वन्ति | -edge science and technology projects, and strive to strengthen विघटनकारी प्रौद्योगिकी नवीनतां उत्तेजितुं हरित-कम-कार्बन-क्षेत्रेषु मूलभूतसंशोधनं प्रयोजयन्तु। प्रतिभाप्रशिक्षणप्रतिमानानाम् नवीनीकरणं, महाविद्यालयेषु विश्वविद्यालयेषु च विषयाणां प्रमुखविषयाणां च अनुकूलनं, हरितरूपान्तरणस्य बौद्धिकमूलं च सुदृढीकरणं च।
(22) प्रमुखप्रौद्योगिकीनां अनुसन्धानं विकासं च त्वरितुं। हरित-निम्न-कार्बन-विज्ञानं प्रौद्योगिक्यां च आत्मनिर्भरतां आत्मनिर्भरतां च प्रवर्तयितुं, हरित-परिवर्तन-सम्बद्धानि प्रौद्योगिकीनि राष्ट्रिय-मुख्य-अनुसन्धान-विकास-योजनया सह सम्बद्धानां प्रमुख-परियोजनानां कृते महत्त्वपूर्ण-समर्थन-दिशारूपेण गणयितुं, ऊर्जा-हरित-कम्-कार्बन-परिवर्तनेषु च ध्यानं दत्तुं च , न्यून-कार्बन-शून्य-कार्बन-प्रक्रिया-पुनः-इञ्जिनीयरिङ्ग, नवीन-विद्युत्-प्रणाली, कार्बन-डाय-आक्साइड-कप्चर-उपयोगः च तथा च भण्डारणं, संसाधन-संरक्षणं, तीव्रीकरणं पुनःप्रयोगं च, तथा च नवीन-प्रदूषक-उपचारः इत्यादिषु क्षेत्रेषु वयं प्रमुख-कोर-प्रौद्योगिकी-संशोधनस्य समन्वयं सुदृढीकरणं च करिष्यामः |. वैज्ञानिक-प्रौद्योगिकी-नवाचारयोः उद्यमानाम् प्रबलस्थानं सुदृढं कर्तुं, प्रमुख-कोर-प्रौद्योगिकी-अनुसन्धान-विकास-सङ्घटनानाम् स्थापनायां अग्रणी-उद्यमानां समर्थनं कर्तुं, हरित-कम्-कार्बन-प्रौद्योगिकी-अनुसन्धानाय तथा लघु-मध्यम-आकारस्य उद्यमानाम् विकासाय वित्तपोषणं वर्धयितुं, तथा च सर्वप्रकारस्य स्वामित्वस्य उद्यमाः प्रासंगिकराष्ट्रीयविज्ञानप्रौद्योगिकीयोजनासु भागं ग्रहीतुं प्रोत्साहयन्ति।
(23) नवीनताप्रदर्शनं प्रचारं च कुर्वन्तु। हरितपरिवर्तने नवीनतायाः प्रमुखा अग्रणीभूमिकां पूर्णं क्रीडन्तु। उद्योग, ऊर्जा, परिवहनं, नगरीयग्रामीणनिर्माणं, कृषिः इत्यादिषु प्रमुखक्षेत्रेषु प्रदूषणनिवृत्तौ कार्बननिवृत्तौ च समन्वयं प्रवर्तयितुं बहुस्तरीयपायलटपरियोजनानि निर्वहन्तु। हरित-कम-कार्बन-उन्नत-प्रौद्योगिकी-प्रदर्शन-परियोजनानि कार्यान्वितुं तथा च उन्नत-प्रयोज्य-प्रौद्योगिकीनां प्रदर्शनं, अनुप्रयोगं, प्रचारं च त्वरितुं। हरित-निम्न-कार्बन-प्रौद्योगिकीमूल्यांकनं, व्यापार-व्यवस्थां तथा प्रौद्योगिकी-नवाचार-सेवा-मञ्चं सुधारयितुम्, नूतन-हरित-कम्-कार्बन-उद्योगानाम् विकासाय अनुकूलानां व्यावसायिक-प्रतिमानानाम् अन्वेषणं तथा च नवीन-स्वरूपाणां, हरितस्य निर्माणं, संरक्षणं, अनुप्रयोगं च सुदृढं कर्तुं तथा च न्यून-कार्बन-प्रौद्योगिक्याः बौद्धिकसम्पत्त्याः अधिकारान्, तथा च समग्रसमाजस्य नवीनता-जीवन्ततां उत्तेजयन्ति।
10. हरितरूपान्तरणनीतिव्यवस्थायां सुधारः करणीयः
(24) हरितरूपान्तरणार्थं राजकोषीयकरनीतिषु सुधारः। सक्रियरूपेण एकस्याः राजकोषीय-कर-नीति-व्यवस्थायाः निर्माणं कुर्वन्तु, या हरित-निम्न-कार्बन-विकासाय संसाधनानाम् कुशल-उपयोगाय च अनुकूला भवति, तथा च नूतन-ऊर्जा-प्रणाली-निर्माणस्य, पारम्परिक-उद्योगानाम् परिवर्तनस्य, उन्नयनस्य च क्षेत्रेषु कार्यस्य समर्थनं कुर्वन्तु, हरित-कम्-कार्बन-प्रौद्योगिकीयम् | नवीनता, ऊर्जासंसाधनसंरक्षणं गहनं च उपयोगं, तथा च हरितस्य न्यूनकार्बनस्य च जीवनशैल्याः प्रचारः . पर्यावरणसंरक्षणं, ऊर्जां जलं च संरक्षणं, संसाधनानाम् व्यापकं उपयोगं, नवीन ऊर्जा तथा स्वच्छ ऊर्जा वाहनानां जहाजानां च कृते करप्रोत्साहनं कार्यान्वितुं। हरितकरव्यवस्थायां सुधारः, जलसंसाधनशुल्कस्य करसुधारस्य व्यापकरूपेण कार्यान्वयनम्, पर्यावरणसंरक्षणकरसंग्रहणव्यवस्थायां सुधारः, कार्बन उत्सर्जननिवृत्तिसम्बद्धानां करनीतीनां अध्ययनं समर्थनं च
(25) हरितरूपान्तरणार्थं वित्तीयसाधनानाम् समृद्धीकरणं कुर्वन्तु। कार्बन उत्सर्जननिवृत्तिसमर्थनसाधनानाम् कार्यान्वयनकालस्य विस्तारः २०२७ तमस्य वर्षस्य अन्ते यावत् करणीयम्। पारम्परिक-उद्योगेषु हरित-निम्न-कार्बन-परिवर्तनस्य कृते उचितं आवश्यकं च वित्तीय-समर्थनं प्रदातुं संक्रमण-वित्तीय-मानकानां शोधं कृत्वा सूत्रीकरणं करणीयम्। बङ्काः उचितजोखिममूल्यांकनस्य आधारेण ऋणसंसाधनानाम् हरितविनियोगस्य मार्गदर्शनं कर्तुं प्रोत्साहिताः भवन्ति, तथा च यत्र परिस्थितयः अनुमतिं ददति, तत्र हरितऋणविकासस्य समर्थनं सर्वकारीयवित्तपोषणप्रतिश्रुतिसंस्थानां माध्यमेन कर्तुं शक्यते। स्थानीयसरकाराः विविधपद्धत्या हरितबन्धवित्तपोषणव्ययस्य न्यूनीकरणाय प्रोत्साहयन्तु। हरित-इक्विटी-वित्तपोषणं, हरित-वित्तीय-पट्टे, हरित-न्यासम् इत्यादीनां वित्तीय-उपकरणानाम् सक्रियरूपेण विकासः, कार्बन-वित्तीय-उत्पादानाम्, व्युत्पन्नानां च नवीनतां व्यवस्थितरूपेण प्रवर्धयितुं च। हरितबीमायाः विकासं कुर्वन्तु तथा च विभेदितबीमाप्रीमियमदरतन्त्रस्य स्थापनायाः अन्वेषणं कुर्वन्तु।
(26) हरितरूपान्तरणनिवेशतन्त्रस्य अनुकूलनं कुर्वन्तु। निवेशतन्त्रेषु नवीनतां अनुकूलनं च कुर्वन्तु, तथा च हरितक्षेत्रेषु न्यूनकार्बनक्षेत्रेषु निवेशस्य अनुपातं वर्धयितुं विविधप्रकारस्य पूंजीम् प्रोत्साहयन्ति। केन्द्रीयबजटस्य अन्तः निवेशः हरित-कम-कार्बन-उन्नत-प्रौद्योगिकी-प्रदर्शनम्, प्रमुख-उद्योगेषु ऊर्जा-संरक्षणं कार्बन-कमीकरणं च, कुशल-संसाधन-पुनःप्रयोगः, पर्यावरण-मूल-संरचना-निर्माणम् इत्यादिषु क्षेत्रेषु प्रमुख-परियोजनानां सक्रियरूपेण समर्थनं करोति हरित-निम्न-कार्बन-परियोजनानां निवेशे, निर्माणे, संचालने च सामाजिक-पुञ्जस्य सहभागितायाः मार्गदर्शनं नियमनं च करोति, तथा च सामाजिक-पुञ्जं हरित-निम्न-कार्बन-उद्योग-निवेश-निधिं विपण्य-उन्मुखरूपेण स्थापयितुं प्रोत्साहयति नवीन ऊर्जा तथा पारिस्थितिकपर्यावरणसंरक्षणम् इत्यादीनां हरितपरिवर्तनसम्बद्धानां योग्यपरियोजनानां कृते आधारभूतसंरचनाक्षेत्रे अचलसंपत्तिनिवेशन्यासनिधिनां (REITs) निर्गमनस्य समर्थनं कुर्वन्तु।
(27) हरितसंक्रमणमूल्यनीतिसुधारं कुर्वन्तु। विद्युत् मूल्यसुधारं गभीरं कुर्वन्तु, मूल्यतन्त्रे सुधारं कुर्वन्तु यत् लचीलविद्युत्स्रोतान् प्रणालीसमायोजने भागं ग्रहीतुं प्रोत्साहयति, कोयलाविद्युत्क्षमतामूल्यतन्त्रं कार्यान्वितुं, अध्ययनं कृत्वा नूतनं ऊर्जाभण्डारणमूल्यनिर्माणतन्त्रं स्थापयन्तु, सीढिमूल्यव्यवस्थायां सुधारं कुर्वन्तु तथा च समय-समयस्य मूल्यनीतेः उपयोगं कुर्वन्तु, तथा च उच्च ऊर्जा-उपभोक्तृ-उद्योगानाम् विद्युत्-मूल्यव्यवस्थायां सीढ्याः सुधारं कुर्वन्ति । आवासीयजलमूल्यानां, अनिवासीयजलप्रयोगस्य, कोटा अतिक्रमणस्य विशेषजलप्रयोगस्य च प्रगतिशीलमूल्यवृद्धेः नीतिं सुदृढं करिष्यामः, कृषिजलमूल्यानां व्यापकसुधारं च प्रवर्धयिष्यामः |. स्थानीयसरकारानाम् समर्थनं कृत्वा चार्जिंग-प्रतिरूपेषु सुधारं कर्तुं, घरेलु-अपशिष्ट-उपचार-चार्जिंग-विधिषु सुधारं प्रवर्तयितुं, नगरीय-घरेलु-अपशिष्ट-वर्गीकरणाय, न्यूनीकरणाय च प्रोत्साहन-तन्त्रं स्थापयितुं च।
(28) हरितरूपान्तरणस्य विपण्य-उन्मुख-तन्त्रस्य सुधारः। संसाधनानाम् पर्यावरणीयकारकाणां च विपण्य-आधारित-आवंटन-व्यवस्थायां सुधारं कर्तुं, लेनदेन-प्रणाली-विनिर्देशेषु तथा च पञ्जीकरणं, स्थानान्तरणं, स्थानान्तरणं, बंधकं च इत्यादीनां समर्थन-प्रणालीनां सुधारः, संसाधन-पर्यावरण-अधिकार-हित-आधारित-वित्तपोषण-उपकरणानाम् अन्वेषणं च क्षैतिजपारिस्थितिकीसंरक्षणक्षतिपूर्तितन्त्रे सुधारः पारिस्थितिकीउत्पादमूल्यसाक्षात्कारतन्त्रे सुधारः च। राष्ट्रीयकार्बन उत्सर्जनव्यापारबाजारस्य निर्माणं ग्रीनहाउसगैसस्वैच्छिक उत्सर्जननिवृत्तिव्यापारबाजारस्य च प्रवर्धनं, कानूनविनियमसुधारं, व्यापारोद्योगानाम् व्याप्तेः विस्तारं च समये व्यवस्थितरूपेण च करणीयम्। हरितशक्तिप्रमाणपत्रव्यापारव्यवस्थायां सुधारं कुर्वन्तु तथा च हरितशक्तिः, हरितप्रमाणपत्राणि, कार्बनव्यापारः इत्यादिभिः बाजाराधारिततन्त्रैः सह नीतिसमन्वयं सुदृढं कुर्वन्तु।
(29) हरितविकासमानकव्यवस्थायाः निर्माणं कुर्वन्तु। कार्बन-शिखरं तथा कार्बन-तटस्थ-मानक-प्रणालीं स्थापयन्तु, कार्बन-उत्सर्जनस्य न्यूनीकरणेन कार्बन-निष्कासनेन च सम्बद्धानां मूलभूत-सामान्य-मानकानां मानकानां च निर्माणं पुनरीक्षणं च प्रवर्तयन्तु, तथा च निगम-कार्बन-उत्सर्जनस्य तथा उत्पाद-कार्बन-पदचिह्न-लेखाकरणस्य, प्रतिवेदनस्य, सत्यापनस्य च मानकानां निर्माणं कुर्वन्तु ऊर्जा-बचत-मानकानां अद्यतनं उन्नयनं च त्वरयन्तु, प्रमुख-उत्पादानाम् ऊर्जा-उपभोग-सीमायाः आवश्यकतां वर्धयन्तु, ऊर्जा-उपभोग-सीमा-मानकानां कवरेजं च विस्तारयन्तु नवीकरणीय ऊर्जामानकव्यवस्थायां औद्योगिकहरिद्रा-निम्नकार्बनमानकव्यवस्थायां च सुधारं कुर्वन्तु, तथा च हाइड्रोजनऊर्जा "उत्पादनं, भण्डारणं, परिवहनं, उपयोगं च" मानकानि स्थापयन्तु, सुधारयन्तु च
11. हरितपरिवर्तने अन्तर्राष्ट्रीयसहकार्यं सुदृढं कुर्वन्तु
(30) वैश्विक हरितरूपान्तरणप्रक्रियायाः नेतृत्वे भागं गृह्णन्तु। मानवजातेः कृते साझाभविष्यस्य समुदायस्य अवधारणायाः पालनम् अकुर्वन् वयं जलवायुपरिवर्तनं, समुद्रीयप्रदूषणनियन्त्रणं, जैवविविधतासंरक्षणं, प्लास्टिकप्रदूषणनियन्त्रणं च इत्यादिषु क्षेत्रेषु अन्तर्राष्ट्रीयनियमानां निर्माणे सक्रियरूपेण भागं गृह्णामः, वैश्विकपर्यावरणस्य स्थापनां च प्रवर्धयामः तथा जलवायुशासनव्यवस्था या न्यायपूर्णा, उचिता, सहकारी, विजय-विजयी च भवति। वैश्विकविकासपरिकल्पनानां कार्यान्वयनम् प्रवर्धयितुं, दक्षिण-दक्षिण-सहकार्यं समीपस्थैः देशैः सह सहकार्यं च सुदृढं कर्तुं, अस्माकं क्षमतायाः अन्तः विकासशीलदेशेभ्यः समर्थनं च प्रदातुं च।
(31) नीतिविनिमयं व्यावहारिकसहकार्यं च सुदृढं कुर्वन्तु। बहुपक्षीय-द्विपक्षीय-संवाद-सहकार-माध्यमानां विस्तारः, हरित-विकास-क्षेत्रे बहुपक्षीय-सहकार्य-मञ्चानां निर्माणं सुदृढं कर्तुं, चीनस्य हरित-परिवर्तनस्य परिणामानां सशक्ततया प्रचारं कर्तुं, अन्तर्राष्ट्रीय-अनुभवात् सक्रियरूपेण शिक्षितुं च। हरितनिवेशं व्यापारसहकार्यं च सुदृढं कर्तुं, "हरितरेशममार्गस्य निर्माणं प्रवर्धयितुं", प्रासंगिकदेशैः सह व्यावहारिकसहकार्यं गभीरं कर्तुं, विदेशपरियोजनानां पर्यावरणस्थायित्वं सुदृढं कर्तुं, हरितस्य न्यूनकार्बनयुक्तानां च उत्पादानाम् आयातनिर्यासं प्रोत्साहयितुं च। हरितप्रौद्योगिकीसहकार्यं सुदृढं कर्तुं, विश्वविद्यालयानाम् वैज्ञानिकसंशोधनसंस्थानां च विदेशीयपक्षैः सह शैक्षणिकविनिमयं कर्तुं प्रोत्साहयितुं, प्रमुखेषु अन्तर्राष्ट्रीयवैज्ञानिकपरियोजनासु सक्रियरूपेण भागं ग्रहीतुं च। हरितमानकानां अनुरूपतामूल्यांकनस्य च विषये अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं, प्रासंगिकानां अन्तर्राष्ट्रीयमानकानां निर्माणे पुनरीक्षणे च भागं ग्रहीतुं, प्रमुखव्यापारसाझेदारैः सह कार्बनपदचिह्नस्य अन्यनियमानां च परस्परं मान्यतां प्रवर्धयितुं च।
12. संगठनं कार्यान्वयनञ्च
(32) दलस्य समग्रनेतृत्वस्य समर्थनं सुदृढीकरणं च। दलस्य केन्द्रीयसमितेः केन्द्रीकृतस्य एकीकृतस्य च नेतृत्वस्य अन्तर्गतं वयं आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं त्वरयिष्यामः तथा च दलस्य नेतृत्वं सम्पूर्णप्रक्रियायां कार्यस्य सर्वेषु पक्षेषु च कार्यान्विष्यामः। सर्वेषां क्षेत्राणां विभागानां च स्वक्षेत्रेषु विभागेषु च हरितरूपान्तरणस्य प्रमुखकार्यं स्पष्टीकर्तुं, वास्तविकस्थितीनां आधारेण एतानि मतं कार्यान्वितुं च करणीयम्। सर्वाणि प्रासंगिकानि यूनिटानि, जनसमूहाः, सामाजिकसङ्गठनानि च अस्मिन् क्षेत्रे हरितरूपान्तरणस्य सक्रियरूपेण प्रचारं कुर्वन्तु। राष्ट्रीयविकास-सुधार-आयोगेन समग्रनियोजनं समन्वयं च सुदृढं कर्तव्यं, ऊर्जा-उपभोगस्य द्वय-नियन्त्रणात् कार्बन-उत्सर्जनस्य द्वय-नियन्त्रणं प्रति व्यापक-परिवर्तनस्य नूतन-तन्त्रस्य स्थापनायै, कार्बन-कृते व्यापक-मूल्यांकन-मूल्यांकन-प्रणालीं निर्मातुं, कार्यान्वितुं च सम्बन्धित-विभागैः सह कार्यं कर्तव्यम् | शिखरं तथा कार्बन तटस्थतां, वैज्ञानिकरूपेण मूल्याङ्कनं कुर्वन्ति, मूल्याङ्कनपरिणामानां अनुप्रयोगं च सुदृढां कुर्वन्ति। महत्त्वपूर्णपरिस्थितयः समये प्रक्रियानुसारं च निर्देशार्थं पक्षकेन्द्रीयसमित्याः राज्यपरिषदः च सूचनां दातव्याः।
(33) कानूनी संरक्षणं सुदृढं कुर्वन्तु। सर्वासु प्रासंगिक-एककेषु पारिस्थितिकपर्यावरणसंहिता तथा ऊर्जाकानूनम्, ऊर्जासंरक्षणकानूनम्, विद्युत्कानूनम्, कोयलाकानूनम्, नवीकरणीय ऊर्जाकानूनम्, परिपत्र अर्थव्यवस्थाप्रवर्धनकानूनम् इत्यादीनां कानूनानां विनियमानाञ्च निर्माणं पुनरीक्षणं च शीघ्रं करणीयम्, तथा च कानूनानां अध्ययनं, निर्माणं च करणीयम् तथा च जलवायुपरिवर्तनस्य तथा कार्बनशिखरस्य कार्बनतटस्थतायाः च निवारणार्थं नियमाः तथा च विशेषकायदाः। नागरिकसंहितायां हरितसिद्धान्तान् कार्यान्वितुं तथा ऊर्जासंसाधनानाम् रक्षणाय पारिस्थितिकपर्यावरणस्य रक्षणाय नागरिकसंस्थानां मार्गदर्शनं कुर्वन्तु। प्रशासनिककानूनप्रवर्तनस्य आपराधिकन्यायस्य च मध्ये संयोजनतन्त्रं सुधारयितुम्। पारिस्थितिकपर्यावरणक्षतिक्षतिपूर्तिमुकदमान् जनहितमुकदमान् च पारिस्थितिकीपर्यावरणस्य संसाधनसंरक्षणस्य च क्षेत्रे कानूनानुसारं कर्तुं, पारिस्थितिकीपर्यावरणक्षतिक्षतिपूर्तिविवादं पुनर्स्थापनतन्त्रं च सुधारयितुम्। (उपरि)