कथं एकः 'रेडनेक्' श्वेतभवनं प्रति मार्गं कृतवान्
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा मिल्वौकी-नगरे रिपब्लिकन-राष्ट्रिय-सम्मेलने युद्धविरोधी "अमेरिका फर्स्ट्" इति गीतं ध्वनितम् तदा ट्रम्पस्य रनिंग मेट् ३९ वर्षीयः जे.डी.
वैन्स् इराक्-देशे समुद्री-सेनायाः सेवां कृतवान्, येल्-विश्वविद्यालयात् जे.डी. ट्रम्पस्य तुलने प्रेक्षकैः सह वैन्सस्य अन्तरक्रिया असमञ्जसः इव आसीत् : यदा सः प्रेक्षकाणां उत्साहपूर्णप्रतिक्रियाम् अपेक्षते स्म तदा तालीवादनं विरलम् आसीत् यदा सः गम्भीरं दृष्टिकोणं प्रकटयितुं प्रयतते स्म तदा उपस्थिताः सहसा उत्साहिताः जयजयकारं च कुर्वन्ति स्म
एप्लाचियन-देशस्य मूलनिवासी वैन्स् स्वभाषणे बाइडेन्-समर्थितव्यापारसौदानां आलोचनां कृतवान् यत् विदेशेषु कार्याणि प्रेषयन्ति, विदेशेषु युद्धेषु समर्थनं कुर्वन्ति येन युवानः युद्धाय प्रेष्यन्ते "बाइडेन् पेचम् अकरोत्, मम समुदायः तस्य मूल्यं दत्तवान्, यः गोलीकाण्डे आहतः दक्षिणकर्णे पट्टिकायुक्तः ट्रम्पः प्रेक्षकाणां मध्ये उपविश्य वैन्सं पश्यति स्म, समये समये राहतेन स्मितं करोति स्म।
"कदापि ट्रम्पस्य समर्थनं न करिष्यति" इति रूढिवादीतः निष्ठावान् "MAGA (Make America Great Again)" इति राजनेता ट्रम्पस्य प्रतिकृतिः च यावत्, वैन्सस्य राजनैतिकदृष्टिकोणेषु विगत अष्टवर्षेषु विध्वंसकारी परिवर्तनं जातम् तस्य प्रतिआक्रमणं ट्रम्पस्य रिपब्लिकनपक्षस्य च परिवर्तनशीलसम्बन्धस्य प्रतिबिम्बम् अपि अस्ति ।
१८ जुलै दिनाङ्के अमेरिकादेशस्य विस्कॉन्सिनदेशस्य मिल्वौकीनगरे रिपब्लिकनपक्षस्य राष्ट्रियसम्मेलने ट्रम्पः (वामभागे) वैन्स् च भागं गृहीतवन्तौ ।
आर्यजनाः परस्परं साहाय्यं कृत्वा रक्तमार्गेण युद्धं कुर्वन्ति
२०२१ तमस्य वर्षस्य फेब्रुवरीमासे उष्णशीतकालस्य अपराह्णे वैन्स् मार्-ए-लागो-नगरे ट्रम्पस्य कार्यालयं प्रविष्टवान् । एतत् प्रथमवारं तौ मिलितवन्तौ, वातावरणं च सामञ्जस्यपूर्णं इति वर्णनं कठिनम् आसीत् ।
डिजिटल-भुगतान-कम्पन्योः पेपल्-संस्थायाः संस्थापकः उद्यमपुञ्जीपतिः पीटर थिल् एव वैन्स्-इत्यस्य परिचयं ट्रम्प-महोदयेन सह अकरोत् । तस्य प्रसिद्धतमः निवेशः २००४ तमे वर्षे मार्क जुकरबर्ग् इत्यत्र ५,००,००० डॉलरस्य निवेशः आसीत्, येन भविष्ये ४० कोटि डॉलरस्य प्रतिफलनं प्राप्तम् ।
वैन्स्, थिल् च २०११ तः परस्परं परिचितौ स्तः । थिल् येल् लॉ स्कूल् इत्यत्र वदति स्म, यत्र वैन्सः छात्रः अस्ति, अरबपतिः च सामाजिकप्रवृत्तिद्वये चिन्तितवान् यथा यथा अभिजातवर्गाः प्रमाणपत्राणां कृते कण्ठित-अर्थहीन-प्रतियोगितायां ताडिताः भवन्ति, तथा च प्रौद्योगिकी-नवीनीकरणं स्थगितम्। पश्चात् वैन्स् लिखितवान् यत् येल्-विद्यालये स्थितस्य समये थिल्-महोदयस्य भाषणं "सर्वतोऽपि महत्त्वपूर्णः क्षणः" आसीत्, तस्य करियरस्य प्रक्षेपवक्रं च परिवर्तयति स्म । टिल् नामकः क्रिश्चियनः धर्मविषये वैन्स् इत्यस्य मतं अपि कम्पितवान् । थिल् इत्यनेन सह मिलितुं पूर्वं वैन्स् इत्यस्य मतं आसीत् यत् "मूर्खाः जनाः क्रिश्चियनाः, स्मार्टाः जनाः नास्तिकाः च" इति । वर्षाणां अनन्तरं वैन्स् कैथोलिकरूपेण बप्तिस्मां प्राप्तवान् ।
येल्-विद्यालयात् स्नातकपदवीं प्राप्त्वा वैन्स् संक्षेपेण विधिशास्त्रस्य अभ्यासं कृतवान् । २०१६ तमे वर्षे यस्मिन् वर्षे वैन्सः स्वस्य संस्मरणग्रन्थं "हिल्बिली एलेजी" प्रकाशितवान् तस्मिन् एव वर्षे सः थिल् इत्यस्य उद्यमपुञ्जसंस्थायां मिथ्रिल् कैपिटल इत्यत्र सम्मिलितः । २०२० तमे वर्षे वैन्स् स्वस्य गृहनगरे ओहायो-नगरे स्वस्य निधि-कम्पनीं नार्य-कैपिटल-इत्येतत् उद्घाटितवान्, तस्मिन् निवेशकेषु थिल् अपि अन्यतमः अस्ति । थिल् इत्यस्य कम्पनीनां नामकरणं टोल्किन् इत्यस्य काल्पनिक उपन्यासस्य "द लॉर्ड आफ् द रिंग्स्" इत्यस्य वस्तुनाम्ना रोचते स्म, वैन्स् अपि तस्य अनुसरणं कृतवान् । नार्यः एकः बलवलयः अस्ति यः स्वस्य धारकस्य अत्याचारस्य, अत्याचारस्य, निराशायाः च प्रतिरोधाय बलं ददाति। अस्मिन् काले वैन्स् इत्यनेन रूढिवादीनां समर्थनं कृतवन्तः अनेकेषु टेक् मञ्चेषु निवेशः कृतः ।
यदा थिल् प्रथमवारं ट्रम्पस्य समर्थनं कृत्वा २०१६ तमे वर्षे ध्यानं प्राप्तवान् तदा वैन्सः भिन्नं मार्गं चितवान् यत् ट्रम्पस्य समीक्षकः अभवत् । मित्राय पाठसन्देशे सः ट्रम्पं "अमेरिकादेशस्य हिटलरः" इति उक्तवान्, द अटलाण्टिक-साप्ताहिकपत्रिकायां च एकं लेखं लिखितवान् यत् ट्रम्पं "सांस्कृतिकनायिका" इति वर्णितवान् यः श्वेतवर्णीयश्रमिकवर्गाय मिथ्याप्रतिज्ञाः प्रदत्तवान्, भविष्ये संयुक्तराज्यस्य च इति राज्येषु "MAGA इत्यस्य अल्पायुषः पराकाष्ठायाः स्थाने वास्तविकः एकः उत्तमः औषधः भविष्यति।" एकस्मिन् साक्षात्कारे वैन्स् अधिकं...
स्वयमेव निवेदितम्
सः कश्चन अस्ति यः “निश्चयेन ट्रम्पस्य समर्थनं न करिष्यति।”
यथा यथा राज्यस्य सिनेट्-समित्याः कृते धावनस्य विचारः स्पष्टः जातः तथा तथा वैन्स्-महोदयस्य मनोवृत्तिः परिवर्तत । यदा वैन्सः ट्रम्पस्य कार्यालयं प्रविष्टवान् तदा उत्तरस्य मेजस्य उपरि दस्तावेजानां स्थूलः ढेरः आसीत्, येषु अधिकांशः लेखाः आसन् येषां कृते वैन्सः पूर्वं ट्रम्पस्य आलोचनां कृतवान् आसीत् वैन्सः तत्क्षणमेव क्षमायाचनां कर्तुं निश्चयं कृतवान्, ट्रम्पं न्यवेदयत् यत् सः मीडियानां असत्यं विश्वसिति, ट्रम्पं च दुर्बोधं करोति इति। विषये परिचितैः जनानां मते मीडिया-माध्यमेभ्यः कथितं यत्, एषा सभा प्रायः द्वौ घण्टां यावत् यावत् अभवत्, तत्र २०२० तमस्य वर्षस्य निर्वाचनं, कैपिटल-हिल्-दङ्गानां अनन्तरं ट्रम्पस्य राजनैतिकदुविधा, ओहायो-नगरस्य सिनेट्-निर्वाचनं च कवरं कृतम् वैन्सः ट्रम्पस्य चिन्ताम् शान्तं कृतवान् इव आसीत्, यदा वार्तालापः समाप्तः तदा ट्रम्पः वैन्स् इत्यस्मै अवदत् यत् सः स्वस्य पालनं करोतु, बहुधा स्थगयतु इति।
मार्-ए-लागो-समागमस्य पञ्चमासानां अनन्तरं वैन्स् ओहायो-राज्यस्य आगामि-सीनेट्-सीट्-पदार्थं स्वस्य उम्मीदवारीं घोषितवान् । तस्मिन् समये रिपब्लिकन्-पक्षस्य प्राथमिकनिर्वाचनेषु निर्वाचनेषु सर्वोत्तमः प्रदर्शनः आसीत् जोश मेण्डेलः, यः पूर्वः ओहायो-कोषाध्यक्षः आसीत्, "टी-पार्टी"-गुटस्य च आसीत् । मण्डेलस्य समर्थनं प्रभावशाली रूढिवादी संस्थायाः "क्लब् फ़ॉर् ग्रोथ" इत्यनेन कृतम् अस्ति, यत् १५ लक्षं डॉलरं व्ययितवान् यत् वैन्सस्य पूर्वपदेषु ट्रम्पस्य आलोचनां कृत्वा वारं वारं क्रीडति स्म, मतदातान् तस्य अवसरवादी "अश्वेतत्वस्य" इतिहासस्य स्मरणं करोति स्म एतेषां आक्रमणानां कारणात् एकदा वैन्स् इत्यस्य मतदानस्य प्रदर्शनं अतीव निराशाजनकं जातम् ।
थिल् इत्यनेन वैन्स इत्यस्मै स्वस्य सुपर पीएसी इत्यस्मै अन्यत् १५ मिलियन डॉलरं दानं दत्तम् । सिनेट्-अभियानस्य इतिहासे बृहत्तमं व्यक्तिगतं दानं वैन्स्-इत्यस्य अभियानस्य पतनं विपर्ययितुं साहाय्यं कृतवान् । इदानीं दूरदर्शनविमर्शेषु, रूढिवादीनां वार्तालापप्रदर्शने "टकर कार्ल्सन टुनाइट्" इत्यत्र च वैन्स् ट्रम्पं प्रभावितं कृतवान् । ट्रम्पः वादविवादेषु स्वस्य प्रदर्शने निकटतया ध्यानं ददाति, २०१६ तमे वर्षे टीवी-मध्ये हिलारी क्लिण्टन-महोदयाय चुनौतीं दत्तस्य स्वस्य अनुभवस्य विषये च कथयति । सः बहुवारं वैन्सस्य "वादविवादहन्ता" इति प्रशंसितवान्, स्वस्य उत्तमगुणान् च दर्शितवान् । वादविवादस्य एकमासपश्चात् ट्रम्पः आधिकारिकतया वैन्सस्य समर्थनं कृतवान् यत् "वैन्सः पूर्वं मम विषये कानिचन दुष्टानि वचनानि उक्तवान् स्यात्, परन्तु सः इदानीं तत् अवगच्छति, अन्ते च अहं पश्यामि यत् वैन्सः घोरप्रतिस्पर्धात्मके रिपब्लिकन्-पक्षे युद्धे विजयं प्राप्तवान् पार्टी प्राथमिकपक्षे मण्डेलं पराजितवान्, सः स्वस्य मार्गं युद्धं कृतवान्, तस्मिन् शरदऋतौ स्वस्य डेमोक्रेटिक-चैलेन्जरं सफलतया पराजितवान् च ।
“सिनेटस्य MAGA Dealmakers” इति ।
२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य १५ दिनाङ्के ट्रम्पः तृतीयवारं राष्ट्रपतिपदस्य उम्मीदवारीं घोषितवान् । मार-ए-लागो-नगरे राष्ट्रपतिपदप्रचारस्य शुभारम्भसमारोहे केवलं कतिचन रिपब्लिकन्-दलस्य सदस्याः उपस्थिताः आसन् । एकसप्ताहपूर्वं मध्यावधिनिर्वाचने ट्रम्पेन समर्थिताः बहवः अभ्यर्थिनः वाटरलू इत्यस्य सामनां कृतवन्तः, रिपब्लिकनपक्षस्य पूर्वानुमानिता "लालतरङ्गः" केवलं मन्दतरङ्गैः एव समाप्तवती
यदा रिपब्लिकनपक्षस्य झुकावयुक्ताः मीडिया ट्रम्पं परित्यज्य उदयमानतारकं डिसान्टिस् इत्यस्य अनुसरणं कृतवन्तः तदा वैन्स् इत्यनेन २०२३ तमस्य वर्षस्य जनवरीमासे वालस्ट्रीट् जर्नल् इत्यत्र एकं मतखण्डं प्रकाशितम्, यत्र ट्रम्पस्य विदेशनीतेः प्रशंसा कृता, ट्रम्पस्य समर्थनं च दत्तम् ततः परं वैन्सः सर्वदा महत्त्वपूर्णक्षणेषु उत्तिष्ठति: म्यानहट्टन्-नगरे ट्रम्पस्य आपराधिकविचाराणां समये वैन्सः ट्रम्प-समूहे सम्मिलितः अभवत्, दूरदर्शने तस्य रक्षणार्थं च कोऽपि प्रयासं न त्यक्तवान्, वैन्सः तत्क्षणमेव सामाजिकमाध्यमेषु बाइडेन्-इत्यस्य अपराधी इति आरोपं कृतवान्, यद्यपि अन्वेषणस्य परिणामाः अद्यापि न प्रकाशिताः आसन्।
सिनेट्-समित्याः बहवः रिपब्लिकन्-दलस्य सदस्याः ट्रम्प-महोदयेन सह प्रथमकार्यकाले विवादं कृतवन्तः । वैन्स् स्वस्य मिशनं ट्रम्पस्य कार्यसूचीं सिनेट्-समित्याम् धक्कायितुं पश्यति । सः हॉली, रुबियो, कॉटन इत्यादिभिः कनिष्ठैः, लोकवादीनां रूढिवादीभिः सह गठबन्धनं कृतवान्, रिपब्लिकन्-पक्षं मुक्तव्यापार-वैश्वीकरणम् इत्यादीनां पुरातनविचारानाम् परित्यागं कर्तुं, अधिकशुल्कं, आप्रवासस्य प्रतिबन्धाः, सशक्तराज्यं च इत्यादीनां अवधारणानां आलिंगनं कर्तुं आह्वानं कृतवान् अर्थव्यवस्थायां हस्तक्षेपः ।
वैन्स् अपि सिनेट्-समित्याः कतिपयेषु रिपब्लिकन्-दलेषु अन्यतमः अस्ति यः युक्रेन-देशाय अमेरिकी-वित्तीय-साहाय्यस्य सार्वजनिकरूपेण विरोधं करोति । ट्रम्पस्य समर्थनेन वैन्स् तस्य सहपाठिभिः सह द्विपक्षीयसौदान् वीटो कृतवन्तौ यस्मिन् युक्रेनदेशस्य कृते सहायतां दक्षिणसीमायां आप्रवासस्य निवारणार्थं उपायाः च संयोजिताः स्यात्। उच्चविद्यालयस्य अनन्तरं वैन्स् इराक्-देशे समुद्री-सैनिकरूपेण नियोजितः, एषः अनुभवः द्वितीयविश्वयुद्धोत्तर-नियमाधारित-अन्तर्राष्ट्रीय-व्यवस्थायाः विषये सः संशयितः अभवत् ।
साधारणस्य मागा-राजनेतुः विपरीतम्, वैन्स् सिनेट्-मध्ये प्रगतिशील-डेमोक्रेट्-दलस्य सह दल-रेखायाः पारं कार्यं कृतवान् । गतमार्चमासे ओहायो-देशे गम्भीर-हजमेट्-रेलयानस्य पटरी-विक्षेपस्य परिणामेण विषाक्त-रसायनानां मुक्तिः अभवत्, ततः परं वैन्सः डेमोक्रेटिक-सीनेटर-शेरोड्-ब्राउन्-इत्यनेन सह मिलित्वा रेलमार्ग-सुरक्षा-कानूनस्य मसौदां कृतवान्, रेल-उद्योगे सुरक्षा-मानकेषु सुधारं कर्तुं प्रस्तावम् अयच्छत्, एरेन्ज्ड् ट्रम्पस्य ओहायो-यात्रायां च सहायतां कृतवान् तस्मिन् एव वर्षे सिलिकन-वैली-बैङ्कस्य पतनस्य अनन्तरं वैन्स्-इत्यनेन सिनेट्-बैङ्किंग्-समित्याः एलिजाबेथ्-वारेन-सहितं योजनायां कार्यं कृतम् यत् संघीय-नियामकाः यदा बङ्काः असफलाः भवन्ति तदा कार्यकारी-वेतनं पुनः नखं कर्तुं प्रवृत्ताः भवेयुः
यद्यपि तेषु कश्चन अपि विधेयकः सिनेट्-समित्याः समक्षं न प्राप्तवान् तथापि द्विपक्षीयतायाः कारणात् वैन्सः सिनेट्-सदस्यस्य MAGA-सौदाकारस्य रूपेण प्रतिष्ठां अर्जितवान् । वैन्सः अवदत् यत् एते सहकार्यं बृहत्व्यापारस्य विषये तस्य शङ्कां प्रतिबिम्बयति, यत् प्रायः पारम्परिकव्यापारसमर्थकरिपब्लिकन्-दलस्य अपेक्षया प्रगतिशील-डेमोक्रेट्-दलस्य सह सङ्गतिं करोति।
वैन्सः ओहायो-राज्यस्य मिडिलटाउन-नगरस्य भग्नगृहात् आगतः : तस्य मातापितरौ तलाकं प्राप्तवन्तौ, तस्य माता च मादकद्रव्यस्य दुरुपयोगी आसीत् । वैन्स् इत्यस्य वर्धमानस्य सफलता सर्वं तस्य दृढपितामह्याः कारणम् अस्ति । "हिलबिली एलेजी" इति संस्मरणग्रन्थे यया सः प्रसिद्धः अभवत्, तस्मिन् वैन्स् रस्ट् मेखलायां श्वेतवर्णीयश्रमिकवर्गस्य जनानां सामाजिकपतनस्य वर्णनं कृतवान्, यत्र दारिद्र्यं, मादकद्रव्यस्य दुरुपयोगः, घरेलुहिंसा च जनयति इति कार्यस्य अवसरानां हानिः अपि अभवत् केचन पुस्तकसमीक्षकाः मन्यन्ते यत् एतत् पुस्तकं अमेरिकनश्रमिकवर्गस्य अभिजातवर्गस्य विरुद्धं क्रोधस्य व्याख्यानं करोति, येन २०१६ तमे वर्षे ट्रम्पः सत्तां प्राप्तवान् । यद्यपि वैन्स् स्वस्य गृहनगरस्य रोगानाम् समाधानं न दत्तवान् तथापि तस्मिन् समये सः निश्चिन्तः आसीत् यत् ट्रम्पः उत्तरं नास्ति इति ।
सिनेट्-अभियानस्य समये वैन्स्-महोदयः द न्यूयॉर्क-टाइम्स्-पत्रिकायाः समक्षं स्वस्य परिवर्तनस्य विषये व्याख्यातवान् । सः अवदत् यत् पूर्वं बहवः राजनैतिक-अभिजातवर्गाः इव सः ट्रम्पस्य "शैलीतत्त्वेषु" ध्यानं दत्तवान्, विदेशनीति-व्यापार-आप्रवास-विषयेषु स्वस्य अद्वितीयपक्षेषु अवहेलनां कृतवान् ट्रम्पस्य विरोधात् ट्रम्पस्य आलिंगनपर्यन्तं संक्रमणस्य व्याख्यानार्थं वैन्स् "भ्रष्टाचारस्य" अपि उपयोगं कृतवान् । “ट्रम्पस्य विषये मम मतं यत् सर्वाधिकं परिवर्तयति तत् अस्माकं व्यवस्थायां भ्रष्टाचारं दृष्ट्वा आसीत्।”
अस्मिन् वर्षे मार्चमासे वैन्स् इत्यनेन पोलिटिको न्यूज नेटवर्क् इत्यनेन सह अनन्यसाक्षात्कारे उक्तं यत् दशकशः क्षयस्य अनन्तरं अमेरिकादेशः "विलम्बितगणराज्ये" प्रविष्टः अस्ति तथा च सभ्यतायाः पूर्णपतनस्य मार्गे अस्ति अमेरिकीराजनीतिः च सामाजिकस्थिरतायाः निवारणं कर्तुं अनिच्छुका वा असमर्था वा अस्ति। वैन्स् ट्रम्पस्य निर्वाचनं सभ्यतायाः पतनस्य पलायनस्य अमेरिकायाः एकमात्रं आशा इति पश्यति । ट्रम्पस्य निर्वाचनं सुनिश्चित्य सः अत्यन्तं उपायान् कर्तुं सज्जः अस्ति यत् संविधानस्य उल्लङ्घनं अपि कर्तुं शक्नोति।
यदा पूर्वं एकः संवाददाता वैन्स् इत्यनेन २०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के उपराष्ट्रपतिः चेत् किं करिष्यति इति पृष्टवान् तदा वैन्स् इत्यनेन निर्विवादरूपेण उक्तं यत् सः ट्रम्पस्य इच्छां अनुसृत्य निर्वाचनपरिणामस्य प्रमाणीकरणं निवारयिष्यति, न तु पेन्स इव ट्रम्पस्य सम्मुखीकरणं करिष्यति इति सः अपि सुझावम् अयच्छत् यत् ट्रम्पः श्वेतभवनं प्रत्यागत्य तत्क्षणमेव मध्यमस्तरीयसङ्घीयाधिकारिणां बहूनां संख्यां निष्कासयेत्, यदि सर्वोच्चन्यायालयः तस्य निवारणाय हस्तक्षेपं करोति तर्हि सर्वोच्चन्यायालयस्य आदेशस्य प्रकटरूपेण अवहेलना कर्तव्या इति।
वैन्सस्य महाविद्यालयस्य सहपाठिनः वाशिङ्गटन-पोस्ट्-पत्रिकायाः समक्षं स्मरणं कृतवन्तः यत् वैन्सः चतुर्वर्षं समुद्रसेनायाः सेवां कृत्वा महाविद्यालये प्रवेशं कृतवान् यद्यपि सः छात्रेषु वृद्धः आसीत् तथापि तस्य मुखं गोलरूपेण कोणीयं च आसीत्, येन तस्मै एकप्रकारस्य The feeling of still being still being अयं सहपाठी शोचति स्म यत् वैन्स् इदानीं भिन्नः दृश्यते, लिङ्कन्-शैल्याः दाढ्या सह "सः गम्भीरं पुरुषत्वं अनुसृत्य गच्छति। सः ट्रम्पस्य युवा प्रतिकृतिः इव दृश्यते।"
जुलैमासस्य २२ दिनाङ्के अमेरिकी रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् इत्यनेन विमानेन संवाददातृणां प्रश्नानाम् उत्तरं दत्तम् । अस्य लेखस्य चित्रम्/Visual China
चतुर्वर्षेषु रिपब्लिकनपक्षस्य बैनरं वहन्?
यदा वैन्सः नामाङ्कनं स्वीकृत्य आधिकारिकतया रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः अभवत् तदा सः स्वस्य ४० तमे जन्मदिनस्य सप्ताहद्वयं दूरम् आसीत् । सः वर्षद्वयात् न्यूनं यावत् सिनेट्-समित्याम् कार्यं कृतवान्, उपराष्ट्रपतिपदस्य उम्मीदवारानाम् मध्ये तस्य राजनैतिक-अनुभवः न्यूनतमः अस्ति ।
सामान्यतया उपराष्ट्रपतिस्य चयनस्य राष्ट्रपतिपदस्य उम्मीदवारस्य कृते मतदानं आनेतुं क्षमता भवति, राष्ट्रपतिपदस्य उम्मीदवारस्य प्रभावः आच्छादयितुं न शक्नोति इति निर्वाचनक्षेत्रं मतदातासमूहं च आकर्षयितुं शक्नोति, अथवा पूरकराजनैतिकपुनरावृत्तिः भवति अन्येषु उच्चतरस्वरयुक्तेषु उम्मीदवारेषु क्यूबादेशस्य सिनेटरः रुबियो अधिकान् हिस्पैनिकमतदातान् ट्रम्पस्य समीपं आनेतुं शक्नोति, हेली च ट्रम्पविषये मध्यममतदातृणां चिन्ताम् शान्तं कर्तुं शक्नोति, परन्तु अन्ते ट्रम्पः मम कनिष्ठसंस्करणं चयनं करोति।
अन्ततः ट्रम्पः किमर्थं वैन्स् इत्यस्य चयनं कृतवान् ? ट्रम्पस्य समीपस्थाः जनाः मीडियाभ्यः भिन्नानि व्याख्यानानि दत्तवन्तः यत् - प्रमुखराजनैतिकदलस्य नामाङ्कनं जित्वा प्रथमः "सहस्राब्दीयः" इति नाम्ना वैन्सस्य आयुः ट्रम्पस्य आयुः विषये मतदातानां चिन्ताम् उपशमयितुं शक्नोति रस्ट् बेल्ट् इत्यस्मिन् श्रमिकवर्गस्य मतदाताभिः सह अधिकं प्रतिध्वनितम् अस्ति तदतिरिक्तं सिलिकन-उपत्यकायां वैन्सस्य सम्पर्कः रिपब्लिकन्-पक्षस्य कृते वित्तपोषणस्य नूतनान् स्रोतान् उद्घाटयिष्यति; अन्येषां इव गुप्तरूपेण ट्रम्पं न द्वेष्टि, सः मौलिकरूपेण ट्रम्पेन सह सहमतः अस्ति।"
"मम निश्चयः नास्ति यत् वैन्सः ट्रम्पस्य अभियाने सहायकः भविष्यति वा। सः प्रचारस्य उम्मीदवारः नास्ति, परन्तु नीतिप्रत्याशी, शासनस्य उम्मीदवारः च अस्ति, रिपब्लिकनपक्षस्य मतदानविशेषज्ञः नील न्यूहाउसः मीडियाभ्यः अवदत्। पारम्परिकनिर्वाचनरणनीतीनां विरुद्धं गच्छति एषः विकल्पः ट्रम्पस्य विजयस्य दृढनिश्चयं प्रतिबिम्बयितुं शक्नोति। २०१६ तमे वर्षे ट्रम्पस्य अद्यापि दलस्थापनस्य, सुसमाचारप्रचारकमतदातृणां च समर्थनं प्राप्तुं पेन्स् इत्यस्य चयनस्य आवश्यकता आसीत्, परन्तु अधुना रिपब्लिकन् दलः तस्य परितः निकटतया एकीकृतः अस्ति
ट्रम्पः उक्तवान् यत् सः २०२४ तमे वर्षे एकं रनिंग मेट् इच्छति यः कोऽपि त्रुटिं कर्तुं शक्नोति, शिष्टः दृश्यते, तस्य विजये साहाय्यं कर्तुं च शक्नोति। सः अपि अवदत् यत् मतदातानां विकल्पेषु रनिंग मेट् इत्यस्य बहु प्रभावः भविष्यति इति सः न मन्यते। गार्जियनपत्रेण दर्शितं यत् वैन्स् "आक्रमणकुक्कुरस्य" भूमिकां सम्यक् कर्तुं शक्नोति तथा च यदा ट्रम्पस्य आरक्षणं भवति तदा कठोरः भवितुम् अर्हति। यथा, स्वतन्त्रमध्यममतदातृणां समर्थनं प्राप्तुं ट्रम्पः राजनैतिकवातावरणं न्यूनीकर्तुं राजनैतिकैकतायाः आह्वानं च कृतवान्, बाइडेनविरुद्धं वैन्सस्य क्रूसेड्-युद्धं च डेमोक्रेटिक-पक्षः मागा-मतदातानां समर्थनं सुदृढं कर्तुं शक्नोति
ट्रम्पः प्रायः अन्तिमक्षणे एव स्वनिर्णयं कृतवान् । अतः पूर्वं वैन्स्-समर्थकबलानाम्, वैन्स्-विरोधिनां च मध्ये घोरं युद्धम् आसीत् ।
मध्यावधिनिर्वाचनानन्तरं यथा यथा वैन्सः ट्रम्पस्य समीपं गच्छति स्म तथा तथा थिल्-ट्रम्पयोः सम्बन्धः क्षीणः भवितुम् आरब्धवान् । जूनमासे कोलोराडोनगरे सम्मेलने थिल् इत्यनेन उक्तं यत् यावत् कोऽपि "मम शिरसि बन्दुकं न स्थापयति" तावत् सः ट्रम्पं मतदानं न करिष्यति इति । तदपि थिल् ट्रम्पं आहूय वैन्स् इत्यस्य उपराष्ट्रपतित्वेन चयनं कर्तुं आग्रहं कृतवान् ।
प्रारम्भिक उद्यमपुञ्जस्य अनुभवस्य कारणात् वैन्सः थियल इत्यस्मात् परं अरबपतिभिः निवेशकैः च सह विस्तृतं निकटं च सम्पर्कं विकसितवान् अस्ति । अस्मिन् वर्षे मार्चमासे वैन्स् इत्यनेन स्वस्य अन्यस्य निकटमित्रस्य प्रसिद्धस्य उद्यमपुञ्जपतिस्य डेविड् सैच्स् इत्यस्य परिचयः ट्रम्पस्य ज्येष्ठपुत्रेण ट्रम्प जूनियर इत्यनेन सह कृतः । मासत्रयानन्तरं साच्स् इत्यनेन स्वस्य सैन्फ्रांसिस्को-भवने धनसङ्ग्रहभोजनं कृतम्, तत्र ट्रम्पस्य अभियानाय १२ मिलियन-डॉलर्-रूप्यकाणां दानं संग्रहितम् । तदतिरिक्तं वैन्स् इत्यस्मै टेस्ला संस्थापकस्य मस्कस्य, फेसबुकस्य पूर्वकार्यकारी चमथ पलिहपिटिया इत्यादीनां समर्थनम् अपि प्राप्तम् अस्ति । एते जनाः धनिकवृत्तेषु सामाजिकमाध्यमेषु च वैन्सस्य प्रोफाइलं वर्धयितुं साहाय्यं कुर्वन्ति, तथा च ट्रम्पं आह्वयन्ति यत् सः वैन्स् इत्यस्य रनिंग मेट् इति चयनं कर्तुं तस्य पैरवीं करोतु।
मीडिया-टायकून् रूपर्ट् मर्डोक्, हेज-फण्ड्-टायकोन् केन् ग्रिफिन् च सहितः अनेके पारम्परिकाः रिपब्लिकन-दातृभिः ट्रम्प-महोदयेन वैन्स्-इत्यस्य चयनं न कर्तुं दृढतया पैरवी कृता एते संस्थापनरूढिवादीः बृहत्व्यापाराणां अपेक्षया अनुभविनोऽपि अधिकं मैत्रीपूर्णान् राजनेतान् प्राधान्यं ददति यथा, मुर्डोक् इत्यनेन स्वस्य न्यूयॉर्कपोस्ट्-पत्रिकायाः सम्पादकीयपत्रे अन्यस्य उम्मीदवारस्य डग बर्घमस्य समर्थनं कृतम् ।
यः व्यक्तिः वैन्स् इत्यस्मै सर्वाधिकं दृढतमं च समर्थनं दत्तवान् सः ट्रम्पस्य ज्येष्ठः पुत्रः ट्रम्प जूनियरः आसीत् । मीडिया-सञ्चारमाध्यमानां अनुसारं ट्रम्प-विषये वैन्स्-महोदयस्य पूर्वं कृताः नकारात्मकाः टिप्पण्याः अद्यापि तस्य कण्ठे एव अटन्ति स्म, परन्तु ट्रम्प-जूनियरः स्वपितरं प्रत्ययितवान् यत् वैन्स्-महोदयस्य पूर्व-आलोचनाः ट्रम्प-विषये तस्य दृष्टिकोणस्य प्रतिनिधित्वं न कुर्वन्ति इति ट्रम्पः तं स्वस्य रनिंग मेट् इति चिनोति इति ज्ञात्वा वैन्स् ट्रम्प जूनियर इत्यस्मै प्रथमं दूरभाषं कृत्वा स्वमित्रं धन्यवादं दत्तवान् यत् सः तस्य साहाय्यं कृतवान् ।
ट्रम्प जूनियर इत्यनेन सह वैन्सस्य सम्बन्धः २०१६ तमे वर्षे आरब्धः, यदा ट्रम्प जूनियरः वैन्सस्य संस्मरणग्रन्थं पठित्वा तस्य विषये "उन्मत्तः अभवत्", २०२२ तमस्य वर्षस्य मध्यावधिनिर्वाचनात् पूर्वं द्वयोः निकटमैत्रीं राजनैतिकगठबन्धनं च विकसितम् ट्रम्प जूनियरः स्वपितुः नेतृत्वे सर्वकारे औपचारिकं स्थानं न धारयति स्म, परन्तु सः स्वपितुः निर्णयप्रक्रियायाः नियन्त्रणे साहाय्यं कुर्वन् अस्ति ।
“भवन्तः कोऽपि न भवेयुः, भवान् अस्मिन् MAGA-आन्दोलने सम्मिलितुं शक्नोति, मम मित्रं च Vance, अस्माकं एकः Appalachia-नगरस्य अस्ति, अस्माकं मध्ये एकः Manhattan-नगरस्य Trump Tower-नगरस्य अस्ति, वयं बहु भिन्न-भिन्न-वातावरणेषु वर्धिताः | वयं सर्वे यस्य देशस्य प्रेम्णः देशस्य उद्धाराय युद्धं कुर्मः" इति ट्रम्प-जूनियरः जुलै-मासस्य १७ दिनाङ्के रिपब्लिकन-राष्ट्रिय-सम्मेलने अवदत् ।
अद्यतनकाले एकस्मिन् सार्वजनिककार्यक्रमे ट्रम्पजूनियरः अपि अवदत् यत् ९३ वर्षीयः मुर्डोक् अतीतानां विषयः अस्ति। "एकः समयः आसीत् यदा यदि भवान् रिपब्लिकन्-पक्षे जीवितुं इच्छति तर्हि मुर्डोक् वा अन्यस्य वा समक्षं जानुभ्यां न्यस्तः भवितुम् अर्हति स्म। अहं मन्ये तत् इदानीं परिवर्तितम् अस्ति तथा च सः अवदत् यत् वैन्स् इत्यस्य कार्यभारं ग्रहीतुं बहु संभावना अस्ति रिपब्लिकन पार्टी २०२८ तमे वर्षे.बैनर, संयुक्तराज्यसंस्थायाः ४८ तमे राष्ट्रपतित्वेन निर्वाचितः ।
"चीन न्यूज वीकली" पत्रिकायाः ११५० तमे अंके २९ जुलै २०२४ दिनाङ्के प्रकाशितम्
पत्रिकायाः शीर्षकम् : "रेडनेक्" वैन्स् व्हाइट हाउस् प्रति गच्छति
संवाददाता : चेन् जियालिन्