समाचारं

सः आत्मविश्वासेन अवदत् यत् - सियोल-नगरं पेरिस्-नगरात् उत्तमं कर्तुं शक्नोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

11 तमे दिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं सियोल्-नगरस्य मेयरः ओह से-हुन् इत्यनेन पुनः ११ दिनाङ्के उक्तं यत् सियोल्-नगरे २०३६ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः आतिथ्यं कर्तुं बोलीं दास्यति इति
वू शिक्सुनः पेरिस् ओलम्पिकस्थलानि गतवान् (Screenshot of Wu Shixun’s Facebook)
तस्मिन् दिने वु शिक्सुनः स्वस्य सामाजिकमञ्चे फेसबुक्-मध्ये लिखितवान् यत् पेरिस्-ओलम्पिक-स्थलानि गत्वा सः मन्यते यत् सियोल्-नगरं उत्तमं करिष्यति इति । सः अवदत् यत् सियोलस्य प्रतिस्पर्धात्मकता आधारभूतसंरचनातः आगच्छति यदा न्यूनकार्बनयुक्ताः, स्थायित्वं, न्यूनलाभयुक्ताः च ओलम्पिकक्रीडाः प्रमुखा प्रवृत्तिः भविष्यन्ति तदा सियोलः तेषां आतिथ्यं कर्तुं सर्वोत्तमस्थानं भविष्यति। "१९८८ तमे वर्षे सियोल-ओलम्पिकस्य आधारभूतसंरचना अक्षुण्णरूपेण संरक्षिता अस्ति। नवीनीकरणानन्तरं जमसिल् ओलम्पिक-मुख्य-अखाडः २०३१ तमे वर्षे क्रीडां प्रदर्शनीनां च एकीकरणं कृत्वा व्यापकस्थले परिणमयिष्यते।
गतवर्षस्य मार्चमासस्य आरम्भे एव वु सेहुन् २०३६ तमस्य वर्षस्य ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः बोलीं दातुं सियोल-नगरस्य अभिप्रायं प्रकटितवान्, परन्तु तस्मिन् समये कोरिया-ओलम्पिक-समित्याः अधिकारीणः प्रकटितवान् यत् सियोल-नगरात् अन्येभ्यः नगरेभ्यः वा अभिप्रायस्य औपचारिकं वक्तव्यं न प्राप्तम्
प्रतिवेदन/प्रतिक्रिया