इजरायलस्य हिज्बुल-सङ्घस्य घोरदण्डः दातव्यः वा इरान्-सङ्घस्य समक्षं कार्यं कर्तव्यम् वा?
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थानीयसमये ३१ जुलै दिनाङ्के इराणस्य राजधानी तेहराननगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राजनैतिकब्यूरो इत्यस्य पूर्वनेता हनीयेहस्य हत्या अभवत् तदनन्तरं इरान्-देशेन इजरायल्-देशेन हत्यायाः पृष्ठतः अस्ति इति आरोपः कृतः, प्रतिकारं कर्तुं च प्रतिज्ञा कृता . विगतदिनेषु अमेरिकीसर्वकारः स्वस्य यूरोपीयसहयोगिनां अन्यदेशानां च माध्यमेन इरान्देशाय सन्देशान् प्रेषयति यत् इराणं “संयमं” कर्तुं प्रार्थयति यत् यदि इरान् इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं करोति तर्हि ईरानी-सर्वकारः अर्थव्यवस्था च भवितुम् अर्हति इति विनाशकारी प्रहारं प्राप्नुवन्तु।
इराणस्य सर्वोच्चनेतुः राजनैतिकसल्लाहकारः शमखानी अगस्तमासस्य १० दिनाङ्के अवदत् यत् इरान् इजरायल्-देशस्य कानूनी-कूटनीतिक-माध्यम-प्रक्रियाभिः कठोरदण्डं दातुं सज्जः अस्ति इराणस्य क्रान्तिरक्षकदलस्य उपसेनापतिः फदावी इत्यनेन उक्तं यत् इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य इजरायल्-देशाय घोरदण्डस्य आदेशः स्पष्टः अस्ति, इरान्-देशः च सर्वोत्तमरीत्या आदेशं कार्यान्वयिष्यति |. तदतिरिक्तं इरान्-देशस्य अनेके सैन्यप्रदेशाः अपि सैन्य-अभ्यासं कृतवन्तः । वर्तमानस्थितौ एतादृशी सैन्यकार्याणि निवारकनिमित्तानि सन्ति ।
संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिना १० दिनाङ्के उक्तं यत् इजरायलस्य हत्यायाः प्रतिक्रियारूपेण इराणस्य वैधरक्षायाः अधिकारः अस्ति, यस्य गाजादेशे युद्धविरामस्य सह किमपि सम्बन्धः नास्ति इराणस्य आशा अस्ति यत् प्रतिक्रिया समये एव भविष्यति तथा च सम्भाव्ययुद्धविरामसम्झौते प्रभावं न करिष्यति। तदतिरिक्तं प्रतिनिधिना एतदपि उक्तं यत् गाजापट्टिकायां स्थायियुद्धविरामं प्राप्तुं इराणस्य प्राथमिकता अस्ति तथा च इरान् हमासेन स्वीकृतं किमपि सम्झौतां स्वीकुर्यात् इति।
तदतिरिक्तं लेबनानस्य हिजबुल-सङ्घस्य महत्त्वपूर्णस्य सैन्यसेनापतिस्य शुकुर्-इत्यस्य मृत्योः प्रतिक्रियारूपेण ३० जुलै-दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणे लेबनान-हिजबुल-सङ्घः अपि प्रतिकारात्मक-सैन्य-उपायान् करिष्यति इति घोषितवान् इजरायल् ।
आक्रमणे शुकुरस्य मृत्योः अनन्तरं लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः स्पष्टं कृतवान् यत् हिजबुल-सङ्घस्य प्रतिक्रिया निकटतया अस्ति इति।
अमेरिकादेशे मीडिया-समाचाराः सन्ति यत् लेबनानदेशे हिज्बुल-सङ्घः इरान्-देशात् पूर्वं पृथक् सैन्यकार्याणि कर्तुं शक्नोति इति ।
सम्पादकः शेन् पेइलन्
सम्पादकः झू वेनहाओ