समाचारं

अमेरिकायाः ​​प्रश्नः यत् “यदि चीनदेशः अनुसन्धानविकासयोः अमेरिकादेशं अतिक्रमति तर्हि किं भविष्यति” इति अनन्यसन्दर्भः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तःचीनस्य प्रौद्योगिक्याः निर्माणस्य परिष्कारस्य च उन्नतदेशान् गृह्णाति इति बैटरी केवलं एकं उदाहरणम् अस्ति । औषधनिर्माणात् आरभ्य ड्रोन्पर्यन्तं उच्चदक्षतायुक्तसौरपटलपर्यन्तं चीनदेशेन क्षेत्राणां दीर्घसूचौ बहवः सफलताः प्राप्ताः ।
अन्येषां बृहत्देशानां छात्राणां तुलने चीनीयछात्राणां बहु अधिकः भागः विज्ञानं, गणितं, अभियांत्रिकी च प्रमुखं भवति । अपि च, एषः अनुपातः अद्यापि वर्धमानः अस्ति, चीनदेशे २००० तमे वर्षात् आरभ्य उच्चशिक्षायाः नामाङ्कनस्य कुलसंख्या अनेकवारं वर्धिता अस्ति ।
चीनस्य अनुसन्धानविकासयोः व्ययः वर्धितः, विगतदशके त्रिगुणितः, चीनदेशः अमेरिकादेशात् पृष्ठतः द्वितीयस्थानं प्राप्तवान् । ऑस्ट्रेलिया-देशस्य सामरिकनीति-संस्थायाः अद्यतन-अनुमानेन ज्ञायते यत् ६४ प्रमुख-प्रौद्योगिकीषु चीनीय-संशोधकाः एतादृशानि पत्राणि प्रकाशितवन्तः येषां उद्धृताः ५२-मध्ये व्यापकरूपेण उद्धृताः सन्ति ।
गतमासे चीनदेशस्य नेतारः चीनस्य शोधप्रयासान् अग्रिमस्तरं प्रति नेतुम् प्रतिज्ञां कृतवन्तः। चीनी साम्यवादीदलस्य नेतृत्वस्य सभायां विज्ञानं प्रौद्योगिकी च शिक्षणं प्रशिक्षणं च देशस्य महत्त्वपूर्णेषु कार्येषु अन्यतमम् इति चिह्नितम्। सम्मेलने स्वीकृतेषु निर्णयेषु एतत् लक्ष्यं बहु ध्यानं प्राप्तवान् ।
शिक्षामन्त्री हुआइ जिनपेङ्गः अवदत् यत् चीनदेशः "असामान्यरूपेण तत्कालीनविषयान् प्रमुखान् च परिनियोजयिष्यति" तथा च "मूलभूतविषयेषु शीर्षप्रतिभानां संवर्धनार्थं राष्ट्रियरणनीतिककार्याणि गभीररूपेण कार्यान्वयिष्यति" इति।
बैटरीक्षेत्रे चीनस्य अग्रता विशेषतया स्पष्टा अस्ति। ऑस्ट्रेलिया-देशस्य सामरिकनीतिसंस्थायाः अनुसारं बैटरीक्षेत्रे व्यापकरूपेण उद्धृतानां तकनीकीपत्राणां ६५.५% चीनीयशोधकानां भवति, यदा तु अमेरिकादेशस्य केवलं १२% एव
चीनदेशे बैटरी रसायनशास्त्रे अथवा बैटरीधातुविज्ञानेन सह निकटसम्बद्धविषयेषु केन्द्रीकृताः प्रायः ५० स्नातककार्यक्रमाः सन्ति । तदपेक्षया अमेरिकादेशे केवलं मुष्टिभ्यां प्राध्यापकाः बैटरी-संशोधनं कुर्वन्ति ।
चीनस्य बैटरी-सफलतायाः मूलं चाङ्गशा-नगरस्य मध्यदक्षिणविश्वविद्यालये द्रष्टुं शक्यते । चाङ्गशा-नगरं दक्षिण-मध्य-चीन-देशस्य एकं नगरम् अस्ति यत् चीनस्य रसायन-उद्योगस्य केन्द्रं चिरकालात् अस्ति ।
मध्यदक्षिणविश्वविद्यालयस्य विशालः आधुनिकपरिसरः अस्ति यत्र प्रायः ६०,००० स्नातकस्नातकछात्राः सन्ति । अस्य रसायनशास्त्रविभागः यः पूर्वं लघु इष्टकाभवने आसीत्, सः प्रयोगशालानां, कक्षाणां च चक्रव्यूहयुक्ते षड्महलात्मके कंक्रीटभवने स्थानान्तरितम् अस्ति
परितः रक्तप्रकाशयुक्ते प्रयोगशालायां नूतनरसायनशास्त्रयुक्तानां शतशः बैटरीणां युगपत् परीक्षणं क्रियते । अस्माकं कृते प्रयोगसाधनं सर्वेषां परीक्षणस्य आवश्यकतानां पूर्तये पर्याप्तम् इति डॉक्टरेट्-छात्रः झू फाङ्गजुन् अवदत् ।
चीनस्य विनिर्माणक्षेत्रे विस्तारितविशेषज्ञतायाः कारणेन अन्येषु देशेषु विशेषतः अमेरिकादेशे उष्णविमर्शः उत्पन्नः अस्ति । चीनदेशस्य कम्पनीनां कारखानानां निर्माणार्थं आमन्त्रणं करणीयम् अथवा चीनस्य उपलब्धीनां प्रतिकृतिं कर्तुं प्रयत्नः करणीयः इति विषयः अस्ति। "यदि अमेरिकादेशः शीघ्रमेव आपूर्तिशृङ्खलां स्थापयितुम् इच्छति तर्हि सर्वोत्तमः उपायः चीनीयकम्पनीनां आमन्त्रणं करणीयम्, ये शीघ्रमेव स्थापिताः भविष्यन्ति, प्रौद्योगिकी च आनयिष्यन्ति" इति अलाभकारीसंस्थायाः ऊर्जा-परिवहन-नवाचार-केन्द्रस्य संस्थापकः एन् फेङ्गः अवदत् शोध संस्था।
चीनस्य अर्थव्यवस्थायाः २८% भागः विनिर्माणस्य भागः अस्ति, यदा तु अमेरिकादेशे ११% भागः अस्ति ।पेकिङ्ग् विश्वविद्यालयस्य गुआंगहुआ स्कूल आफ् मैनेजमेण्ट् इत्यस्य डीनः लियू किआओ इत्यनेन उक्तं यत् चीनदेशः आशास्ति यत् विज्ञानशिक्षायां अनुसन्धानं च निवेशं दक्षतालाभेषु अनुवादयितुं शक्यते येन सम्पूर्णा अर्थव्यवस्थां वर्धयितुं साहाय्यं भवति।
समग्रतया अमेरिकीसंशोधनव्ययः चीनदेशात् अग्रे एव तिष्ठति, व्ययितस्य डॉलरस्य दृष्ट्या अपि च उभयोः अर्थव्यवस्थायाः भागत्वेन च । कतिपयवर्षेभ्यः वृद्धेः अनन्तरं अमेरिकादेशः गतवर्षे स्वस्य अर्थव्यवस्थायाः ३.४% भागं अनुसंधानविकासार्थं व्ययितवान् । चीनदेशे एतत् आकङ्कणं २.६% अस्ति, अद्यापि वर्धमानम् अस्ति ।
अमेरिकी-चीनव्यापारपरिषदः अध्यक्षः क्रेग् एलेन् पृष्टवान् यत् "यदि चीनदेशः अनुसंधानविकासक्षेत्रे अमेरिकादेशं अतिक्रम्य निर्माणस्य आधारः भवति तर्हि किं भविष्यति?"
अयं लेखः न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​जालपुटे अगस्त-मासस्य ९ दिनाङ्के प्रकाशितः ।मूलतः अस्य शीर्षकं "How China Builds Technological Strength: Chemistry Classrooms and Research Laboratories" इति आसीत्, तस्य लेखनं कीथ् ब्रैडशर् इत्यनेन कृतम् (संकलित/लिउ ज़ोङ्ग्या) २.
प्रतिवेदन/प्रतिक्रिया