समाचारं

वैश्विक अर्थव्यवस्थां पुनः आकारयन्तः पञ्च "आर्थिकसंरचनात्मकशक्तयः"

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्षकम् : स्टीफन् पोलोज्
संवाददाता Bai Yunyi Xie Wenting
अद्यत्वे आव्हानैः अवसरैः च वैश्विक-अर्थव्यवस्थायां अपूर्वं परिवर्तनं भवति । एतेषां परिवर्तनानां अनिश्चिततानां च निवारणं कथं करणीयम् इति सर्वेषां देशानाम् सर्वकाराणां, उद्यमानाम्, व्यक्तिनां च सामान्यः विषयः अभवत् । कतिपयदिनानि पूर्वं ग्लोबल टाइम्स्-पत्रिकायाः ​​एकः संवाददाता अस्मिन् विषये प्रसिद्धस्य अर्थशास्त्रज्ञस्य, कनाडा-बैङ्कस्य पूर्वराज्यपालस्य च स्टीफन् पोलोज्-इत्यस्य साक्षात्कारं कृतवान् । पोलोजस्य मते जनसंख्यावृद्धिः, ऋणसञ्चयः, आयविषमता, प्रौद्योगिकीप्रगतिः, जलवायुपरिवर्तनं च इति पञ्च "आर्थिकविवर्तनिकशक्तयः" भूवैज्ञानिकविवर्तनिकशक्तयः इव सन्ति, ते निरन्तरं परिवर्तमानाः सञ्चिताः च सन्ति, विश्वे च गहनः प्रभावः भवति आर्थिक भूकम्प"।
"आर्थिक संरचनात्मक शक्ति"।
ग्लोबल टाइम्स् : भवतां सद्यः प्रकाशितपुस्तके "द नेक्स्ट अनसेर्टेन एरा" इति उक्तं यत् पञ्च "आर्थिक-विवर्तनिक-शक्तयः" सन्ति - यथा, जनसंख्यावृद्धिः, ऋणसञ्चयः, आय-असमानता, प्रौद्योगिकी-प्रगतिः, जलवायुपरिवर्तनं च -- पुनः आकारं ददाति वैश्विक अर्थव्यवस्था। किं भवान् संक्षेपेण अस्माकं पाठकान् स्वनिष्कर्षेषु मार्गदर्शनं कर्तुं शक्नोति, एतानि बलानि अस्माकं अर्थव्यवस्थां कथं पुनः आकारयिष्यन्ति इति च? परिवर्तनस्य प्रति अस्माभिः कथं प्रतिक्रिया कर्तव्या ?
पोलोजः - अहम् अस्मिन् पुस्तके उपर्युक्तानि बलानि "आर्थिक-विवर्तनिक-शक्तयः" इति वदामि यतोहि ते सर्वदा परिवर्तन्ते, गच्छन्ति च, तथा च वस्तुतः तान् निवारयितुं कोऽपि उपायः नास्ति - एतत् भूविज्ञानं विवर्तनिक-शक्तयः इव अस्ति, यदा ते एकत्र आगत्य टकरावं कुर्वन्ति तदा भूकम्पाः भवन्ति। वस्तुतः एतेषां "आर्थिकसंरचनात्मकशक्तयः" १९ शताब्द्याः वैश्विकमहामन्दी, महामन्दी, १९३० तमे दशके वित्तीयसंकटयोः च महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म
अद्यत्वे एतानि पञ्च “आर्थिक-विवर्तनिक-शक्तयः” सर्वाणि वर्धन्ते: वैश्विकजनसंख्या तीव्रगत्या वृद्धा भवति, चतुर्थी औद्योगिकक्रान्तिः अधुना एव आरब्धा, आय-असमानता सर्वकालिक-उच्चतायां वर्तते, अधिकं वर्धयितुं च सम्भावना वर्तते, अस्थायि-ऋणं, प्रभावाः च | of climate change प्रतिदिनं दर्शयति। अहं मन्ये भविष्ये एतेषां बलानां संघर्षेण अधिकाः "आर्थिकवित्तीयभूकम्पाः" भवितुम् अर्हन्ति। अतः व्यक्तिभिः अधिकाः सज्जताः करणीयाः उदाहरणार्थं वयं व्यक्तिरूपेण पूर्वापेक्षया अधिकं आर्थिकरूपेण रूढिवादीः भवितुम् अर्हति तथा च परिवर्तनस्य सामना कर्तुं नूतनानि व्यावसायिककौशलं निरन्तरं शिक्षितुं शक्नुमः .
ग्लोबल टाइम्स् : भवतः पुस्तके भवतः मतं यत् प्रौद्योगिकीप्रगतिः कार्यबाजारे अस्थिरतां आनेतुं शक्नोति अस्मिन् विषये अस्माकं विशेषरुचिः अस्ति यत् नूतनानां प्रौद्योगिकीनां कारणात् रोजगारसमस्यानां निवारणं कथं कर्तव्यम् इति।
पोलोज् - ऐतिहासिकदृष्ट्या अस्माभिः त्रीणि औद्योगिकक्रान्तिः अनुभवितानि : वाष्पइञ्जिनं, विद्युत्, सङ्गणकचिप्स् च । प्रत्येकं नूतनं प्रौद्योगिकी अनेकानि कार्याणि नाशयति, परन्तु तत्सहकालं तेषां निर्मितानाम् कार्याणां संख्या अन्ते अन्तर्धानं भवति कार्याणां संख्यां अतिक्रमति । पूर्वं अकल्पनीयानि बहवः नवीनाः कार्याणि सृज्यन्ते । समस्या अस्ति यत् नूतनानां कार्याणां निर्माणार्थं समयः भवति, यत् पञ्च, दश वा अधिककालं वा भवितुम् अर्हति । अस्मिन् क्रमे जनाः बहु दबावं अनुभविष्यन्ति।
अपि च, नूतनाः प्रौद्योगिक्याः महत् नूतनं धनं सृजन्ति इति मा विस्मरन्तु यदा केचन जनाः स्वकार्यं नष्टं कुर्वन्ति, अन्ये “बृहत्विजेतारः” महतीं धनं प्राप्नुवन्ति । एते "बृहत्विजेतारः" एतादृशाः कम्पनयः भवितुम् अर्हन्ति ये नूतनानां प्रौद्योगिकीनां विकासं कुर्वन्ति तेषां निर्माणं फलानां च धनं समाजे व्यापकरूपेण उपभोक्तव्यं भविष्यति, यस्य अर्थः अस्ति यत् न केवलं नूतनप्रौद्योगिकीक्षेत्रेषु, अपितु निर्माणे, अनुरक्षणे, सेवाउद्योगे च नूतनानि कार्याणि प्रकटितानि भविष्यन्ति अन्यक्षेत्राणि ।
अद्य डिजिटलीकरणेन कृत्रिमबुद्धि (AI) अनुप्रयोगैः च प्रतिनिधित्वं कृतवती चतुर्थी औद्योगिकक्रान्तिः अधुना एव आरब्धा अस्ति एतेन निश्चितरूपेण अतीव तनावपूर्णः कालः आनयिष्यति तथा च विश्वस्य २०% अधिकान् श्रमिकान् प्रभावितं कर्तुं शक्नोति। अस्य अर्थः अस्ति यत् समाजे अस्मिन् संक्रमणकाले जनानां रक्षणार्थं उत्तमाः "संरक्षणजालाः" स्थापिताः भवेयुः, तथा च व्यक्तिभ्यः उद्योगेषु पुनः प्रशिक्षणस्य अवसराः प्रदातव्याः येन एतत् संक्रमणं न्यूनतया कष्टप्रदं भवति तथा च प्रौद्योगिकीप्रगतेः शीघ्रं लाभः भवति परिवर्तनं निवारयितुं न शक्नुमः चेदपि प्रक्रियां सुचारुतरं कर्तुं शक्नुमः ।
ग्लोबल टाइम्स् : केचन अर्थशास्त्रज्ञाः उद्यमिनः च मन्यन्ते यत् ए.आइ . एतस्य मतस्य विषये भवतः किं मतम् ?
पोलोज् - अहं तत् न सहमतः। एआइ-काराः उदाहरणरूपेण गृह्यताम् यदि सर्वे मालवाहकाः स्वयमेव चालयितुं शक्यन्ते तर्हि एतेषां जटिलवाहनानां परिपालनाय अस्माकं नूतनानां जनशक्तिः आवश्यकी भविष्यति। तदतिरिक्तं अस्माकं कृते विमानयाननियन्त्रणस्य सदृशानि नूतनानि यातायातनियन्त्रणव्यवस्थानि अपि आवश्यकानि (एतानि केवलं केचन सरलाः उदाहरणानि सन्ति वस्तुतः नूतने वातावरणे अधिकानि भविष्यन्ति येषां विषये अस्माभिः कदापि न चिन्तितम्)। । कार्यम्‌। अतः अपि महत्त्वपूर्णं यत् यदा एआइ अपेक्षितरूपेण अनेकेषु अनुप्रयोगेषु स्थापितं भवति तदा मूल्यस्य महती मात्रा निर्मीयते, यत् अर्थव्यवस्थायां प्रवहति, विभिन्नक्षेत्रेषु विकासं च चालयिष्यति। अहम् अस्मिन् विषये आशावादी अस्मि।
प्रत्येकं प्रौद्योगिकीक्रान्तिः समाजे प्रचण्डवृद्धिं कृतवती अस्ति। परन्तु केचन जनाः पृष्ठतः त्यक्ताः भवेयुः, एतत् पश्चात्तापं दीर्घकालीनम् अथवा स्थायी अपि भवितुम् अर्हति, येन राजनैतिक-अस्थिरता, लोकवादः, राजनैतिक-ध्रुवीकरणं च भवितुम् अर्हति अस्माभिः पूर्वदोषेभ्यः शिक्षित्वा आयविषमतायाः समस्यायाः समाधानार्थं समाजस्य अग्रे विभाजनं निवारयितुं च अधिकप्रयत्नाः करणीयाः।
“अग्रगः यथा यथा पुरतः उड्डीयते तथा तथा वायुः प्रबलः भविष्यति।”
ग्लोबल टाइम्स् : वयं भवद्भिः सह चीनस्य आर्थिकस्थितेः विषये अपि वार्तालापं कर्तुम् इच्छामः। चीनस्य अर्थव्यवस्थायाः वर्तमानप्रदर्शनस्य मूल्याङ्कनं कथं करोति ? केचन जनाः मन्यन्ते यत् "चीनदेशः शिखरं प्राप्तवान्" इति ।
पोलोज् - अहं न मन्ये यत् “चीनदेशः शिखरं प्राप्तवान्” चीनदेशः अधिकविकासं प्राप्तुं शक्नोति इति। भवतु नाम चीनस्य अर्थव्यवस्था पूर्ववत् शीघ्रं न वर्धते, परन्तु अहं मन्ये तत् युक्तियुक्तं यतोहि यथा यथा कस्यापि अर्थव्यवस्थायाः परिपक्वता भवति तथा तथा यथा यथा तस्याः उत्पादकता सुधरति तथा तस्याः परिमाणं विस्तारं प्राप्नोति तथा तथा तस्याः विकासस्य दरः स्वाभाविकतया मन्दः भविष्यति |. तथा च यथा यथा बकसमूहे उड्डीयते तथा तथा अग्रणीः हंसः यथा यथा अधिकं प्रबलः भवति तथा तथा देशानाम् अपि तथैव भवति। परन्तु तस्य अर्थः न भवति यत् एतत् “शिखरं” अस्ति ।
अवश्यं आर्थिकविकासस्य गतिं निर्वाहयितुम् (चीनस्य कृते) महत्त्वपूर्णं कार्यं वर्तते, तत् हल्केन ग्रहीतुं न शक्यते। गहननिवेशः, शिक्षायाः विकासः, सहकार्यस्य सुदृढीकरणं, अन्तरविषयसंशोधनविकासः इत्यादयः सर्वाणि विकासस्य गतिं निर्वाहयितुम् महत्त्वपूर्णाः दिशाः सन्ति, चीनस्य समृद्धाः संसाधनाः साधनानि च सन्ति तदतिरिक्तं विकासं नवीनतां च बाधितुं शक्नुवन्ति इति बाधाः सर्वकारैः दूरीकृताः भवेयुः । यावत् एतादृशाः विघ्नाः न सन्ति तावत् आर्थिकविकासः निरन्तरं भविष्यति इति मम विश्वासः अस्ति।
ग्लोबल टाइम्स् : अन्तिमेषु वर्षेषु चीनदेशः नूतनानां ऊर्जा-उद्योगानाम् विकासं कृत्वा हरित-परिवर्तनस्य प्रवर्धनं कुर्वन् अस्ति । अस्याः प्रक्रियायाः विषये भवतः किं मतम् ? सफलं भविष्यति वा ? चीनस्य नूतन ऊर्जा-उद्योग-विकास-नीतेः विषये बाह्यजगति केचन संशयाः आलोचनाश्च सन्ति ।
पोलोज् - अहं मन्ये नूतनः ऊर्जा-उद्योगः एकः क्षेत्रः अस्ति यत्र सर्वकारेण संलग्नता भवेत्। वयं अत्यधिककार्बन-उत्सर्जनस्य जगति जीवामः, तस्मिन् विषये च विपण्यं विफलं जातम्, विपण्यं च अस्मान् सम्यक् स्थानं न नयति |. प्रत्यक्षतया परोक्षतया वा प्रदूषणं जनयन्तः औद्योगिकपदार्थाः चालयित्वा क्रीत्वा जनाः वायुप्रदूषणे योगदानं ददति, परन्तु तस्य मूल्यं कोऽपि न ददाति, यदा तु प्रदूषणस्य जलवायुपरिवर्तनस्य च मूल्यं सर्वे ददति
मानवजातेः विकासेन सह विश्वस्य अधिकाधिकं ऊर्जायाः आवश्यकता वर्तते, ऊर्जासुरक्षा च मानवजातेः कृते महत्त्वपूर्णा अस्ति । हरित-उद्योगानाम् विकासः ऊर्जा-संक्रमणस्य समय-विण्डो-विस्तारं कर्तुं शक्नोति, आगामिषु कतिपयेषु दशकेषु जलवायु-परिवर्तनस्य घटनायां विलम्बं कर्तुं च शक्नोति । परन्तु प्रदूषणं वा कार्बन उत्सर्जनं वा न्यूनीकर्तुं विपण्यस्य एव प्रेरणा नास्ति, अतः अस्माकं विपण्यविफलतां सम्यक् कर्तुं सर्वकारीयहस्तक्षेपस्य आवश्यकता वर्तते। अवश्यं, एतस्य असफलतायाः सम्पादनस्य बहवः उपायाः सन्ति, परन्तु अहं मन्ये यत् सम्पूर्णे आर्थिकव्यवस्थायां समायोजनस्य प्रवर्धनार्थं सर्वकारेण अग्रणी भूमिका भवितुमर्हति, यथा कार्बन-उत्सर्जनस्य मूल्यनिर्धारणम् इत्यादीनि उपायानि करणीयाः, अथवा कम्पनीनां आवश्यकतां कर्तुं कार्बन-उत्सर्जनस्य नियमाः निर्धारयितुं वा | उत्सर्जनस्य न्यूनीकरणाय, विद्युत्-संकरवाहनानां विकासं च प्रवर्धयितुं ।
वैश्वीकरणं कृष्णशुक्लं न भवति
ग्लोबल टाइम्स् : चीन-अमेरिका-देशयोः आर्थिकसम्बन्धः बहु ध्यानं आकर्षितवान् । वैश्विक आर्थिकशासने द्वयोः देशयोः भूमिकाः कथं पश्यन्ति ? भविष्ये चीन-अमेरिका-देशस्य आर्थिकसहकार्यस्य, प्रतिस्पर्धायाः च प्रवृत्तिः का भविष्यति? एतेन वैश्विक अर्थव्यवस्थायां किं प्रभावः भविष्यति ?
पोलोज् - मम मतं यत् चीनस्य अमेरिकादेशस्य च अन्येषां सर्वेषां देशानाम् भविष्यं निकटतया सम्बद्धम् अस्ति। यथा मया इदानीं उक्तस्य वन्यहकस्य रूपकम्। स्पष्टतया बकवृक्षाः एकत्र अग्रे उड्डीयन्ते, देशाः अपि तथैव वैश्विक-अर्थव्यवस्थायाः सर्वोत्तमः उपायः । अस्माकं देशयोः सहकार्यस्य प्रवर्धनार्थं निर्मिताः बहवः मञ्चाः, संस्थाः वा तन्त्राणि वा सन्ति, ते च संकटेषु उत्तमं कार्यं कृतवन्तः, परन्तु अन्येषु बह्वीषु कालेषु ते एतावत् प्रभाविणः न अभवन्
चीन-अमेरिका-देशयोः आर्थिकव्यापारसम्बन्धः वस्तुतः द्वयोः देशयोः मध्ये न भवति, अपितु चीनीयव्यापारिणां अमेरिकनव्यापारिणां च मध्ये भवति । अहं मन्ये बहुवर्षेभ्यः व्यापारिकव्यवहारेन एतेषां जनानां परस्परं अवगमनं, परस्परं च पसन्दं कृतम् अयं सम्बन्धः वस्तुतः राजनैतिकसम्बन्धापेक्षया अधिकं दृढः अस्ति। ते सामान्यहितैः चालिताः भवन्ति, न तु राजनैतिककारणैः। आशासे यत् एते सम्पर्काः अस्माकं लाभाय निरन्तरं करिष्यन्ति, केचन राजनीतिकृताः हस्तक्षेपाः अतिक्रान्ताः भविष्यन्ति, भविष्यस्य सफलतायाः आधारः च भविष्यन्ति |
अद्य यत् मां सर्वाधिकं चिन्तयति तत् वस्तुतः अनिश्चितता एव। यथा वयं साक्षात्कारस्य आरम्भे चर्चां कृतवन्तः, एतानि अनिश्चितानि आर्थिकशक्तयः अस्माकं भविष्यं अधिकं अनिश्चितं कुर्वन्ति । अहं मन्ये अद्यतनराजनीतिः अपि अधिका अनिश्चिततायाः सम्मुखीभवति, यत् व्यापारनिवेशं मन्दं करोति, सम्पूर्णं समूहं च मन्दं करोति। अस्माकं व्यक्तिगतरूपेण अपि एतत् न हितकरम्। अस्माभिः एतस्याः राजनैतिक-अनिश्चिततायाः न्यूनीकरणाय कार्यं कर्तव्यम्।
ग्लोबल टाइम्स् : वैश्वीकरणस्य सम्भावनाः कथं पश्यन्ति ? कोविड्-१९ महामारीयाः अनन्तरं "नियर-शोरिंग्" इति उद्भवः अभवत्, अनेके कम्पनयः चीनदेशात् दक्षिणपूर्व एशियातः च मेक्सिकोदेशं प्रति स्वस्य आपूर्तिशृङ्खलां स्थानान्तरयन्ति। किं भवन्तः मन्यन्ते यत् वैश्वीकरणस्य युगः समाप्तः भवति, क्षेत्रीकरणस्य युगः च उद्भवति?
पोलोजः - वैश्वीकरणं कदापि न समाप्तं भविष्यति। ब्रिटिश-अर्थशास्त्रज्ञः एडम् स्मिथः अस्मान् बहुकालपूर्वं शिक्षयति स्म यत् श्रमस्य लघु-लघु-भागेषु विभक्त्या उत्पादनस्य विशेषज्ञतायाः प्रमाणं वर्धते, तस्मात् श्रमस्य उत्पादकता, जनानां जीवनस्तरः च वर्धते
अद्यतनस्य आर्थिकजीवने इव वयं स्ववस्त्राणि न प्रक्षालयामः, स्वकीयानि शाकानि वा न उत्पादयामः वयं एतानि समाधानार्थं शुष्कशुद्धिकरणं, किराणां भण्डारं च गच्छामः, अन्ये जनाः अपि सन्ति ये एतेषु विषयेषु विशेषज्ञतां प्राप्नुवन्ति अस्मान् कार्याणि उत्तमं कर्तुं अपि शक्नोति।
वैश्वीकरणं एतादृशानि लघुवस्तूनि वैश्विकस्तरं यावत् विस्तारयति। वर्षशतद्वयात् पूर्वं पशुपालनस्य, जहाजयानस्य च क्षमतायाः अभावात् वैश्वीकरणं प्राप्तुं कठिनम् आसीत्, परन्तु अद्यत्वे एताः समस्याः न सन्ति, अन्तर्राष्ट्रीयव्यापारेण अस्माकं जीवनस्तरस्य महती उन्नतिः अभवत्
खलु कोविड्-१९-महामारी-काले बहवः आपूर्ति-शृङ्खलाः बाधिताः अभवन्, यतः महामारी अस्मान् दर्शितवती यत् आपूर्ति-शृङ्खलासु अत्यधिक-विखण्डित-जोखिमाः सन्ति, वैश्वीकरणं च सिद्धं नास्ति |. परन्तु अस्माभिः द्रष्टव्यं यत् अद्यत्वे घटमानं आपूर्तिशृङ्खलापुनर्गठनं वस्तुतः मुख्यवित्तीयपदाधिकारिणां अपेक्षया "मुख्यजोखिमपदाधिकारिभिः" अधिकं चालितं भवति पूर्वः जोखिमप्रबन्धने प्रमुखसमस्यानां निवारणे च केन्द्रितः अस्ति, न तु व्ययस्य न्यूनीकरणस्य दक्षतायां सुधारस्य च।
अहं मन्ये यत् एतत् ध्यानस्य परिवर्तनं वस्तुतः वैश्वीकरणस्य पुनर्सन्तुलनम् अस्ति नूतनं संतुलनं पूर्वापेक्षया किञ्चित् भिन्नं भवेत्, परन्तु वैश्वीकरणं निरन्तरं भविष्यति। वैश्वीकरणं कृष्णशुक्लं न भवति; ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया