समाचारं

अमेरिकादेशस्य सैन् डिएगोनगरे “पाण्डाज्वरः” इति अनुभवन्तु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सैन् डिएगो, अगस्तमासस्य ९ दिनाङ्के: अमेरिकादेशस्य सैन् डिएगोनगरे “पाण्डाज्वरस्य” भावः
चीन समाचारसेवायाः संवाददाता झाङ्ग शुओ
अमेरिकादेशे निवसन्तः विशालाः पाण्डा "युन्चुआन्" "सिन्बाओ" च चीनस्य "राष्ट्रीयनिधिनां" आकर्षणं पुनः प्रदर्शितवन्तः ।
अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य कैलिफोर्निया-नगरस्य सैन् डिएगो-चिडियाघरस्य नूतनस्य विशालस्य पाण्डा-हॉलस्य "पाण्डा-रिड्ज्"-इत्यस्य भव्यं उत्सवपूर्णं च उद्घाटन-समारोहः अभवत्, "युन्चुआन्", "सिन्बाओ" च प्रथमवारं आधिकारिकतया जनसमूहेन सह मिलितवान् अयं दिवसः कैलिफोर्निया-राज्यपालेन न्यूसमेन "कैलिफोर्निया-पाण्डा-दिवसः" इति घोषितः । सैन् डिएगो-नगरस्य मेयरः टोड् ग्लोरिया इत्यनेन उक्तं यत् सैन् डिएगो-चिडियाघरस्य, सैन् डिएगो-नगरस्य च कृते एषः "महानः दिवसः" अस्ति ।
तस्मिन् दिने मध्याह्न १२ वादने "पाण्डा रिड्ज्" पर्यटकानां कृते उद्घाटितम् । दक्षिणकैलिफोर्निया-देशस्य तप्त-ग्रीष्म-सूर्यस्य अधः पाण्डा-रिड्ज्-इत्यस्य पुरतः भिन्न-भिन्न-त्वक्-वर्णानां, वयसः च जनाः पङ्क्तिं कृतवन्तः । तेषां पार्श्वे भित्तिस्थाने "पाण्डा पुनः आगतः" इति कतिपयानि बृहत्शब्दानि लिखितानि सन्ति ।
अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये विशालः पाण्डा "युन्चुआन्" अमेरिकादेशस्य कैलिफोर्निया-नगरस्य सैन् डिएगो-चिडियाघरस्य स्थले प्रादुर्भूतः । चीन न्यूज सर्विसस्य संवाददाता झाङ्ग शुओ इत्यस्य चित्रम्
सैन् डिएगो-नगरस्य नागरिकः पौला बाराजस् नामिका, यः विनोदेन विशालपाण्डानां "बृहत् प्रशंसकः" इति कथयति, सा अवदत् यत् यदा माता पुत्रः च "बै युन्" "लिटिल् गिफ्ट" च सैन् डिएगो-चिडियाघरात् निर्गत्य स्वगृहनगरं प्रत्यागतौ तदा सा अतीव दुःखिता अभवत् चीनदेशः पञ्चवर्षपूर्वम्। पञ्चवर्षेभ्यः अनन्तरं विशालपाण्डानां नूतना पीढी "युन्चुआन्" "सिन्बाओ" च आगतवती सा विशेषतया स्वयमेव निर्मितं रक्तं टी-शर्टं धारितवती यत्र "युन्चुआन्" तथा "सिन्बाओ" इत्येतयोः प्रियं छायाचित्रं "सैन् डिएगोनगरं स्वागतम्" इति शब्दः च आसीत् । तस्मिन् शर्ट्स् मुद्रितं तथा च सैन डिएगो चिडियाघरं प्रति विशालपाण्डानां स्वागतार्थं पाण्डा-उपकरणानाम् एकां चकाचौंधं जनयति स्म ।
पाउला बाराजस् इत्यस्याः "दीर्घनियोजितयोजनायाः" विपरीतम्, टेक्सास्-नगरस्य ऑस्टिन्-नगरस्य जेम्स्-परिवारः आश्चर्यचकितः अभवत् यत् परदिने अगस्त-मासस्य ७ दिनाङ्के सैन्-डिएगो-चिडियाघरं गच्छन्तौ विशालौ पाण्डौ अनावरणं करिष्यतः
"विशालपाण्डाः एतावन्तः प्रियाः सन्ति। ते मम प्रियाः पशवः सन्ति। अस्माकं समग्रं परिवारं विशालकाय पाण्डादर्शनस्य अवसरं न त्यक्तुम् इच्छति, अतः ते स्वस्य सम्पूर्णं अवकाशयोजनां संशोधितवन्तः, पुनः सैन् डिएगो चिडियाघरम् आगतवन्तः!" 8th to visit "Panda Ridge" प्रथमवारं स्वनेत्रेण विशालाः पाण्डाः दृष्टाः। जेम्सस्य पत्नी बहुवारं शोचति स्म यत् "सिन्बाओ" एतावत् सुन्दरी अस्ति, तत्सहकालं "किञ्चित् दुःखिता" अभवत् यतोहि दुष्टः "युन्चुआन्" शिलानां पृष्ठतः निगूढः आसीत्, तया सह मिलितुं न शक्नोति स्म
"अहं विशालकाय पाण्डाम् अतीव प्रेम करोमि!"
अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये सैन् डिएगो-चिडियाघरस्य स्थले अमेरिकनजनाः "युन्चुआन्" "सिन्बाओ" इत्येतयोः आगमनस्य उत्सवस्य कृते स्वमुखेषु विशालाः पाण्डा-प्रतिमानि चित्रितवन्तः । चीन न्यूज सर्विसस्य संवाददाता झाङ्ग शुओ इत्यस्य चित्रम्
अन्तिमेषु दिनेषु सैन् डिएगो-चिडियाघरस्य सर्वाधिकं लोकप्रियं मेकअपं "विशालपाण्डाशैली" अस्ति, यत्र बहवः युवानः बालकाः च ललाटे गण्डयोः च विशालपाण्डा-डिजाइनं धारयन्ति
७ वर्षीयः बालिका एरिन् तेषु अन्यतमः अस्ति । न केवलं तस्याः प्रथमवारं विशालपाण्डा-दर्शनं जातम्, अपितु "चीन-देशस्य" विषये प्रथमवारं श्रुतम् अपि आसीत् ।
"मम 'युन्चुआन्' 'सिन्बाओ' च अतीव रोचते। ते अतीव प्रियाः सन्ति!" तान् पश्यतु।" (अन्तम्) ।
प्रतिवेदन/प्रतिक्रिया