समाचारं

१३ वर्षेषु सर्वाधिकं दङ्गानां अनन्तरं यूके-देशः ऑनलाइन-सुरक्षा-अधिनियमं अधिकं सुदृढं कर्तुं शक्नोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं ब्रिटिश-राष्ट्रिय-पुलिस-प्रमुख-परिषदः अगस्त-मासस्य ९ दिनाङ्के स्थानीयसमये घोषितवती यत् यूके-देशे अनेकेषु स्थानेषु सर्वकारस्य आप्रवासननीतिविरुद्धं विरोधं कृत्वा केषुचित् क्षेत्रेषु बृहत्-प्रमाणेन दङ्गानां प्रवर्तनं जातम् ततः परं ७४१ जनाः गृहीताः सन्ति तेषु ३०२ जनानां विरुद्धं हिंसकदङ्गानां भागग्रहणस्य आरोपः कृतः । तदतिरिक्तं पुलिसैः शतशः शङ्कितानां पहिचानः कृतः, गिरफ्तारी च "मासान् यावत् निरन्तरं" भविष्यति ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये आन्दोलनकारिणः इङ्ग्लैण्ड्देशस्य क्रौले-नगरे प्रदर्शनस्य समये प्लेकार्ड्-पत्राणि धारयन्ति स्म । दृश्य चीन मानचित्र
इङ्ग्लैण्डस्य वायव्यदिशि स्थितस्य साउथपोर्ट्, मर्सीसाइड्-नगरे २९ जुलै दिनाङ्के छूरेण आक्रमणं जातम् ततः परं संदिग्धस्य आप्रवासी वा मुस्लिम इति विषये मिथ्यासूचना अन्तर्जालमाध्यमेन प्रसारितुं आरब्धा यद्यपि ब्रिटिशपुलिसः शीघ्रमेव "अफवाः खण्डितवान्" तथा च शङ्कितः यूनाइटेड् किङ्ग्डम्-देशे जातः इति सूचितवान्, तथापि आप्रवासनविरोधिभिः विरोधाः कृताः प्रदर्शनकारिणः शीघ्रमेव हिंसकदङ्गासु परिणताः, अन्तर्जालस्य मिथ्यासूचना च एषा सूचना ब्रिटिशसर्वकारेण अपि १३ वर्षेषु यूके-देशे बृहत्तमे दङ्गायां "इन्धनप्रदं" भूमिकां निर्वहति इति मन्यते स्म
९ अगस्तदिनाङ्के ब्लूमबर्ग्-नगरस्य प्रतिवेदनानुसारं ब्रिटिश-प्रधानमन्त्री स्टारमरः चेतावनीम् अयच्छत् यत् ऑनलाइन-सामग्री "कानूनात् बहिः कोऽपि स्थानं नास्ति" तथा च स्वीकृतवान् यत् अद्यतनदङ्गानां प्रकोपानन्तरं सर्वकारेण सामाजिकमञ्चेषु "अधिकव्यापकरूपेण द्रष्टव्यं भविष्यति" इति
२०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरे प्रदर्शनस्य समये आन्दोलनकारिणः प्लेकार्ड्-पत्राणि धारयन्ति स्म । दृश्य चीन मानचित्र
ब्रिटिश-अधिकारिणः चर्चां कुर्वन्ति यत् ऑनलाइन-सुरक्षाविधेयकस्य केचन भागाः पुनः अवलोकितव्याः वा इति विषये परिचिताः जनाः वदन्ति। २०२३ तमे वर्षे यूके-देशे अयं कानूनः पारितः, २०२५ तमे वर्षे आधिकारिकतया प्रवर्तते । विधेयकेन ऑनलाइन-नियामकानाम् अधिकारः दत्तः यत् ते महतीं दण्डं दातुं शक्नुवन्ति, चरम-सन्दर्भेषु च सामाजिक-माध्यम-मञ्चान् अवरुद्धयन्ति ये अनुपालने असफलाः भवन्ति । परन्तु केचन राजनेतारः मन्यन्ते यत् वर्तमानविधानम् अद्यापि पर्याप्तं दूरं न गच्छति।
ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् पूर्वस्य ब्रिटिश-सर्वकारेण विधेयकं "जलं" कृत्वा स्वतन्त्रभाषण-अभियानकानां चिन्तानां निवारणाय "वैधं किन्तु हानिकारकं" सामग्रीं नियन्त्रयति इति भाषां विलोपितम्
९ दिनाङ्के फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं सम्प्रति ब्रिटिशसर्वकारः अन्तर्जालकम्पनीभ्यः "कानूनी किन्तु हानिकारक" सामग्रीं विलोपयितुं बाध्यं कर्तुं एतत् विवादास्पदं खण्डं पुनः प्रवर्तयितुं विचारयति अधिकारिणः अवदन् यत् गतदिनेषु प्रस्तावस्य पुनरुत्थानस्य विषये चर्चाः अभवन्, परन्तु ते कोऽपि निर्णयः न कृतः इति बोधयन्ति।
सम्प्रति अस्मिन् सप्ताहान्ते अन्यस्य दङ्गानां प्रकोपस्य निवारणं ब्रिटिशसर्वकारस्य सर्वोच्चप्राथमिकता अस्ति। स्टारमरः ९ दिनाङ्के महानगरीयपुलिसविभागे अवदत् यत् पुनः दङ्गानां प्रवर्तनं न भवतु इति पुलिसैः "अत्यन्तं सतर्कता" एव तिष्ठितव्या।
द पेपर रिपोर्टर नान बोयी
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया