समाचारं

०७५ इत्यस्मात् अपि बृहत्तरं ०७६ इत्यस्य अस्तित्वं कीदृशम् ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दिनद्वयात् पूर्वं प्रसिद्धः अमेरिकन-चिन्तन-समूहः, रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रः (CSIS) अस्माकं अग्रिम-पीढीयाः उभयचर-आक्रमण-जहाजस्य विषये केन्द्रितः आसीत् यत् अद्यापि निर्माणाधीनम् अस्ति, ते जुलै-मासस्य चतुर्थे दिने गृहीतं उपग्रह-चित्रं बहिः कृतवन्तः | चाङ्गक्सिङ्गद्वीपे एकस्मिन् शिपयार्डे निर्माणाधीनस्य अग्रिमपीढीयाः उभयचर-आक्रमण-जहाजस्य नवीनतमाः विकासाः । वर्णनस्य सुविधायै अयं अंकः अद्यापि तम् प्रकार ०७६ उभयचर-आक्रमण-जहाजः इति निर्दिशति ।

उपग्रहचित्रेषु अस्मिन् समये ०७६ प्रथमं निर्माणाधीनं जहाजं विद्युत्कक्षं परिवेष्टितवान् इति भाति, तस्य उड्डयनस्थानस्य आकारः च, वयं समीपस्थस्य क्रीडाङ्गणस्य उपयोगं कर्तुं शक्नुमः तथा च टाइप् ०७५ उभयचर-आक्रमणपोतस्य ४ क्रमाङ्कस्य ४ जहाजस्य उपयोगं कर्तुं शक्नुमः यत् भवति outfitted तुलनायाः कृते स्पष्टं भवति यत् ०७६ इत्यस्य उड्डयन-स्तरस्य आकारः अतीव विशालः अस्ति, ०७५ इत्यस्य उड्डयन-स्तरस्य आकारः प्रायः वृत्तं बृहत्तरः अस्ति ।विशेषतः तस्य उड्डयन-स्थलस्य आकारः २६० मीटर् × ५२ मीटर् यावत् भवितुम् अर्हति, कुल-स्तरस्य क्षेत्रफलं च ३ इत्यस्य बराबरम् अस्ति अमेरिकनपदकक्रीडा।

एतस्य मूल्यस्य तुलनां वयं समानप्रकारस्य विदेशीयसैन्यसाधनेन सह न करिष्यामः, यतः एतत् खलु विश्वस्य बृहत्तमं उभयचर-आक्रमण-नौका अस्ति, अतः अनुमानं कर्तुं शक्यते यत् ०७६ उभयचर-आक्रमण-पोतस्य समाप्तेः अनन्तरं तस्य विस्थापनं मध्ये एव भवेत् ०७५ तथालिओनिङ्ग् पोतउत्तरार्द्धस्य डेकदीर्घता ३०४ मीटर्, विस्थापनं च ६७,००० टन अस्ति अन्येषु शब्देषु ०७६ उभयचर-आक्रमण-जहाजस्य विस्थापनं ५०,००० टन-परिमितं भवति ।

यदि एषः अनुमानः खलु पश्चात् पुष्टः भवति तर्हि 076 इत्यस्य आकारः फ्रांसदेशस्य नौसेनायाः चार्ल्स डी गॉल परमाणुसञ्चालितविमानवाहकपोतात् अधिकः भविष्यति अतः प्रश्नः अस्ति? किं ०७६ वास्तवमेव नूतनं लघुविमानवाहकं भविष्यति ? वर्तमान समये वयम् अस्मिन् विषये निष्कर्षं कर्तुं न शक्नुमः यत् 076 विद्युत् चुम्बकीय-उत्सर्जन-पट्टिकायाः ​​सह सुसज्जितः अस्ति तथा च 075 इत्यस्य अपेक्षया डेक-क्षेत्रं बृहत्तरम् अस्ति, यस्य अर्थः अस्ति यत् एतत् नियतेन सुसज्जितं भवितुम् अर्हति | -पक्षः निष्कासनप्रकारः ।वाहक-आधारित-विमानम्, केवलं ०७५ इत्यादीनां हेलिकॉप्टराणां उड्डयनं अवरोहणं च कर्तुं शक्नुवन् इति स्थाने ।

अस्य अर्थः अस्ति यत् ०७६ विमानस्य विमानयुद्धक्षमता ०७५ विमानस्य अपेक्षया अधिका बलिष्ठा भविष्यति, तथा च विद्युत्चुम्बकीयगुलेलेन सुसज्जितं विश्वस्य प्रथमं उभयचरं आक्रमणपोतं अपि भविष्यति, परन्तु विमानयुद्धक्षमता अद्यापि गम्भीरं न अतिक्रमयिष्यतिविमानवाहकम्, किन्तु अद्यापि विमानवाहकस्य इव डेक् क्षेत्रं नास्ति । यतः पूर्वकार्यक्रमेषु अस्य पक्षस्य चर्चा कृता अस्ति तथापि ०७६ इत्यस्य विमानयुद्धक्षमतायाः पुनः परीक्षणं कुर्वन् अहं ज्ञातवान् यत् "पनडुब्बीविरोधी" इति द्रव्यं सहजतया उपेक्षितं दृश्यते।

पनडुब्बीनां जन्मात् आरभ्य जलस्य अधः लुब्धरूपेण गन्तुं शक्नुवन्तं एतादृशं विशेषं युद्धपोतं सर्वदा भूतलयुद्धपोतानां कृते प्रमुखं खतरा वर्तते . " इति । एतेषु बृहत् युद्धपोतेषु एव प्रमुखानां रक्षात्मकदुर्बलतायाः लक्षणं भवति अतः युद्धकाले तेषां सह अनुरक्षणस्य आवश्यकता वर्ततेनाशकः, फ्रीगेट्, परमाणुपनडुब्बी इत्यादयः वायु-जलान्तर-धमकीभ्यः रक्षणार्थं एकं गठनं निर्मान्ति ।

उभयचर आक्रमणनिर्माणं वाविमानवाहकयुद्धसमूहः, यदा ते कार्याणि कुर्वन्ति तदा ते अधिकांशकालं नौकास्थितौ भविष्यन्ति "देशस्य अर्धमार्गे आक्रमणं" इति कथ्यते यदि अस्माकं उभयचर-आक्रमण-निर्माणस्य अस्मिन् स्तरे भृशं क्षतिः भवितुम् अर्हति तर्हि गठने वहितस्य अवरोहण-बलस्य समुद्रतटे प्रहारस्य अवसरः न भविष्यति |.

अतः अस्मिन् परिस्थितौ पनडुब्बीविरोधीयुद्धस्य महत्त्वं स्वयमेव स्पष्टं भवति यदा वयं पूर्वं अस्य विषयस्य विषये चर्चां कुर्मः तदा प्रायः अचेतनतया "पनडुब्बीविरोधी" कार्यं विध्वंसकं विध्वंसकं, फ्रीगेटं, आक्रमणं परमाणुपवनचक्रं च इति न तु असम्भवम्। परन्तु अधुना अस्माभिः एकः प्रश्नः विचारणीयः यत् उभयचर-आक्रमण-सङ्घटनं शत्रु-पनडुब्बीनां स्थानं पूर्वमेव ज्ञातुं कथं सक्षमं कर्तुं शक्यते ?

अहं प्रथमं एकां अवधारणां प्रवर्तयितुम् इच्छामि, यूएवी-पनडुब्बी-विरोधी युद्धम् एषा प्रौद्योगिकी १९५९ तमे वर्षे एव अमेरिकी-नौसेना प्रथमवारं QH-50 मानवरहितं पनडुब्बी-विरोधी हेलिकॉप्टरं कृतवती । परन्तु अस्य स्वरूपं अमेरिकी-बेडानां पनडुब्बीनां अन्वेषणक्षमतां सुदृढं कर्तुं न, अपितु पनडुब्बीनां आक्रमणस्य क्षमतां सुदृढं कर्तुं भवति ।

तस्मिन् युगे द्वितीयविश्वयुद्धस्य शस्त्राणि अपि अमेरिकीविध्वंसकैः प्रयुक्तानिसोनारपूर्वसोवियतसङ्घस्य पनडुब्बीनां पत्ताङ्गीकरणाय अपि एषा प्रणाली पर्याप्ता आसीत् संचालनार्थं पर्याप्तं डेक् स्थानं नास्ति, अतः ते एतादृशं उपकरणं विकसितवन्तः।

क्यूएच-५० इत्यनेन द्वौ एमके-४४ टार्पीडो वा एकं एमके-४६ टार्पीडो वा वहितुं शक्यते अमेरिकीसेनायाः नौसेनायाश्च स्वस्य उपयोगस्य अतिरिक्तं एतत् उपकरणं जापानी-आत्मरक्षासेनाभ्यः अपि निर्यातितं भवति । दत्तांशचित्रेभ्यः न्याय्यः अयं ड्रोन्-समूहः मुख्यतया पनडुब्बीषु टोही-कार्यं कर्तुं चित्रेषु रडारेषु च अवलम्बितवान् तथापि तत्कालीनम् अतीव उन्नतं उपकरणं मन्यते स्म तथापि अमेरिकीसैन्यस्य कृते अस्य प्रदर्शनं विश्वसनीयं नासीत् to statistics, it was in service अस्मिन् काले ८०% दुर्घटनानां कारणं स्वस्य इलेक्ट्रॉनिकसाधनस्य विफलतायाः कारणेन अभवत्, अतः १९६९ तमे वर्षे अनुवर्तनसंशोधनविकासयोजना रद्दीकृता

यथा यथा समयः गच्छति तथा तथा पनडुब्बीविरोधी प्रौद्योगिकी अपि अद्यतनं भवति वर्तमानस्य पनडुब्बीविरोधी साधनेषु मुख्यतया चुम्बकीयविसंगतिपरिचयः, रडार, प्रकाशविद्युत्परिचयः, सोनार इत्यादीनां साधनानां उपयोगः भवति उदाहरणार्थं अमेरिकीसैन्यस्य पी-८ए पनडुब्बीविरोधी गस्तीविमानम् It चुम्बकीयविसंगतिपरिचययन्त्रेण, एएन/एपीवाई-१० रडारेण, एमएक्स-२०एचडी प्रकाशविद्युत्विज्ञापकेन, १०० पूर्वभारितसोनोब्यूयैः च सुसज्जितम् अस्ति । परन्तु पी-८ए तथा अस्माकं सैन्यस्य युन्-९ पनडुब्बीविरोधी विमानस्य इव पूर्वं बोइङ्ग्-७३७-८०० यात्रीविमानस्य आधारेण व्युत्पन्नं सुधारितं च भवति, उत्तरं च स्वतन्त्रतया विकसितस्य युन्-९ परिवहनविमानस्य उपयोगेन सुधारितं उत्पादितं च भवति तथा अस्माकं देशेन उत्पादितम् उभयविमानं स्थलाधारितं विमानं भवति तथा च केवलं स्थलविमानस्थानकात् एव उड्डयनं कर्तुं शक्नोति, रक्षात्मक-पनडुब्बी-विरोधी-युद्धस्य व्याप्तिम् यथासम्भवं विस्तारयितुं स्वस्य व्याप्तेः उपरि अवलम्ब्य |.

यदि वयं भविष्ये समुद्रे आक्रामकं पनडुब्बीविरोधीयुद्धं कर्तुम् इच्छामः, अथवा सक्रियरक्षात्मकं पनडुब्बीविरोधीयुद्धं दूरं यावत् विस्तारयितुम् इच्छामः, तर्हि अस्माकं कृते विकल्पद्वयं वर्तते, प्रथमः अस्ति यत् अमेरिकादेशस्य अनुसरणं कृत्वा विमानस्थानकनिर्माणं आरभ्यत इति आवश्यकानि क्षमतानि आक्रामकाः विदेशेषु सैन्यकेन्द्राणि, परन्तु तत् करणं अस्माकं देशस्य राजनैतिकप्रतिबद्धतां पलटयितुं सदृशं भवति, राजनैतिक-कूटनीतिक-जोखिमाः च विशालाः सन्ति |.

ततः द्वितीयः विकल्पः अस्ति यत् ड्रोन्-यानं पनडुब्बी-विरोधी-क्षमताभिः सुसज्जितं कृत्वा ततः तस्य कृते चल-समुद्री-विमानस्थानकं अन्वेष्टव्यम् । केचन जनाः विमानवाहकानां विषये चिन्तयन्ति ननु यत् विमानवाहकं नियतपक्षवाहकवाहकविमानं उड्डीय अवतरितुं शक्नोति, तत् अपि तुल्यकालिकरूपेण लघु उड्डयनभारयुक्तानि ड्रोन्-वाहनानि उड्डीय अवतरितुं च समर्थं भवितुमर्हति परन्तु पनडुब्बीविरोधी ड्रोन्-विमानानाम् उड्डयन-अवरोहण-मञ्चरूपेण विमानवाहकस्य उपयोगेन अन्येषां विमानवाहक-आधारित-विमानानाम् अनुरक्षण-स्थानं व्याप्तं भविष्यति, तस्य स्थाने विमानवाहकस्य एव युद्ध-प्रभावशीलता न्यूनीकरिष्यते

अस्मिन् सन्दर्भे ०७६ इत्यादयः बृहत्पृष्ठयुद्धकर्तारः, येषां समतलं डेक्, विद्युत्चुम्बकीयनिक्षेपणप्रणाली, बृहत्नियतपक्षयुक्तानि ड्रोन्-वाहनानि च निष्कासयितुं शक्नुवन्ति, ते अस्याः योजनायाः "नायकः" भवितुम् अर्हन्ति यूएवी-विरोधी-संभाव्य-प्रौद्योगिकी अधुना समस्या नास्ति यदि आकार-प्रतिबन्धानां विषये विचारः न क्रियते तर्हि MQ-4C "Poseidon" मानवरहितं टोही-विमानं, RQ-4 "Global Hawk" UAV इत्यस्य आधारेण, विशेषतया U.S be used in conjunction with the P-8A anti-submarine patrol aircraft "Poseidon" इत्यस्य उच्च-उच्चतायाः दीर्घकालीन-लक्षणस्य च उपरि अवलम्बितुं शक्नोति तथा च संयुक्तराज्यसंस्थायाः निर्मितानाम् विदेशेषु विमानस्थानकानाम् सैन्य-अड्डानां च बहूनां संख्यायां निर्बाधं विस्तृतं प्रदर्शनं कर्तुं शक्नोति -क्षेत्रस्य निगरानीयता, टोहीमिशनं च, सप्ताहे ७ दिवसाः एतत् प्रकारस्य गहनं मिशनं २४ घण्टाः करोति, यत् वर्षे पूर्णे कुलमिशनसमयस्य ८०% भागं भवति यदा आवश्यकं भवति तदा न्यूनतया पी-८ए इत्यपि आह्वयितुं शक्नोति -उच्चता, उच्च-सटीकता पता लगाना।

द्वितीयं, अमेरिकीसैन्यस्य MQ-9B "Sea Guardian" इति वाहनम् अस्ति, यत् सर्वेषां परिचितं भवितुमर्हति अर्थात्MQ-9"Reaper" इत्यस्य नौसैनिकसंस्करणं निगरानीय-युद्ध-ड्रोन्-इत्यस्य एकीकृतम् । पनडुब्बीविरोधी-उपकरणं वहन् पनडुब्बी-विरोधी-मिशन-क्षेत्रे ८ घण्टाः यावत् वायुतले स्थातुं शक्नोति, "पोसेइडन्"-इत्येतत् पनडुब्बी-विरोधी-बोयानि स्थापयितुं न शक्नोति, परन्तु तापमानमापनं सहितं एकस्मिन् समये ८० बोयान् स्थापयितुं शक्नोति, अपि च कर्तुं शक्नोति तथा सोनार-बोयाः मूलतः मानवयुक्तस्य पी-८ए-इत्यस्य समाना भवति, अर्थात् प्रथमं लक्ष्यसमुद्रक्षेत्रस्य जलविज्ञानस्य सूचनां प्राप्तुं तापमानमापनं पातयन्तु, ततः निष्क्रियस्य मापदण्डान् निर्धारयन्तु एतस्याः सूचनायाः आधारेण दिशात्मकं बोया, ततः लक्ष्यस्य अनुमानितस्थानं प्राप्तुं एतानि बोयानि पातयन्तु ततः लक्ष्यस्य सटीकं स्थानं निर्धारयितुं सक्रियं स्थाननिर्धारणं सोनारबोयं प्रक्षेपयन्तु

अन्ते MQ-8C "Fire Scout" इति मानवरहितं हेलिकॉप्टरं अस्ति । MQ-8 प्रोटोटाइपस्य मानवरहितप्रौद्योगिक्याः कारणात् बेल्-407 इत्यस्य तुलने आकारे परिवर्तनं न जातम्, 076 इव इजेक्शनयुक्तस्य बृहत्पुरुषस्य उल्लेखः न करणीयः, विध्वंसक-फ्रीगेटस्य हेलिकॉप्टर-डेक् अपि उड्डीय अवतरितुं शक्नोति। २०२१ तमस्य वर्षस्य फरवरीमासे "फायर स्काउट्" इत्यनेन सोनोब्यू, रिसीवर, प्रोसेसर इत्यादीनां उपकरणानां उपयोगेन यूएवी-प्रणाल्याः पनडुब्बी-विरोधी-क्षमतायाः प्रदर्शनं कृतम् (कुलं ४८ बोया) सफलं भवति, तथा च MQ-8C इत्यस्य पनडुब्बीविरोधी क्षमता अस्ति ।

सारांशतः वयं विश्वासं कर्तुं शक्नुमः यत् भविष्यस्य प्रकारस्य ०७६ उभयचर-आक्रमण-जहाजस्य ड्रोन्-वाहनस्य, गठनस्य पनडुब्बी-विरोधी-परिधिं विस्तारयितुं, सामरिक-लचीलतां वर्धयितुं च सम्भाव्य-क्षमता अस्ति अस्माकं देशे प्रासंगिकसाधनानाम् उदाहरणानि न उद्धृत्य मम असफलतायाः अर्थः अस्ति यत् अस्माकं समीपे एतादृशाः यूएवी-प्रणाल्याः नास्ति येषां उपयोगः पनडुब्बी-विरोधी-युद्धाय कर्तुं शक्यते वस्तुतः अस्माकं सैन्य-वैज्ञानिक-संशोधन-विभागेन चुम्बकीय-विसंगति-परिचय-स्थापनं आरब्धम् | यूएवी-विमानेषु उपकरणानि .

पारम्परिकसोनार-प्रकाशविद्युत्-परिचय-विधिभिः सह तुलने चुम्बकीय-विसंगति-परिचय-विधिनाम् मुख्याः लाभाः अल्प-परिचय-समयः, उच्च-स्थापन-सटीकता, जटिल-उथल-जल-मौसमविज्ञानात् अल्पः प्रभावः च सन्ति, अवश्यं, यथा मया उक्तं, आधुनिक-पनडुब्बी-विरोधी-विधयः एकाः न सन्ति वयं उपयुञ्ज्महे अस्मिन् यन्त्रेण सुसज्जितं पनडुब्बीविरोधी ड्रोन् भवति चेत् अन्यसाधनानाम् उपयोगं कुर्वन्तः पनडुब्बीविरोधी मञ्चाः व्यर्थाः इति न भवति प्रत्युत ड्रोन् इत्यस्य आकारेण सीमितं भवति, तस्य इलेक्ट्रॉनिकयन्त्राणि यत् अन्तिमशक्तिं प्रयोक्तुं शक्नुवन्ति तत् अद्यापि भवितुम् अर्हति अतुलनीयः भवतु।

तान् वहन् ०७६ केवलं बेडानां कृते प्रारम्भिक-पनडुब्बी-विरोधी-चेतावनी-परिधिं विस्तारयति, अन्ते च लक्ष्य-परिचयः, अनुसरणं, प्रहार-प्रहार-मूल्यांकनं सम्पन्नं करोति, यस्मिन् अद्यापि युद्धपोतानां अथवा पनडुब्बी-विरोधी-विमानानाम् सहभागिता आवश्यकी भवति संक्षेपेण, 076, एकः नूतनः प्रकारः उभयचर-आक्रमण-जहाजः यः वर्तमानकाले अद्वितीयः अस्ति, अस्माकं सैन्यस्य भविष्यस्य नौसैनिक-रणनीतिः, गठन-रचना, मिशन-प्रकारस्य च कृते नूतनान् विचारान् नूतनान् विकल्पान् च प्रदाति |.