समाचारं

अमेरिकीदेशः सऊदी अरबदेशाय आक्रमणशस्त्रविक्रयनिषेधं हर्तुं निश्चयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] अमेरिकीविदेशविभागेन ९ दिनाङ्के उक्तं यत् बाइडेन् प्रशासनेन सऊदी अरबदेशाय आक्रामकशस्त्रविक्रयणस्य प्रतिबन्धं हृतुं निर्णयः कृतः। रायटर् इत्यनेन अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् आगामिसप्ताहे एव शस्त्रविक्रयः पुनः आरभ्यतुं शक्नोति।

सऊदी अरबदेशः परम्परागतरूपेण अमेरिकादेशस्य बृहत्तमेषु शस्त्रक्रेतृषु अन्यतमः अस्ति । २०२१ तमे वर्षे कार्यभारं स्वीकृत्य किञ्चित्कालानन्तरं अमेरिकीराष्ट्रपतिः बाइडेन् यमनदेशस्य गृहयुद्धस्य उल्लेखं कृत्वा सऊदी अरबदेशाय आक्रामकशस्त्रविक्रयणं स्थगितवान् । २०२२ तमे वर्षे यमनदेशे संघर्षस्य पक्षद्वयं संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायाः माध्यमेन युद्धविरामस्य कृते सहमतिम् अददात्, तदनन्तरं अमेरिकीसर्वकारेण प्रासंगिकनिर्णयानां मूल्याङ्कनं आरब्धम्

अमेरिकीविदेशविभागः सऊदी अरबदेशं प्रति कतिपयानां वायुतः भूपृष्ठीयगोलाबारूदानां स्थानान्तरणस्य विषये स्वस्य निलम्बनं हृतवान् इति विदेशविभागस्य वरिष्ठः अधिकारी पुष्टिं कृतवान् इति समाचाराः प्राप्यन्ते। पारम्परिकशस्त्रहस्तांतरणनीत्यानुसारं प्रकरणान्तरेण नूतनानां स्थानान्तरणस्य विषये विचारं करिष्यामः इति अधिकारी अवदत्।

प्रतिवेदनानुसारं अमेरिकी-काङ्ग्रेस-सहायकः अवदत् यत् अमेरिकी-सर्वकारेण अस्मिन् सप्ताहे प्रतिबन्ध-उत्थापन-निर्णयस्य विषये काङ्ग्रेस-पक्षे सूचितम्। अमेरिकीसर्वकारः शुक्रवासरे अपराह्णे विक्रयस्य सूचनां दातुं आरब्धवान् इति विषये परिचितः व्यक्तिः अवदत्।

बाइडेन् प्रशासनस्य वरिष्ठः अधिकारी अवदत् यत्, सऊदी-देशाः सम्झौतेः स्वभागं पूर्णं कृतवन्तः, वयं च अस्माकं भागं पूर्णं कर्तुं सज्जाः स्मः।

२०२२ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्के सऊदी अरब-देशस्य भ्रमणकाले बाइडेन्-इत्यनेन युवराज-प्रधानमन्त्री-मोहम्मद-इत्यनेन सह मुष्टिपातः कृतः

अमेरिकीकायदानुसारं प्रमुखानां अन्तर्राष्ट्रीयशस्त्रसौदानां अन्तिमरूपेण निर्धारणात् पूर्वं काङ्ग्रेसस्य सदस्यैः परीक्षणं करणीयम् । अन्तिमेषु वर्षेषु डेमोक्रेटिक-रिपब्लिकन-पक्षयोः विधायकाः सऊदी-अरब-देशाय आक्रामक-शस्त्राणि प्रदातुं प्रश्नान् उत्थापितवन्तः, यमन-देशे सऊदी-अरब-देशस्य युद्ध-कार्यक्रमेण नागरिकानां क्षतिं, मानव-अधिकार-विषयाणां श्रृङ्खलां च उद्धृत्य

तथापि अनेन गोलेन सहप्यालेस्टिनी-इजरायल-सङ्घर्षःमध्यपूर्वे प्रकोपात् परं अशान्तिस्य कारणेन विरोधः किञ्चित् मृदुः जातः, यमनदेशस्य स्थितिः च यत् बहुधा शान्तं वर्तते।

बाइडेन् प्रशासनस्य वरिष्ठः अधिकारी कथयति यत् सऊदी अरबः सऊदी अरबः च U.N.-दलालीकृतेन सह सौदान् कृतवन्तौहौथिः२०२२ तमे वर्षे युद्धविरामसम्झौता अभवत् । ततः परं सऊदी अरबदेशः यमनदेशे किमपि वायुप्रहारं न कृतवान्, यमनदेशात् सऊदी अरबदेशं प्रति सीमापारं आक्रमणं मूलतः स्थगितम् अस्ति ।

"वित्तीयसमयः" पूर्वं विश्लेषितवान् यत् एतत् बहुधा यतोहि सऊदी-युवराजः प्रधानमन्त्री च मोहम्मदः अन्तिमेषु वर्षेषु घरेलुविकासे केन्द्रितः अस्ति तथा च इरान् इत्यादिषु क्षेत्रेषु "शत्रुभिः" सह तनावानां निवारणं कृतवान्, अतः सः हुथी-सैनिकैः सह शान्तिं साधयति स्म वार्ताकारिता ।

रायटर्-पत्रिकायाः ​​अनुसारं यमन-देशे एषः संघर्षः इरान्-सऊदी-अरब-देशयोः मध्ये अनेकेषु प्रॉक्सी-युद्धेषु अन्यतमः इति दृश्यते । २०१४ तमस्य वर्षस्य सितम्बरमासे हौथी-सशस्त्रसेना यमन-राजधानी सना-नगरं गृहीतवान्, ततः दक्षिण-यमेन्-देशं कब्जितवान्, येन तत्कालीन-राष्ट्रपतिः हादी-महोदयः सऊदी-अरब-देशे शरणं प्राप्तुं बाध्यः अभवत् २०१५ तमस्य वर्षस्य मार्चमासे सऊदी अरबदेशः अन्ये च देशाः हुथीसशस्त्रसेनानां विरुद्धं "निर्णायकतूफानम्" इति संकेतनाम्ना सैन्यकार्यक्रमं प्रारब्धवन्तः । बहुराष्ट्रीयसङ्घस्य सैन्यलाभाः आसन्, परन्तु युद्धं कतिपयवर्षपर्यन्तं यावत् अभवत्, परन्तु तस्य सफलता अल्पा एव अभवत् ।

यद्यपि २०२१ तमे वर्षे सऊदी अरबदेशाय शस्त्रविक्रयणस्य विषये बाइडेन् कठोरतरं वृत्तिम् अङ्गीकृतवान् तथापि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रारम्भानन्तरं सऊदी अरब-अमेरिका-देशयोः सम्बन्धः उष्णः अभवत् बाइडेन् प्रशासनं सऊदी-देशेन सह रक्षा-सौदां, नागरिक-परमाणुसहकार्य-सौदां च व्यापक-सम्झौतेः भागरूपेण वार्तालापं कुर्वन् अस्ति, यस्मिन् राज्यस्य इजरायलस्य च सम्बन्धानां सामान्यीकरणस्य कल्पना कृता अस्ति, यद्यपि तत् दुर्लभं लक्ष्यं वर्तते |.

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।