समाचारं

युक्रेन-सेना रूसी-मुख्यभूमिं किमर्थं आक्रमितवती ? विदेशीयमाध्यमाः : युक्रेनसेनायाः मुख्यसेनापतिस्य भविष्येन सह सम्बद्धम् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशे वर्धमानस्य तीव्रयुद्धस्थितेः पृष्ठभूमितः रूसस्य कुर्स्क-प्रदेशे युक्रेन-सेनायाः आक्रामक-कार्यक्रमैः बहवः प्रश्नाः विवादाः च उत्पन्नाः

विदेशीयाः विशेषज्ञाः अपि तत् अवगन्तुं न शक्नुवन्ति, केवलं युक्रेनस्य अभिप्रायस्य अनुमानं कर्तुं यथाशक्ति प्रयतन्ते ।

परन्तु वर्तमानपरिणामानां आधारेण युक्रेन-सेना यावत् प्रगतिः कर्तुं न शक्यते तावत् अधिकं वक्तुं व्यर्थम्।

एकं विश्लेषणं मन्यते यत् युक्रेन-सेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन स्वस्य भविष्याय चयनितं निराशाजनकं रणनीतिः अस्ति यत् सः निष्कासितः भविष्यति वा इति अस्य कार्यस्य अन्तिमप्रभावस्य उपरि निर्भरं भवति।

युक्रेनसेनायाः मुख्यसेनापतिः सेर्स्की

सेल्स्की आतङ्कितः अभवत् ।

इकोनॉमिस्ट् पत्रिकायाः ​​अनुसारं युक्रेन-देशस्य मुख्यसेनापतिः सेर्स्की-महोदयस्य भविष्यं युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणस्य प्रयासस्य परिणामे निर्भरं भवितुम् अर्हति, तयोः मध्ये निकटतया सम्बन्धः अस्ति सम्प्रति युक्रेनदेशे प्रायः सेर्स्की इत्यस्य आलोचना भवति ।

परन्तु मीडिया इत्यनेन सूचितं यत् युक्रेन-सेना अग्रपङ्क्तौ अत्यन्तं कठिना अस्ति अस्मिन् सन्दर्भे कुर्स्क-ओब्लास्ट्-नगरे आक्रमणस्य तर्कसंगतता संदिग्धः अस्ति ।

सीएनएन इत्यनेन अपि सेल्स्की इत्यस्य मुख्यालयस्य अन्तः दराराः सन्ति इति प्रकाशितम्, ततः परवर्तिनः शङ्कितवन्तः यत् सेल्स्की क्षरणयुद्धे महतीं हानिम् अनुभवितुं सज्जः अस्ति वा इति

एतेषां पृष्ठभूमिनां आधारेण सेल्स्की इत्यस्य प्रयासः अस्मिन् समये तस्य करियरस्य द्यूतम् अस्ति यदि सः किञ्चित् परिणामं प्राप्तुं शक्नोति तर्हि तस्य स्थानं रक्षितुं शक्यते, परन्तु यदि सः दुःखदरूपेण असफलः भवति तर्हि तस्य स्थाने तत्क्षणमेव भवितुं शक्यते

युक्रेनदेशस्य वर्खोव्ना राडा (संसद) इत्यस्मात् प्रतिस्थापनस्य आह्वानं कृतम् आसीत्, येन सेल्स्की इत्यस्य उपरि बहु दबावः उत्पन्नः, येन सः काश्चन उपलब्धयः कर्तुं बाध्यः अभवत्

परन्तु युक्रेन-सेनायाः क्षमतया अग्रपङ्क्तौ प्रगतिः अवास्तविकम् आसीत् अन्ते ते व्यभिचारिणः उपायं स्वीकृत्य प्रत्यक्षतया रूसी-मुख्यभूमिं प्रति आक्रमणं कृतवन्तः

रूस-युक्रेन युद्ध

युक्रेनदेशस्य लक्ष्यं किम् ?

एकं विश्लेषणं मन्यते यत् युक्रेन-सेनायाः अभिप्रायः अस्ति यत् रूस-देशः स्वदेशस्य रक्षणार्थं अग्रपङ्क्तौ सैनिकान् निष्कासयितुं बाध्यः भवेत्, तस्मात् अग्रपङ्क्तौ युक्रेन-सेनायाः उपरि दबावः न्यूनीकरोति

अस्य मनःहीनस्य शल्यक्रियायाः एतदेव युक्तं व्याख्यानं दृश्यते ।

अन्यः सिद्धान्तः अस्ति यत् रूसीजनानाम् उपरि दबावं स्थापयितुं मनोवैज्ञानिकयुद्धस्य उपयोगः करणीयः, ततः भयभीताः रूसीजनाः रूसीसर्वकारे दबावं स्थापयितुं दद्युः, ततः रूसदेशं वार्ताविषयेषु किञ्चित् रियायतां दातुं प्रेरयन्तु।

परन्तु एतत् लक्ष्यं प्राप्तुं रूसीमुख्यभूमिं प्रत्यक्षतया आक्रमणं कर्तुं युक्रेनदेशस्य सैनिकानाम् प्रेषणस्य आवश्यकता नास्ति युक्रेनदेशः पूर्वं रूसीमुख्यभूमिं प्रति आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणि प्रयुक्तवान्, एवं च द्वितीयं उद्देश्यं पूर्णतया प्राप्तुं शक्नोति।

किन्तु युक्रेनदेशे पूर्वमेव कर्मचारिणां अभावः अस्ति ।

वर्तमानस्थित्या न्याय्य अस्य आक्रमणस्य सीमितपरिमाणं विचार्य रूसीसेनायाः बृहत्प्रमाणेन सामरिकसमायोजनं कर्तुं प्रेरयितुं कठिनं भवेत्, समग्रयुद्धस्थितौ अपि तस्य प्रभावः अतीव सीमितः भविष्यति

युक्रेनसेनायाः पूर्वसेनापतिः Zaluzhny

सेर्स्की खलु न उत्तमः

ज़ालुज्नी इत्यस्मात् कार्यभारं स्वीकृत्य सेल्स्की इत्यस्य प्रदर्शनात् न्याय्यं चेत् तस्य स्तरः खलु उत्तमः नास्ति तथा च सः समग्रस्थितेः नेतृत्वं कुर्वन् सामान्यस्य अपेक्षया उपनिदेशकः भवितुम् अधिकं उपयुक्तः अस्ति।

ज़ालुज्नी स्वस्य स्थिरतायाः कृते प्रसिद्धः अस्ति तथा च सः कीवस्य रक्षणे उत्तमं प्रदर्शनं कृतवान् तथा च यूक्रेन-सेनायाः नेतृत्वं कृत्वा खार्कोव् इत्यादीनि स्थानानि पुनः प्राप्तवान् इति वक्तुं शक्यते यत् युक्रेन-देशः युद्धे शीघ्रं न पतितः , तदनन्तरं च युद्धकाले काचित् भूमिः पुनः प्राप्ता, सर्वं ज़ालुज्ने इत्यस्य धन्यवादः ।

अपरं तु सेल्स्की पदं स्वीकृत्य स्वस्थानं स्थिरं कर्तुं असमर्थः अस्ति, केषुचित् स्थानेषु पराजयः अपि अभवत् । अधुना यावत् च कदापि शिष्टः विजयः न अभवत्।

इदानीं इदं प्रतीयते यत् ज़ालुज्नी इत्यस्य स्थाने युक्रेन-सेनायाः कृते साधु वस्तु नास्ति यद्यपि ज़ालुज्नी रूसीसेनायाः पराजयार्थं युक्रेन-सेनायाः नेतृत्वं कर्तुं असम्भाव्यम्, तथापि निम्नसीमा सेर्स्की-अपेक्षया बहु अधिका अस्ति, न्यूनातिन्यूनं न इदं बिन्दुपर्यन्तं न्यूनीकृतं भविष्यति यत्र युक्रेनदेशस्य सेना मृत्यवे रूसदेशं गच्छति।