समाचारं

रूसः कथयति यत् सः कुर्स्क्-नगरे युक्रेन-सैनिकानाम् उपरि आक्रमणं कृतवान्, युक्रेन-देशः रूसी-उपकरणानाम् नाशं कृतवान् इति वदति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयेन १० तमे स्थानीयसमये घोषितं यत् युक्रेनदेशस्य सेना विगत २४ घण्टेषु कुर्स्कदिशि प्रायः १७५ जनाः, ३६ विविधप्रकारस्य बखरीवाहनानि च हारितवती। इवान्श्कोव् इत्यादिषु क्षेत्रेषु रूसीक्षेत्रे गभीरं प्रवेशं कर्तुं युक्रेनसेनायाः प्रयासं रूसीसेना विफलं कृतवती । रूसीसेना दक्षिणे सुजाक्षेत्रे विदेशीयभाडेकेन्द्रे अपि आक्रमणं कृत्वा १५ विदेशीयभाडेकान् मृताः । रूसीविमानसेना युक्रेनदेशस्य सुमी ओब्लास्ट्-नगरे युक्रेन-सेना-आरक्षितानां कर्मचारिणां उपरि अपि आक्रमणं कृतवान् ।

युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन १० दिनाङ्के घोषितं यत् १० दिनाङ्के स्थानीयसमये ८:०० वादनपर्यन्तं गतदिने अग्रपङ्क्तिक्षेत्रेषु कुलम् ९० युद्धानि अभवन् युक्रेन-सेना यत्र रूसीसैन्यकर्मचारिणः केन्द्रीकृताः सन्ति, वायुरक्षासुविधासु च ४ आक्रमणानि कृतवती । युक्रेन-सेना वोल्चान्स्क्-नगरस्य समीपे रूस-देशस्य आक्रमणं प्रतिहृतवती । पोक्रोव्स्क्-नगरस्य दिशि युक्रेन-सेना २८ रूसी-आक्रमणानि प्रतिहृतवती । गतदिने युक्रेन-सेना ७ रूसी-टङ्काः, ९ कवचयुक्तानि युद्धवाहनानि इत्यादीनि उपकरणानि अपि नष्टवती ।

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।