समाचारं

चीनस्य हाइपरसोनिक मिसाइलप्रौद्योगिक्याः नवीनाः सफलताः सन्ति : "कियान् ज़्यूसेन् बैलिस्टिक" इत्येतत् अतिक्रम्य विश्वं कवरं कृत्वा

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीअतिशयोक्तिपूर्णक्षेपणास्त्रप्रौद्योगिक्याः प्रमुखस्य उन्नयनस्य आवश्यकता अस्ति चीनीयवैज्ञानिकसमुदायेन प्रकाशितसूचनानुसारम् : चीनस्य नूतनं हाइपरसोनिकग्लाइडिंग्-शरीरं जल-वाहन-बैलिस्टिकं स्वीकरोति यत् बहुवारं प्रज्वलितुं शक्यते, तस्मात् अधिकं यात्रां कर्तुं शक्नोति १५ सेकेण्ड् यावत् मचः वायुमण्डले पुनः पुनः अन्तः बहिः च वेगं करोति । कथ्यते यत् एषा प्रौद्योगिकी पूर्ववर्ती "Qian Xuesen Ballistic" इत्येतत् अतिक्रमयिष्यति यदि एषा प्रौद्योगिकी सफलतया प्रयुक्ता भवति तर्हि हाइपरसोनिक-क्षेपणास्त्र-क्षेत्रे चीन-अमेरिका-देशयोः मध्ये प्रौद्योगिकी-अन्तरालः अधिकः विस्तृतः भविष्यति

चीनदेशस्य वैज्ञानिकाः नूतनप्रकारस्य हाइपरसोनिक ग्लाइडिंग् बॉडी इत्यस्य प्रस्तावम् अयच्छन्ति

हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे जूनमासे चीनस्य वायुगतिकीसंशोधनविकासकेन्द्रस्य एकेन दलेन चीनीयजर्नल आफ् एस्ट्रोनॉटिक्स इत्यस्मिन् पत्रे प्रकाशितं पत्रस्य मुख्यसामग्री मुख्यतया चीनस्य नूतनस्य हाइपरसोनिकवाहनस्य परिचयं कृतवती। शस्त्रम्, अतिध्वनिस्खलनशरीरस्य नूतनः प्रकारः । पारम्परिकः अतिध्वनिस्खलनशरीरः एकः युद्धशिरः अस्ति यः प्रक्षेपवक्रं नियन्त्रयितुं अतिध्वनिवेगेन युक्तिं कर्तुं ग्लाइड् च कर्तुं शक्नोति ।

अयं नूतनः प्रकारः अतिध्वनिस्खलनशरीरः जलस्य भ्रमणस्य सदृशं बैलिस्टिकं प्रक्षेपवक्रं स्वीकुर्वति यस्य साहाय्येन बहुवारं प्रज्वलितुं शक्यते, एतत् मचात् अधिकेन उड्डयनवेगेन वायुमण्डले पुनः पुनः प्रवेशं निर्गन्तुं च शक्नोति १५.

मया वक्तव्यं यत् एषा खलु महती भङ्गः, यतः वर्तमानकाले ज्ञातेषु कश्चन अपि अतिध्वनिशस्त्रः वायुमण्डले पुनः पुनः प्रवेशं निर्गन्तुं च न शक्नोति, किं पुनः मच १५ इत्यस्य नित्यवेगेन यदा ते वायुमण्डलात् निर्गच्छन्ति तदा ते अनियमित-युक्ति-प्रक्षेपवक्रैः साक्षात् अन्ते आक्रमणं करिष्यन्ति ।

अस्मिन् पत्रे ज्ञायते यत् अतिध्वनिशस्त्राणां नूतना पीढी भ्रमितबैलिस्टिकस्य साहाय्येन क्षेपणास्त्राणां घातकतापरिधिं एकतृतीयाधिकं वर्धयितुं शक्नोति, तेषां भविष्ये सैन्यप्रयोगेषु महत्त्वपूर्णाः लाभाः सन्ति, यथा दीर्घदूरपर्यन्तं, उच्चपरिचालनक्षमता, अधिकं कठिनं च । शास्ति।

यदि नूतना हाइपरसोनिक-क्षेपणास्त्र-प्रौद्योगिकी मच-१५-इत्यत्र वायुमण्डले पुनः पुनः प्रवेशं निर्गन्तुं च शक्नोति तर्हि भविष्ये अस्य नूतनस्य हाइपरसोनिक-शस्त्रस्य विकासः, अवरोधनं वा ज्ञातुं वा अपि अमेरिका-देशस्य अन्यदेशानां च कृते अधिकं कठिनं भविष्यति

हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन अपि उक्तं यत् - अस्मिन् लेखे उल्लिखिता नूतना हाइपरसोनिक-क्षेपणास्त्र-प्रौद्योगिकी क्षेपणास्त्रक्षेत्रे प्रसिद्धस्य चीन-वैज्ञानिकस्य कियान ज़ुसेन्-इत्यस्य कल्पनां अतिक्रमयिष्यति इति अपेक्षा अस्ति १९४० तमे दशके चीनस्य "मिसाइलस्य पिता" इत्यनेन "बूस्ट् प्लस् ग्लाइड्" इत्यस्य मूलसंकल्पना सह "कियान् ज़्यूसेन् बैलिस्टिक" इति प्रस्तावः कृतः, यत् वस्तुतः हाइपरसोनिक ग्लाइडरस्य अवधारणा अस्ति चीनीडोङ्गफेङ्ग-१७अस्य सिद्धान्तस्य आधारेण बैलिस्टिकस्य परिकल्पना भवति ।

चीनदेशः पूर्वं अतिध्वनिक्षेपणास्त्रक्षेत्रे महतीं सफलतां प्राप्तवान्

परन्तु १९४१ तमे वर्षे द्वितीयविश्वयुद्धकाले जर्मनीदेशस्य कृते कार्यं कृतवान् आस्ट्रियादेशस्य वैज्ञानिकः सैङ्गर् इत्यनेन अधिककट्टरपंथी बैलिस्टिकडिजाइनसिद्धान्तः प्रस्तावितः । सः यत् "सिल्वर बर्ड्" इति विमानं परिकल्पितवान् तत् बूस्टर इञ्जिन् इत्यनेन सुसज्जितम् आसीत् यत् तत् जलवत् उपरितनवायुमण्डले गन्तुं शक्नोति स्म । अस्य तथाकथितस्य "सैङ्गर्-प्रक्षेपवक्रस्य" माध्यमेन अतिध्वनिशस्त्राणां व्याप्तिः, युक्त्या च सुधारः कर्तुं शक्यते । जर्मनीदेशात् रजतपक्षिणं प्रक्षेप्य न्यूयॉर्क-नगरे बम्बं पातयित्वा ततः जापानी-नियन्त्रित-प्रशान्तद्वीपेषु अवतरितुं शक्यते इति अपि सङ्गर्-महोदयस्य मतम् आसीत् । एवं सति क्षेपणास्त्रस्य प्रहारपरिधिः पृथिव्याः अर्धभागं आच्छादयिष्यति इति अपेक्षा अस्ति । परन्तु सर्वथा अतीव कट्टरपंथी आसीत्, अयं प्रस्तावः अद्यावधि कागदपत्रे एव अस्ति ।

परन्तु अस्मिन् पत्रे उल्लिखितस्य "जल-भ्रमणस्य" बैलिस्टिक-निर्माणस्य आधारेण चीनस्य नूतनस्य हाइपरसोनिक-शस्त्र-प्रौद्योगिक्याः "सङ्गर्-बैलिस्टिक्" इत्यनेन सह किञ्चित् साम्यं दृश्यते, अपि च एतत् अपि वक्तुं शक्यते यत् ते समानाः सन्ति किन्तु समानं लक्ष्यं साधयन्ति

पत्रे इदमपि उक्तं यत् - शस्त्राणां घातकता-परिधि-वृद्ध्या हाइपरसोनिक-ग्लाइडर्-इत्यस्य मुख्यः उपयोगः क्षेत्रीय-सङ्घर्षस्य प्रतिक्रियायाः आरभ्य वैश्विक-सञ्चालनपर्यन्तं विस्तारितः अस्ति अन्येषु शब्देषु, एतत् शस्त्रं मच १५ वेगेन वैश्विकं भेदकप्रहारं प्राप्तुं समर्थं भविष्यति । चीनदेशस्य सद्यः एव प्रकटितसैन्यप्रतिवेदनानुसारं यदि एतानि शस्त्राणि गोबीमरुभूमितः प्रक्षेप्यन्ते तर्हि दक्षिणचीनसागरे अमेरिकीविमानवाहकसंरचनानि सैन्यस्थानानि च प्रभावीरूपेण नष्टानि भविष्यन्ति

परन्तु हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन उक्तं यत् एषा प्रौद्योगिकी अद्यापि कागजपदे एव अस्ति। यथा, बूस्टेड् ग्लाइडिंग् बॉडीस् अशक्तियुक्तग्लाइडिंग् बॉडी इत्यस्मात् बृहत्तराः, गुरुतराः च भवन्ति, तथा च ठोस इन्धनइञ्जिनस्य बहुविधं स्टार्ट-स्टॉप्-सञ्चालनं द्रव-इन्धन-रॉकेट्-अपेक्षया अधिकं चुनौतीपूर्णं भवति

कथ्यते यत् अस्य नूतनस्य हाइपरसोनिक ग्लाइडिंग् बॉडी इत्यस्य डिजाइनः "Qian Xuesen ballistic" इत्यस्य अतिक्रमणं करिष्यति इति अपेक्षा अस्ति ।

परन्तु "दक्षिणचाइना मॉर्निंग पोस्ट्" इति पत्रिकायां उक्तं यत् चीनस्य पूर्वशस्त्रसंशोधनविकासयोः आधारेण यावत् यावत् शस्त्रसंशोधनविकाससम्बद्धाः पत्राः प्रकाशिताः सन्ति तावत् मूलतः तस्य साक्षात्कारः अन्ते च प्रयोक्तुं शक्यते।