समाचारं

पेरिस् ओलम्पिक |

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं पेरिस्, अगस्तमासस्य ९ दिनाङ्के, पेरिस् ओलम्पिकक्रीडायाः पुरुषपदकक्रीडायाः अन्तिमपक्षे ९.स्पेनदेशस्य दलं अतिरिक्तसमये आतिथ्यं फ्रान्स्-देशं ५:३ इति समये पराजितवान्, १९९२ तमे वर्षे प्रथमवारं पुरुष-फुटबॉल-ओलम्पिक-विजेतृत्वं च प्राप्तवान् ।

अगस्तमासस्य ९ दिनाङ्के स्पेन्-दलस्य क्रीडकाः गोलस्य उत्सवं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जिया हाओचेङ्ग

अस्य क्रीडायाः कृते पेरिस्-नगरस्य पार्क-डेस्-प्रिन्सेस्-क्रीडाङ्गणं जनानां कृते परिपूर्णम् आसीत् ।

उद्घाटनस्य अनन्तरं ११ तमे मिनिट् मध्ये स्पेन्-दलेन कन्दुकं चोरयित्वा सफलतया गोलं कृतम् । सप्तनिमेषेभ्यः अनन्तरं पश्चात्तापं प्राप्तं स्पेन्-दलं प्रथमे धमकीकृते आक्रमणे गोलं कृतवान् । २५ तमे मिनिट् मध्ये रुइज् इत्यस्य शॉट् अवरुद्धः, फर्मिन् पूरक शॉट् कृतवान्, स्पेन्-दलः २:१ अग्रतां प्राप्तवान् । त्रयः निमेषाः अनन्तरं स्पेन्-दलेन स्वस्य अग्रता विस्तारिता, बाएना च प्रत्यक्षं मुक्तकिकं कृतवान् ।

प्रथमार्धस्य समाप्तेः पूर्वं फ्रांसदेशस्य दलं धमकीनां सृजनं निरन्तरं कुर्वन् आसीत्, परन्तु मटेटा-ओलिस्-योः शॉट्-क्रीडा केवलं केश-दूरे एव आसीत् ।