समाचारं

मालीदेशस्य संक्रमणकालीनसर्वकारः स्वीडिशराजदूतं ७२ घण्टाभिः अन्तः देशं त्यक्तुं वदति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मालीदेशस्य विदेशकार्याणां अन्तर्राष्ट्रीयसहकारमन्त्रालयेन ९ दिनाङ्के घोषितं यत् तस्य...मालीदेशे स्वीडिशराजदूता क्रिस्टीना कुनेल् इत्यस्याः ७२ घण्टानां अन्तः देशात् निर्गन्तुं आवश्यकम् अस्ति।

मालीदेशस्य विदेशमन्त्रालयेन सामाजिकमाध्यमेषु उक्तं यत् स्वीडिशदेशस्य विदेशव्यापारमन्त्री अन्तर्राष्ट्रीयविकाससहकार्यमन्त्री च जॉन् फोर्सेल् इत्यस्य दृष्ट्यामालीविरुद्धं 'वैरिणः टिप्पण्याः', मालीदेशस्य विदेशमन्त्रालयेन ९ दिनाङ्के कुनेल् इत्यस्य आह्वानं कृत्वा ७२ घण्टाभिः अन्तः मालीदेशात् निर्गन्तुं पृष्टम् ।

फसेल् इत्यनेन ७ दिनाङ्के सामाजिकमाध्यमेषु माली इत्यस्य उपरि रूसस्य समर्थनस्य आरोपः कृतः यत् स्वीडिश-सर्वकारेण २०२४ तमे वर्षे माली-देशाय सहायतां चरणबद्धरूपेण समाप्तुं निर्णयः कृतः इति

मालीदेशस्य संक्रमणकालीनसर्वकारेण चतुर्थे दिनाङ्के एकं विज्ञप्तिपत्रं जारीकृतं यत् यूक्रेनदेशस्य सैन्यगुप्तचरसंस्थायाः प्रवक्ता युसोवः अद्यैव "विध्वंसकारी" टिप्पण्यानि कृतवान् तथा च स्वीकृतवान् यत् युक्रेनदेशः सशस्त्र-आतङ्कवादीसमूहैः आरब्धेषु आक्रमणेषु सम्मिलितः अस्ति, यस्य परिणामेण माली-सैनिकानाम् मध्ये युद्धे क्षतिः अभवत् देशस्य ईशानभागः सम्पत्तिक्षतिः च । युक्रेन-अधिकारिणां कार्याणि "माली-देशस्य संप्रभुतायाः उल्लङ्घनं कृतवन्तः, विदेशीयहस्तक्षेपस्य व्याप्तिम् अतिक्रान्तवन्तः, माली-देशस्य संक्रमणकालीन-सर्वकारेण च युक्रेन-देशेन सह तत्क्षणमेव कूटनीतिकसम्बन्धं विच्छिन्नं कर्तुं निर्णयः कृतः