समाचारं

युक्रेनदेशस्य सीमापार-आक्रमणस्य तत्कालं प्रतिक्रियां रूस-देशः ददाति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

●रूसदेशे अस्माकं विशेष संवाददाता जिओ Xinxin ●अस्माकं विशेष संवाददाता लियू युपेंग

रूसस्य कुर्स्क् ओब्लास्ट् इत्यादिषु स्थानेषु युक्रेनदेशस्य सीमापारं आक्रमणं ९ दिनाङ्के अपि अचलत् । रूसदेशेन उक्तं यत् तस्मिन् दिने देशस्य सैन्यविमानस्थानके अग्निः प्रज्वलितः, सीमातः शतशः किलोमीटर् दूरे स्थिते लिपेट्स्क्-नगरे "बृहत्-प्रमाणेन" ड्रोनेन आक्रमितः, कुर्स्क-प्रान्तः संघीयस्तरं प्रविष्टवान् आपत्कालीन अवस्था। अपरपक्षे युक्रेन-सेनायाः रूसी-मुख्यभूमिं प्रति निरन्तरं प्रवेशं दमनं कुर्वन् रूसीसेना युक्रेन-देशे आरक्षित-सैनिकानाम् उपरि अपि आक्रमणं कृतवती रूसीमाध्यमेन उक्तं यत् कुर्स्क्-दिशि आक्रमणं प्रारब्धात् आरभ्य युक्रेन-सेनायाः कुलम् ९४५ जनाः, १०२ टङ्काः, बखरी-वाहनानि इत्यादीनि उपकरणानि च हारितानि सन्ति नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं युक्रेनदेशः स्वस्य सैन्यस्थितौ सुधारं कर्तुं उत्सुकः इति युक्रेनदेशस्य अधिकारिणां उद्धृत्य वाशिङ्गटनपोस्ट् इति पत्रिकायाः ​​उक्तम्। "कीवस्य विजयस्य आवश्यकता अस्ति, परन्तु द्यूतं न" इति सीएनएन-संस्थायाः कथनमस्ति यत्, युक्रेन-देशस्य सीमापार-आक्रमणेषु स्वस्य दुर्लभ-सैन्य-सम्पदां बहु निवेशस्य निर्णयः युक्रेन-देशः निराशः अस्ति वा प्रेरितः वा इति संकेतं ददाति एतेन युद्धस्य नूतनचरणस्य घोषणा भवितुम् अर्हति । विश्लेषकाः सामान्यतया वदन्ति यत् यद्यपि रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य आकस्मिकं आक्रमणस्य विशिष्टं लक्ष्यं अद्यापि स्पष्टं नास्ति तथापि पूर्वीययुक्रेनदेशस्य डोनेट्स्कक्षेत्रात् रूसीसैनिकानाम् आकर्षणस्य अतिरिक्तं कीवदेशः भविष्ये शान्तिवार्तालापेषु अधिकं उत्तोलनं प्राप्तुं अपि प्रयतते स्यात्। परन्तु रूसीराजनैतिकवैज्ञानिकः सर्गेई स्टैन्कोविच् देशस्य "न्यूजपेपर" इत्यस्मै अवदत् यत् कुर्स्क्-क्षेत्रे आक्रमणस्य युक्रेन-सेनायाः कृते सैन्यं महत्त्वं नास्ति युक्रेन-सेनायाः कृते कुर्स्क-प्रदेशे स्वस्थानं निर्वाहयितुम् असम्भवम् इति स्पष्टम् । रूसीसेनायाः सीमां पुनः स्थापयितुं त्रयः चत्वारि दिवसाः यावत् समयः स्यात्, युक्रेनपक्षस्य पश्चात्तापः, महती हानिः च भवितुम् अर्हति