समाचारं

मिथ्या अलार्म ! ट्रम्पस्य विमानं यांत्रिकविफलतायाः सामनां कृत्वा विमुखीकृत्य सुरक्षिततया अवतरत्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयसमाचार एजेन्सी, १० अगस्त (सम्पादकः जिओक्सियाङ्ग) गतमासे गोलीकाण्डस्य घटनायाः अनन्तरं अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य च ट्रम्पस्य व्यक्तिगतसुरक्षायाः विषये बहिः जगतः बहु ध्यानं आकर्षयति।

शुक्रवासरे स्थानीयसमये ट्रम्पः मोण्टाना-राज्यस्य बोजमैन्-नगरं गच्छन् आसीत्, तदा विमानस्य यांत्रिक-विफलता अभवत्, अस्थायीरूपेण च विमुखं कृत्वा बोजमैन्-नगरस्य समीपे बिलिङ्ग्स्-नगरे अवतरत् एषा अप्रत्याशितघटना पुनः अमेरिकनजनमतस्य ध्यानं आकर्षितवती ।

ट्रम्पः यस्मिन् बोइङ्ग् ७५७ यात्रीविमानेन गच्छति स्म तत् ट्रम्पस्य निजीविमानम् आसीत्, तस्य नाम "ट्रम्प एयरफोर्स वन" इति मूलतः शुक्रवासरे बोजमैन्-नगरं गन्तुं निश्चितम् आसीत् - यत्र रिपब्लिकन्-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः शुक्रवासरे तत्र प्रचार-सभायाः आतिथ्यं करिष्यति स्म निशा। परन्तु स्थानीयसमये सायं ४:३० वादनस्य समीपे विमानं बोज्मैन्-नगरात् पूर्वदिशि १४२ मीलदूरे स्थितं बिलिङ्ग्स्-नगरं प्रति प्रेषितम् ।

विमानस्थानकस्य प्रवक्ता एकस्मिन् साक्षात्कारे अवदत् यत् "ट्रम्पस्य विमानं यांत्रिककठिनतां अनुभवति स्म, तदनन्तरं बिलिङ्ग्स् लोगानविमानस्थानकं प्रति प्रेषितं जातम्।"

यांत्रिकविफलतायाः सटीकं स्वरूपं सम्प्रति अस्पष्टम् अस्ति ।

७८ वर्षीयः ट्रम्पः स्वस्य अभियानेन साझां कृते एकस्मिन् भिडियोमध्ये अस्य घटनायाः विषये अविचलितः इव आसीत् । "अहं अधुना एव अतीव सुन्दरे स्थाने अवतरितवान् - मोण्टाना" इति सः भिडियोमध्ये अवदत्, सः मोण्टाना-नगरस्य विषये बहु चिन्तयति इति च अवदत् । "अत्र उड्डयनं एतावत् सुन्दरम्, भवता केवलं अधः पश्यितव्यम्, एतत् एवम् भवितुम् अर्हति।"