समाचारं

सहस्राणि युक्रेन-सैनिकैः सह सीमापारस्य दुर्लभः आक्रमणः किं रूसस्य "लालरेखा" पारितवान्?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये रूसदेशेन उक्तं यत् युक्रेनदेशस्य सेना कुर्स्क-राज्ये प्रवेशस्य प्रयासं कृतवती, रूसीसङ्घीयसुरक्षासेवायाः सीमारक्षकसेवा, रूसीसशस्त्रसेना च मिलित्वा युक्रेनदेशस्य सेनायाः आक्रमणं निवारयितुं कार्यं कृतवन्तः रूसस्य रक्षामन्त्रालयेन प्रकाशितसूचनानुसारम् अस्मिन् अभियाने प्रायः सहस्रं युक्रेनदेशस्य सैनिकाः भागं गृहीत्वा टङ्क्, बख्रिष्टवाहन इत्यादीनां भारीनां उपकरणानां साहाय्येन कुर्स्क्-नगरे आक्रमणं कृतवन्तः भूमौ कार्याणां अतिरिक्तं युक्रेन-सेना तस्मिन् एव काले दीर्घदूरपर्यन्तं तोप-आक्रमणानि अपि कृतवती ।

रूसस्य स्वास्थ्यमन्त्रालयस्य ८ दिनाङ्के समाचारानुसारं युक्रेन-सेनायाः कुर्स्क-क्षेत्रे अगस्त-मासस्य ६ दिनाङ्कात् ८ दिनाङ्कपर्यन्तं प्रक्षेपितस्य गोलाबारी-प्रहारस्य कारणेन ६६ जनाः घातिताः सन्ति, येषु ९ बालकाः अपि सन्ति TASS-समाचार-संस्थायाः नवीनतम-आँकडानां अनुसारं ६ दिनाङ्कात् आरभ्य आक्रमणेषु पञ्च जनाः मृताः सन्ति ।

अधुना यावत् युक्रेन-देशस्य अधिकारी अस्य आक्रमणस्य स्पष्टं प्रतिक्रियां न दत्तवान् । रूसी-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं प्रथमवारं युक्रेन-सेना रूस-क्षेत्रे आक्रमणार्थं बृहत्-प्रमाणेन भू-सैनिकाः प्रेषितवती इति मन्यते विगतदिनत्रयेषु कुर्स्कप्रदेशे युद्धस्थितेः विषये बहु सूचनाः प्राप्ताः, परन्तु अधिकांशस्य सत्यापनम् कठिनम् अस्ति

२०२४ तमे वर्षे अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये रूसदेशस्य कुर्स्क्-राज्ये रूसी-इस्काण्डर्-एम-क्षेपणास्त्र-प्रक्षेपकैः युक्रेन-देशस्य टङ्क-बखरी-वाहनेषु क्षेपणास्त्र-आक्रमणं कृतम् । अस्मिन् लेखे चित्राणि : दृश्य-चीन-नक्शा

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं रूसस्य कुर्स्क् ओब्लास्ट् इत्यस्य कार्यवाहकः उपराज्यपालः बेलोस्टोत्स्की इत्यनेन ८ दिनाङ्के उक्तं यत्, आक्रमितक्षेत्रं निष्कासयितुं सर्वकारेण प्रायः ३,००० स्थानीयजनाः संगठिताः, प्रायः १५०० जनाः अस्थायीनिवासस्थानेषु स्थापिताः च। रूसस्य रक्षामन्त्रालयेन सामाजिकमाध्यमेषु उक्तं यत् रूसीसशस्त्रसेनाः रूसीसङ्घीयसुरक्षासेवायाः सीमारक्षकाः च कुर्स्क-ओब्लास्ट्-नगरस्य सुजा-मण्डले अन्येषु स्थानेषु च युक्रेन-देशस्य आक्रमणानि निरन्तरं अवरुद्धवन्तः।