समाचारं

मूलकम्पन्योः पूर्वपुनर्गठनं न्यायालयेन स्वीकृतम् : उद्योगस्य व्यापकाः सम्भावनाः सन्ति, किं गाओहे ऑटो पुनर्जन्मः भवितुम् अर्हति ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कार्यस्य उत्पादनस्य च निलम्बनस्य अर्धवर्षेण अनन्तरं गाओहे ऑटोमोबाइलस्य मूलकम्पनी चाइनीज एक्स्प्रेस् इत्यनेन नूतनं परिवर्तनं प्रारब्धम्।
९ अगस्त दिनाङ्के राष्ट्रिय उद्यम दिवालियापनपुनर्गठनप्रकरणसूचनाजालस्य अनुसारं यान्चेङ्ग आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य जनन्यायालयेन ८ अगस्तदिनाङ्के निर्णयः जारीकृतः, यत्र चीनीयक्षितिजस्य (जिआङ्गसु) प्रौद्योगिकीसङ्घस्य पुनर्गठनपूर्वानुरोधं स्वीकुर्वितुं निर्णयः कृतः , लि.
निर्णयेन ज्ञायते यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमे दिनाङ्के आवेदकः चीनी-क्षितिजः यान्चेङ्ग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य जनन्यायालये अस्य आधारेण कम्पनीं आदेशं दातुं आवेदनं कृतवान् यत् तस्याः सम्पत्तिः सर्वाणि देय-ऋणानि दातुं न शक्नोति, परन्तु पुनर्गठन-मूल्यं सम्भावना च अस्ति पुनर्गठनस्य पुनर्गठनं कुर्वन्तु तथा च एकस्मिन् समये पूर्वपुनर्गठनार्थं आवेदनं कुर्वन्तु।
न्यायालयेन २०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के एतत् प्रकरणं दाखिलं कृत्वा कानूनानुसारं तस्य समीक्षायै कॉलेजियल-पैनलस्य निर्माणं कृतम् । न्यायालयेन ज्ञातं यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं चाइनीज-एक्सप्रेस्-संस्थायाः ज्ञातानि अदत्तऋणानि यदा देयानि भवन्ति तदा कम्पनीयाः कुलसम्पत्त्याः अतिक्रान्ताः आसन्, सम्पत्तिः सर्वाणि ऋणानि परिशोधयितुं अपर्याप्ताः आसन्, तस्याः दिवालियापनस्य कारणानि च आसन् कम्पनीयाः वर्तमानदुःखदतायाः समाधानार्थं आवेदकेन पुनर्गठनसाध्यताविश्लेषणप्रतिवेदनं प्रदत्तम् न्यायालयेन दिवालियापनपूर्वपुनर्गठनार्थं ऋणदातुः आवेदनस्य विषये केषाञ्चन ज्ञातानां ऋणदातृणां सूचना दत्ता, तथा च स्थानीयसक्षमप्राधिकारिणां प्रमुखऋणदातृणां च मतं याचितम्।
न्यायालयेन उक्तं यत् ह्यूमन होराइजन्स् इत्यस्य व्यवसाये नवीन ऊर्जावाहनानां, स्वायत्तवाहनचालनस्य, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां अनुसन्धानं विकासं च उत्पादनं च भवति, तथा च यस्मिन् नूतने ऊर्जावाहन-उद्योगे अयं स्थितः अस्ति तस्य व्यापकसंभावनाः पूर्व-पुनर्गठनेन सुधारे सहायकाः भविष्यन्ति the efficiency of corporate restructuring and reduce corporate restructuring costs , संकटग्रस्त उद्यमानाम् उद्धारे पुनर्गठनव्यवस्थायाः कार्याय पूर्णं क्रीडां दातुं शक्नोति, तथा च ऋणदातृणां वैधअधिकारस्य हितस्य च उत्तमरीत्या रक्षणं कर्तुं शक्नोति, तथा च ऋणदाता पुनर्गठनपूर्वं मूल्यं भवति तथा च पूरयति पूर्वपुनर्गठनस्य शर्ताः।
तदतिरिक्तं निर्णयपत्रे एतदपि उक्तं यत् पुनर्गठनपूर्वकालः निर्णयस्य तिथ्याः आरभ्य षड्मासाः सन्ति यदि वैधकारणानि सन्ति तर्हि पुनर्गठनपूर्वप्रशासकेन आवेदनेन मासत्रयेण विस्तारयितुं शक्यते।
अन्येषु शब्देषु गाओहे ऑटोमोबाइलस्य पूर्वपुनर्गठनं सफलं भवितुम् अर्हति वा इति नवमासपर्यन्तं ज्ञास्यति।
अतः पूर्वं गाओहे ऑटोमोबाइल् अर्धवर्षं यावत् स्वस्य रक्षणं कुर्वन् आसीत् ।
सार्वजनिकसूचनाः दर्शयति यत् गाओहे ऑटोमोबाइलः चीनीयक्षितिजस्य स्वामित्वे उच्चस्तरीयः शुद्धविद्युत्वाहनब्राण्डः अस्ति गाओहे ऑटोमोबाइलब्राण्ड् आधिकारिकतया २०१९ तमे वर्षे जनसामान्यं प्रति विमोचितम्। संस्थापकः डिङ्ग लेइ एसएआईसी मोटर इत्यस्य उपाध्यक्षत्वेन लेटीवी इत्यस्य सहसंस्थापकत्वेन च कार्यं कृतवान् ।
आधिकारिकजालस्थलस्य अनुसारं गाओहे ऑटोमोबाइल इत्यनेन ४ मॉडल् प्रदर्शितानि, यथा गाओहे हिफी एक्स, गाओहे हिफी जेड्, गाओहे हिफी वाई च, येषां मूल्यं ३३९,००० युआन् तः ८,००,००० युआन् यावत् अस्ति
गाओहे ऑटोमोबाइल इत्यनेन २०२१ तमे वर्षे वितरणं आरब्धं ततः परं नियमितरूपेण विक्रयदत्तांशः न प्रकाशितः । आधिकारिकजालस्थलस्य अनुसारं २०२२ तमस्य वर्षस्य मार्चमासस्य ११ दिनाङ्कपर्यन्तं गाओहे इत्यनेन २०२३ तमस्य वर्षस्य नवम्बर्-मासे कुलम् ५,१४२ वाहनानि वितरितानि आसन्, गाओहे इत्यनेन अक्टोबर्-मासे नूतन-माडलस्य हिफी-वाई-इत्यस्य १,६०६ यूनिट्-विक्रयणं भविष्यति इति घोषितम्
अस्मिन् वर्षे फेब्रुवरी-मासस्य १८ दिनाङ्के गाओहे-आटोमोबाइल-संस्थायाः उत्पादनं स्थगितस्य घोषणा अभवत् ।
२२ फरवरी दिनाङ्के सायंकाले डिङ्ग लेइ गाओहे ऑटोमोबाइलस्य शाङ्घाई मुख्यालये उपस्थितः भूत्वा केभ्यः कर्मचारिभिः, कारस्वामिभिः च सह प्रायः दशनिमेषान् यावत् संवादं कृतवान् तस्मिन् समये सः न्यायं कृतवान् यत् कम्पनीयाः अद्यापि मासत्रयस्य उद्धारकालः अस्ति ।
"उद्धारकालस्य" समाप्तेः पञ्चदिनानि पूर्वं मे १७ दिनाङ्के केचन माध्यमाः अवदन् यत् ह्यूमन होराइजन्स् इत्यनेन कम्पनीयाः पुनर्गठनस्य समये कार्यसमूहस्य विषये आन्तरिकघोषणा जारीकृता, पुनर्गठनकार्यसमूहस्य, संयुक्तसञ्चालनकार्यसमूहस्य च स्थापनायाः निर्णयः कृतः
मेमासे पुनर्गठनस्य वार्ता यदा आगता तस्मिन् एव काले चाइनीज एक्स्प्रेस् इत्यनेन वाहनमञ्चेन iAuto इत्यनेन सह व्यापकं सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतम्
सम्झौतेः अनुसारं iAuto चीनीय एक्स्प्रेस् मध्ये एकबिलियन अमेरिकीडॉलर् निवेशं कर्तुं योजनां करोति द्वयोः पक्षयोः सहकार्यस्य व्याप्तिः विक्रय-आदेशं पूर्णं कर्तुं उत्पादनसमन्वयः, इक्विटी-विलयनं, अधिग्रहणं च, तकनीकीसहकार्यं, ब्राण्ड्, अन्तर्राष्ट्रीयविक्रय-डॉकिंग् च अन्तर्भवति परन्तु एतेषु एव सीमितं नास्ति , आपूर्तिश्रृङ्खला तथा विनिर्माण-सम्बद्धं एकीकरणं इत्यादि iAuto वयं व्यावसायिकसञ्चालनं वाहननिर्माणं च पुनः आरभ्यतुं Gaohe Automobile इत्यस्य योजनायाः पूर्णतया समर्थनं करिष्यामः।
iAuto इत्यस्य वास्तविकः नियन्त्रकः Zhengdao Group (01188.HK) इत्यस्य अध्यक्षः Yang Rong अस्ति तथा च कम्पनीयाः एकः बृहत्तमः भागधारकः अस्ति । याङ्ग रोङ्गः चीनस्य वाहन-उद्योगे प्रमुखः व्यक्तिः अस्ति सः एकहस्तेन ब्रिलियंस-आटोमोबाइलस्य सूचीकरणस्य प्रचारं कृतवान् तथा च जिन्बेई मोटर्स् इत्यस्य निर्माणं घरेलु-लघुबस-बाजारे अग्रणी-कम्पनीरूपेण कृतवान् २००२ तमे वर्षे स्थानीयसर्वकारेण सह असहमतिकारणात् याङ्ग रोङ्गः ब्रिलियन्स-संस्थां त्यक्त्वा अमेरिकादेशं गतः । पश्चात् याङ्ग रोङ्गः, यः सर्वदा कारनिर्माणस्य स्वप्नं पश्यन् आसीत्, सः विद्युत्वाहनव्यापारं कर्तुं झेङ्गडाओ समूहस्य स्थापनां कृतवान् ।
याङ्ग रोङ्ग इत्यनेन तदनन्तरं मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् वर्तमाननिवेशकाः मूलतः विद्युत्वाहनेषु निवेशं न करिष्यन्ति, धनसङ्ग्रहार्थं च तेषां "कृष्णप्रौद्योगिकी" भवितुमर्हति निवेशकाः यत् निवेशं कर्तुम् इच्छन्ति तत् अस्ति यत् iAuto द्वारा निपुणतां प्राप्तां "कृष्णप्रौद्योगिकी" Gaohe Automobile इत्यस्मै ग्राफ्ट् करणीयम्, येन iAuto शुद्धतः न आरभ्यते तथा च अनुसन्धानं विकासं च परिहरितुं शक्नोति।
यथा "कृष्णप्रौद्योगिकी" इति किम्, साक्षात्कारे तत् न प्रकाशितम् । परन्तु iAuto द्वारा प्रकाशितसूचनानुसारं कम्पनीयाः स्वच्छ ऊर्जावाहनस्य पावरट्रेनस्य मोटरप्रणालीनां च क्षेत्रेषु समृद्धाः तकनीकीभण्डाराः अन्तर्राष्ट्रीयपेटन्टाः च सन्ति, येषु "सूक्ष्मघूर्णनजनरेटर्मध्ये न्यूनतापमाननियन्त्रणीयाः संलयनमॉड्यूलाः, येषां उपयोगः पेट्रोलस्य स्थाने अन्यः भवति, इत्यादयः" सन्ति " ईंधनम्” “सुपर-ड्राइव-प्रणाली (पारम्परिक-ड्राइव-प्रणालीभ्यः ५ गुणाधिकं प्रदर्शनं भवति)” ।
द पेपर रिपोर्टर वु युली तथा प्रशिक्षु ताओ लेमेङ्ग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया