समाचारं

जुलैमासे नूतनानां ऊर्जावाहनानां विक्रयसूची "दूरं अग्रे" कः अस्ति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव विभिन्नाः कारकम्पनयः जुलैमासे नूतनानां ऊर्जावाहनानां विक्रयस्य आँकडानि प्रकाशितवन्तः । अनेक रिपोर्ट् कार्ड् मध्ये BYD पुनः एकवारं ३४०,००० वाहनानां मासिकविक्रयेण विक्रयसूचौ शीर्षस्थाने अभवत् । नूतनबलानाम् सूचीयां ली ऑटो ५१,००० यूनिट् विक्रयणं कृत्वा सूचीयां शीर्षस्थाने आसीत् ।
तदतिरिक्तं Geely Automobile, Leapmotor, Changan Automobile इत्यादीनां निगमब्राण्ड्-समूहानां सर्वेषां वर्षे वर्षे उत्तमं वृद्धिः भवति, यत्र केचन ब्राण्ड्-समूहाः त्रि-अङ्केषु वर्धन्ते
ग्रेट् वाल मोटर्स् तथा ऐयन् इत्येतयोः विक्रयः वर्षे वर्षे किञ्चित् न्यूनः अभवत्, ते च उत्पादसमायोजनस्य संक्रमणकाले सन्ति ।
२०२४ जनवरीतः जुलैपर्यन्तं BYD इत्यस्य सञ्चितविक्रयः १.९५५४ मिलियनं वाहनानां कृते अभवत्, येषु Dynasty and Ocean series विक्रयः १.८५१८ मिलियनं वाहनम् आसीत् उपब्राण्ड्रूपेण डेन्जा, फाङ्गबाओ च केचन परिणामाः प्राप्तवन्तौ
चीनस्य नूतन ऊर्जावाहनविपण्ये जुलैमासे केषाञ्चन कारकम्पनीनां/ब्राण्ड्-विक्रयस्य सारांशः।
BYD इत्यस्य अनन्तरं Geely Automobile इत्यस्य नूतनानां ऊर्जामाडलानाम् विक्रयः जुलैमासे ५९,००० यूनिट् यावत् अभवत् । उल्लेखनीयं यत् जुलैमासे जीली इत्यस्य उपब्राण्ड् लिङ्क् एण्ड् को तथा जी क्रिप्टन् इत्येतयोः विक्रयमात्रा क्रमशः २१,३०० तथा १५,७०० वाहनानि आसन्, यत् वर्षे वर्षे प्रायः २४%, ३०% च वृद्धिः अभवत् जी क्रिप्टन् जीली इत्यस्य उच्चस्तरीयः शुद्धविद्युत् ब्राण्ड् अस्ति, अन्यः उच्चस्तरीयः ब्राण्ड् लिङ्क् एण्ड् को इत्यनेन अपि नूतन ऊर्जास्रोतेषु अपेक्षाकृतं बृहत्परिमाणं परिवर्तनं आरब्धम् अस्ति
तदतिरिक्तं जीली आटोमोबाइलस्य सहायककम्पनी जीली गैलेक्सी इत्यनेन जुलैमासे १६,७०० वाहनानि विक्रीताः, मासे मासे प्रायः ५% वृद्धिः, वर्षे वर्षे ६६% अधिकं च वृद्धिः अभवत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं जीली गैलेक्सी इत्यस्य सञ्चितविक्रयः ९८,१०० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३९७% वृद्धिः अभवत् । ज्यामितिश्रृङ्खलायां जुलैमासे ११,५०० यूनिट्-विक्रयः अपि अभवत् । समग्रतया, ईंधनवाहनानां मूलमूलभूतं निर्वाहयन् नूतनऊर्जाविपण्ये जीली इत्यस्य प्रबलगतिः अस्ति ।
स्वतन्त्रब्राण्ड्-मध्ये चाङ्गन्-आटोमोबाइल-इत्यस्य प्रदर्शनं उत्तमं कृतम् । जनवरीतः जुलैमासपर्यन्तं स्वस्य ब्राण्ड्-नवीन-ऊर्जा-वाहनानां सञ्चितविक्रयः कम्पनीयाः ३४४,५०० यूनिट्-पर्यन्तं अभवत्, यत् वर्षे वर्षे ५९.८% वृद्धिः अभवत् गुआंगझौ ऑटोमोबाइल समूहस्य शुद्धविद्युत् ब्राण्ड् GAC Aian इत्यनेन 212,600 वाहनानां सञ्चितविक्रयः सम्पन्नः, यः सूचीयां उच्चस्थाने अस्ति, परन्तु समग्ररूपेण न्यूनता किञ्चित् अभवत्, यत् नूतनकारपुनरावृत्तिसमस्याभिः प्रभावितं भवितुम् अर्हति। ग्रेट् वाल मोटरस्य नूतन ऊर्जाविक्रयः अपि वर्षे वर्षे किञ्चित् न्यूनः अभवत् । नूतन ऊर्जाविपण्ये स्पर्धायां भागं ग्रहीतुं वर्षस्य उत्तरार्धे द्वयोः कम्पनयोः अधिकानि नवीन ऊर्जा-उत्पादाः प्रक्षेपणं करिष्यन्ति ।
विक्रयक्रमाङ्कने चीनीयवाहनब्राण्ड्-संस्थाः "एकः सुपर, बहवः सशक्ताः" इति स्थितिं प्रस्तुतयन्ति । BYD इत्यनेन निरपेक्षं अग्रता प्राप्ता, यदा तु Geely, Ideal इत्यादयः ब्राण्ड् "अन्तरे" सन्ति, यत्र बलाबलयोः मध्ये स्पष्टः विपरीतता नास्ति । उल्लेखनीयं यत् BYD इत्यनेन ईंधनवाहनानि पूर्णतया रद्दीकृतानि, परन्तु Geely, Changan, Great Wall इत्यादिषु ब्राण्ड्षु अद्यापि बहवः ईंधनवाहनस्य उत्पादाः विक्रयणार्थं सन्ति, अतः नूतनानां ऊर्जावाहनानां विक्रयः प्रमुखकारकम्पनीनां सर्वाणि विक्रयपरिणामानि न सन्ति।
नवीनशक्तयोः मध्ये आदर्शः स्वस्य लाभं निर्वाहयति, वेइलै, एक्सपेङ्ग् च अतिक्रमयति ।
नवीनविद्युत्कम्पनीषु ली ऑटो इत्यनेन ५१,००० वाहनानां मासिकविक्रयः प्राप्तः, वर्षे वर्षे प्रायः ५०% वृद्धिः, जनवरीतः जुलैमासपर्यन्तं २४०,००० वाहनानां विक्रयः अभवत् प्रतियोगिनां पुरतः तिष्ठन्तु।
चीनस्य नूतन ऊर्जावाहनविपण्ये जुलैमासे केषाञ्चन कारकम्पनीनां/ब्राण्ड्-विक्रयस्य सारांशः।
उल्लेखनीयं यत् हुवावे इत्यनेन संचालितं "होङ्गमेङ्ग स्मार्ट" इत्येतत् प्रमुखकारकम्पनीभिः सह सहकार्यं कृत्वा मासिकविक्रयं निरन्तरं वर्धयति जुलैमासे विक्रयः ४४,००० वाहनानि, जनवरीतः जुलैमासपर्यन्तं च सञ्चितविक्रयः २३८,३०० वाहनानि आसीत्
नूतनकारनिर्माण-उद्योगे प्रमुखाः कम्पनयः निओ-जियाओपेङ्ग्-इत्येतौ लीप्मोटर-इत्यनेन अतिक्रान्तौ, यत् विलम्बेन आगतं । जुलैमासे लीपमोटरविक्रयः २२,१०० यूनिट् आसीत्, वर्षे वर्षे ५४.१% वृद्धिः, जनवरीतः जुलैमासपर्यन्तं सञ्चितविक्रयः १०८,८०० यूनिट् अभवत्
नवीनकारनिर्माणबलानाम् प्रबलप्रतिस्पर्धायाः तुलने स्वतन्त्रब्राण्ड्-द्वारा निर्मितानाम् "नवशक्तीनां" विक्रयमात्रा उत्कृष्टा नास्ति जीली इत्यस्य जी क्रिप्टन् इत्यनेन १५,६०० वाहनानां मासिकविक्रयः प्राप्तः, यत् वर्षे वर्षे ३०% वृद्धिः अभवत्, यत् क्षियाओपेङ्ग्, नेझा इत्येतयोः वाहनानां अपेक्षया अधिकम् अस्ति ।
जिक्रिप्टनस्य अनन्तरं त्रयाणां प्रमुखानां नूतनानां ब्राण्ड्-समूहानां मासिकविक्रयः, BAIC-अन्तर्गतः Jihu, SAIC-अन्तर्गतः Zhiji, Dongfeng Motor-अन्तर्गतः Lantu च, १०,००० यूनिट्-तः न्यूनः अस्ति, परन्तु वृद्धि-दरः अतीव द्रुतगतिः अस्ति, तत्र सुधारस्य बहु स्थानं वर्तते
बीजिंग न्यूज शेल् वित्त संवाददाता बाई हाओटियन
सम्पादक ली झेंग
राजा हृदयस्य प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया