समाचारं

एकः व्यक्तिः, एकः देशः?सः विश्वं ज्ञापयति स्म यत् सोमालियादेशे न केवलं समुद्रीडाकूः सन्ति, अपितु दीर्घदूरधावनस्य प्रतिभा अपि सन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【सम्पादकस्य टिप्पणी】
“सर्वस्य कस्यापि प्रकारस्य भेदभावं विना क्रीडायाः अभ्यासस्य सम्भावना भवितुमर्हति, परस्परं अवगमनस्य, मैत्रीयाः, एकतायाः, निष्पक्षक्रीडायाः च ओलम्पिक-भावनायाः मूर्तरूपं भवितुमर्हति।”.
पेरिस्-ओलम्पिक-क्रीडायां एतादृशः जनानां समूहः अस्ति - तेषु एकः देशः अस्ति, ते च क्रीडाक्षेत्रे पदानि स्थापयित्वा नायकाः भवन्ति । तेषां कथा ओलम्पिकभावनायाः सर्वोत्तमव्याख्या अस्ति ।
सोमाली एथलीट अली इदो हसन
चिरकालात् सोमालियादेशः सर्वदा समुद्रीडाकूशब्देन सह सम्बद्धः अस्ति । परन्तु अली इडोव हसनस्य दृष्टौ सः आशास्ति यत् क्रीडायाः कारणेन अधिकाः जनाः सोमालियादेशस्य विषये चिन्तयिष्यन्ति।
अस्मिन् ओलम्पिकक्रीडायां एकमात्रः सोमाली-क्रीडकः इति नाम्ना अली इत्यस्य द्वितीया ओलम्पिकयात्रा आसीत् अन्ते सः अगस्तमासस्य ७ दिनाङ्के बीजिंग-समये आयोजिते पुरुषाणां ८०० मीटर्-क्रीडायाः प्रथम-परिक्रमे १:४८.७२ इति समयं धावितवान्, समूहे प्रथमस्थानं प्राप्तवान् सं० ८ । अस्मिन् वर्षे पेरिस् ओलम्पिकस्य प्रतियोगितास्वरूपानुसारं अली अगस्तमासस्य ८ दिनाङ्के आयोजिते पुरुषाणां ८०० मीटर् पुनरुत्थानदौडस्य भागं गृहीतवान् ।दुर्भाग्येन सः दौडं समाप्तं कृत्वा पेरिस् ओलम्पिकस्य विदां कर्तुं असफलः अभवत्
दीर्घदूरधावनस्य गुप्तप्रतिभा
अली २५ वर्षीयः अस्ति, तस्य जन्म दक्षिणपश्चिमसोमालियादेशस्य बैडोआ-नगरे अभवत् । सोमाली एथलेटिक्स एसोसिएशनस्य अध्यक्षा खदीजा दाहिर् इत्यस्य मते सः सप्तवर्षपूर्वं प्रथमवारं दीर्घदूरधावनस्पर्धायां सोमालियादेशस्य प्रतिनिधित्वं कृतवान्
वस्तुतः आफ्रिकामहाद्वीपस्य पूर्वतमे भागे स्थिते सोमालीद्वीपसमूहे विश्वप्रसिद्धा दीर्घदूरधावनप्रतिभा अस्ति, सोमालियादेशस्य समीपे स्थिता युगाण्डा, इथियोपिया च प्रारम्भे एव ट्रैक एण्ड फील्ड् क्षेत्रे प्रबलप्रतिस्पर्धां दर्शितवन्तौ . परन्तु सोमालियादेशस्य अशांत घरेलुस्थितिः, दशकद्वयाधिकं यावत् अराजकता च एकदा तेषां क्रीडकाः विश्वक्रीडायाः मानचित्रात् अन्तर्धानं कृतवन्तः
पेरिस् ओलम्पिकस्य सज्जतायै पूर्वाफ्रिकाशृङ्गस्य सर्वेभ्यः क्रीडकाः इथियोपियादेशे प्रशिक्षणं कुर्वन्ति । चित्रे अली स्वस्य मूर्तिं बशीर् अब्दी इत्यनेन सह पोजं ददाति इति दृश्यते। उत्तरार्द्धस्य जन्म सोमालियादेशे अभवत्, अधुना सः बेल्जियमदेशस्य क्रीडकः अस्ति सः टोक्यो ओलम्पिकक्रीडायां पुरुषाणां मैराथन् स्पर्धायां कांस्यपदकं प्राप्तवान् ।
प्रथमवारं सोमालियादेशेन १९७२ तमे वर्षे ओलम्पिकक्रीडायां भागः गृहीतः, १९८४ तमे वर्षे सप्तक्रीडकैः सह "इतिहासस्य बृहत्तमं प्रतिनिधिमण्डलं" प्रेषितम् तथापि सहस्राब्दस्य अनन्तरं पूर्वकाले ओलम्पिकक्रीडासु यद्यपि सोमालियादेशे सर्वदा क्रीडकाः भागं गृह्णन्ति स्म प्रत्येकं ओलम्पिकक्रीडायां भागं ग्रहीतुं न शक्तवान् ।
वस्तुतः सोमालियादेशे प्रतिभायाः अभावः नास्ति, केवलं देशस्य कोलाहलपूर्णं वातावरणं एव अनेकेषां क्रीडकानां गृहात् दूरं स्थापयति, अन्यदेशानां प्रतिनिधित्वं च करोति। यथा, दीर्घदूरधावकः मो फराहः ब्रिटेनस्य प्रतिनिधित्वं कृत्वा चत्वारि ओलम्पिकस्वर्णपदकानि प्राप्तवान् ।
टोक्यो ओलम्पिकः अली इत्यस्य ओलम्पिक-क्रीडायाः आरम्भः आसीत्, तस्मिन् समये सः एकः एव नासीत् ।
यद्यपि रामला अली ओलम्पिकपदार्पणे विनाशकारीपराजयं प्राप्नोत्, रोमानियादेशस्य मुक्केबाजायाः क्लाउडिया नेकिता इत्यनेन सह पराजितः, तथापि एषा प्रक्रिया इतिहासे एव इतिहासं रचितवान् - रामला अली इतिहासे प्रथमा महिला अभवत् या ओलम्पिकक्रीडायां सोमालियादेशस्य प्रतिनिधित्वं कृतवती
रामला अली इत्यस्याः तुलने अली इत्यस्य प्रथमा ओलम्पिकयात्रा पुरुषाणां १५०० मीटर् ट्रैक एण्ड् फील्ड् स्पर्धा आसीत् । ओलम्पिकस्य सज्जतायै सः इथियोपियादेशस्य पठारस्य उपरि वर्षद्वयं यावत् मो फराह, अयान्ले सुलेमान इत्यादिभिः व्यावसायिकक्रीडकैः सह उच्चतीव्रतायुक्तं प्रशिक्षणं कृतवान् अन्ते अली ३ मिनिट्, ४३ सेकेण्ड्, ९६ सेकेण्ड् च समयेन दशमस्थानं प्राप्तवान्, नूतनं व्यक्तिगतं सर्वोत्तमं स्थापितवान् ।
क्रीडायाः अनन्तरं तस्य प्रशिक्षकः अमेरिकनमाध्यमेभ्यः साक्षात्कारे भावः प्रकटितवान् यत् "सः उन्नतिं कर्तुं प्रयतते। सः विश्वस्य उत्तमक्रीडकैः सह स्पर्धां करोति, सः च सर्वथा पश्चात् न पतति।
अली पेरिस् ओलम्पिकस्य उद्घाटने सोमालीक्रीडाप्रतिनिधिमण्डलस्य ध्वजवाहकः अस्ति
विश्वं प्रति धावित्वा चीनदेशं गच्छन्तु
ततः परं अली क्रमेण मध्यम-दीर्घ-धावनक्षेत्रे उद्भूतः अस्ति ।
२०२३ तमे वर्षे अली मोरक्कोदेशे अरब-चैम्पियनशिप्-क्रीडायां १५०० मीटर्-दौडस्य कांस्यपदकं प्राप्तवान् तथा कैमरूननगरे आफ्रिका-चैम्पियनशिप्-क्रीडायां १५०० मीटर्-दौडम् अस्य अनन्तरं दुबई-चैम्पियनशिप्-क्रीडायां चतुर्थस्थानं प्राप्तवान् ।
अली मोरक्कोदेशे अरबचैम्पियनशिप्स् इत्यस्मिन् १५०० मीटर् स्पर्धायां कांस्यपदकं प्राप्तवान्
ज्ञातव्यं यत् अली अपि दीर्घदूरधावनस्य कारणेन चीनदेशं गतः । गतवर्षस्य चेङ्गडु-विश्वविद्यालये अली महाविद्यालयस्य क्रीडकरूपेण पुरुषाणां १५०० मीटर्-दौडस्य भागं गृहीतवान्, ३ मिनिट्, ४३ सेकेण्ड्, ४७ सेकेण्ड् च समयेन नवमस्थानं प्राप्तवान्
यद्यपि सोमालियादेशः कदापि कस्मिन् अपि क्रीडायां ओलम्पिकपदकं न प्राप्तवान् तथापि अली इत्यस्य कृते क्रीडा न केवलं तस्य विश्वस्य मार्गः, अपितु विश्वं अस्य व्याकुलस्य देशस्य पुनः परिचयं कर्तुं शक्नोति।
यथा सोमालियादेशस्य राष्ट्रपतिः मोहम्मद अब्दुल्लाही फार्माजो अवदत् यत् "सोमालियादेशस्य जनाः भवद्भिः सह तिष्ठन्ति, भवन्तः यत्किमपि उपलब्धिं प्राप्नुवन्ति तथापि भवन्तः प्रशंसां प्रोत्साहनं च अर्हन्ति।
यथा अली क्रमेण सोमाली-क्रीडकानां नूतन-पीढीयाः प्रतिनिधिः भवति तथा सोमाली-ओलम्पिक-समितेः महासचिवः मोहम्मद-अब्दुल्हाजी अवदत् यत् देशः आगामिषु कतिपयेषु वर्षेषु महाद्वीपीय-अन्तर्राष्ट्रीय-स्पर्धासु भागं गृह्णन्तः क्रीडकानां संख्यां वर्धयितुं आशास्ति, अपि च आशास्ति यत् अधिकाः एथलीट् २०२८ लॉस एन्जल्स ओलम्पिकक्रीडायां भागं ग्रहीतुं शक्नुवन्ति।
टोक्यो ओलम्पिकग्रामे अली
द पेपर रिपोर्टर हू जी तथा प्रशिक्षु तियान युन्क्सियाङ्ग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया