समाचारं

पेरिस् ओलम्पिकक्रीडायां प्रथमं "सीमारहितम्" पदकं जातम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकग्राहकः, बीजिंग, अगस्तमासस्य ९ दिनाङ्के (इण्टर्न् ली जिंगजिंग, चीनयुवादैनिकः·चीनयुवादैनिकस्य संवाददाता गुओ जियान) सिण्डी न्गाम्बा प्रथमा व्यक्तिः अभवत् यः ८ अगस्तदिनाङ्के पेरिस्नगरे विलम्बेन रात्रौ ओलम्पिकक्रीडायां पदकं प्राप्तवान्, स्थानीयः time. अधिकाधिकाः जनाः सन्ति अधिकाधिकाः जनाः अस्मिन् अस्थायीस्थितौ सन्ति।
रोलाण्ड् गैरोस् क्रीडाङ्गणे महिलानां ७५ किलोग्रामस्य मुक्केबाजीक्रीडायाः सेमीफाइनल्-क्रीडायां पनामा-देशस्य आर्टेना-बैलोन्-इत्यनेन सह पराजितः उभौ कांस्यपदकं प्राप्तवन्तौ - महिलानां ७५ किलोग्राममुक्केबाजीवर्गे न्गाम्बा इत्यस्याः कांस्यपदकं २०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायां शरणार्थी-प्रतिनिधिमण्डलस्य गठनात् परं शरणार्थी-क्रीडकेन प्रथमं पदकम् आसीत्
अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये सिण्डी न्गाम्बा इत्यनेन महिलानां ७५ किलोग्रामस्य मुक्केबाजीप्रतियोगितायां कांस्यपदकं प्राप्तम् । २०२४ तमे वर्षे पेरिस् ओलम्पिकस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्
कैमरूनदेशे जन्म प्राप्य सिण्डी न्गाम्बा ११ वर्षीयायाः यूके-देशं गता, तस्याः मातुलस्य आप्रवासनदस्तावेजाः नष्टाः अभवन्, ततः सा शरणार्थी-आश्रये प्रेषिता यूके-देशे शरणार्थी-आश्रय-स्थानात् आरभ्य ओलम्पिक-मञ्चपर्यन्तं न्गाम्बा-महोदयस्य वृद्धि-मार्गः अज्ञात-चुनौत्यैः परिपूर्णः अस्ति : विद्यालये सा भाषां न अवगच्छति स्म, शारीरिकशिक्षा-शिक्षकद्वयं च मुक्केबाजी-मार्गे मार्गदर्शनं कृतवन्तौ यस्मिन् क्लबे अभावः आसीत् girls, सा केवलं बालकैः सह स्पर्धां कर्तुं शक्नोति स्म, परन्तु मुक्केबाजी, एकः टकरावः क्रीडा, न्गम्बा इत्यस्याः भाग्यं परिवर्तयन्त्याः मञ्चे आनयत् ।
इटलीदेशे अस्मिन् वर्षे ओलम्पिक-मुक्केबाजी-क्वालिफायर-क्रीडायाः प्रथम-पदे चॅम्पियनशिपं जित्वा ओलम्पिक-क्रीडायाः योग्यतां प्राप्तवती सा विशेष-आमन्त्रणानां अपेक्षया योग्यता-प्रतियोगितानां उपरि अवलम्ब्य ओलम्पिक-क्रीडायाः योग्यतां प्राप्तुं कतिपयेषु शरणार्थीषु अन्यतमा अस्ति
न्गाम्बा आशास्ति यत् रङ्गस्य तस्याः उपलब्धयः शरणार्थीसमुदायस्य प्रति अधिकं ध्यानं आकर्षयिष्यन्ति यस्य प्रतिनिधित्वं सा अन्ये ३६ शरणार्थीक्रीडकाः च कुर्वन्ति। "मम कृते शरणार्थीक्रीडकः भवितुं जीवनं परिवर्तयितुं अवसरः अस्ति। शरणार्थिनः विश्वे विकीर्णः एकः बृहत् परिवारः अस्ति। बहवः महतीं क्षमताम् अस्ति, परन्तु विश्वं तेषां कृते अद्यापि स्वद्वाराणि न उद्घाटितवान्" इति न्गाम्बा अवदत्।
न्गाम्बा ब्रिटिश-मुक्केबाजी-दलेन सह प्रशिक्षणं करोति, परन्तु सा ब्रिटेन-देशस्य कृते स्पर्धां कर्तुं न शक्नोति । "ब्रिटिश मुक्केबाजीदलः मम पक्षे एव आसीत्। अहं ब्रिटिशमुक्केबाजीदलस्य सदस्यः इव अनुभवामि। तथापि दस्तावेजे विद्यमानपरिचयसूचना ज्ञायते यत् अहं स्थानीयमाध्यमेन सह साक्षात्कारे नास्मि। यद्यपि सः १५ वर्षाणि यावत् यूके-देशे निवसति तथापि पासपोर्ट्-रहितः न्गाम्बा अद्यापि शरणार्थीरूपेण ओलम्पिक-क्रीडायाम् आगतः ।
२०१६ तमे वर्षे रियो-ओलम्पिकतः २०२४ तमे वर्षे पेरिस्-ओलम्पिकपर्यन्तं शरणार्थी-प्रतिनिधिमण्डलस्य आकारः प्रारम्भिक-१० जनानां कृते अष्टवर्षेषु ३७ जनानां यावत् वर्धितः अस्मिन् वर्षे शरणार्थीदलस्य प्रथमवारं स्वकीयं दलचिह्नम् अस्ति: प्रतीकस्य केन्द्रे हृदयाकारः प्रतिमानः (ओलम्पिकशरणार्थीप्रतिष्ठानस्य लोगो) अस्ति, हृदयं प्रति सूचयन्तः भिन्नवर्णानां बाणैः परितः, यत् प्रतिनिधित्वं करोति विश्वे क्रीडकानां विस्थापितानां च एकता।
शरणार्थीसमुदायस्य मध्ये न्गम्बा निःसंदेहं भाग्यशाली अस्ति । सा यूके-देशे मानकीकृतं मुक्केबाजी-प्रशिक्षणं प्राप्तवती, अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः ओलम्पिक-एकता-कार्यक्रमस्य अन्तर्गतं ७० शरणार्थी-छात्रवृत्ति-प्राप्तिषु सा क्रीडा-माध्यमेन स्वजीवनं परिवर्तयति स्म ." तथैव, केवलं तस्य अनुसरणं कर्तुं प्रयतमानोऽपि।”
यथा "ओलम्पिक-चार्टर्" लिखति यत् "ओलम्पिक-वादस्य लक्ष्यं भवति यत् क्रीडाः मानवजातेः सामञ्जस्यपूर्ण-विकासस्य सेवां कुर्वन्ति तथा च मानवीय-गौरवं निर्वाहयन्तः शान्तिपूर्ण-समाजस्य स्थापनां प्रवर्तयितुं शक्नुवन्ति ओलम्पिक-भावना जनानां एकीकरणस्य एकः उपायः अस्ति १९२४ तमे वर्षे पेरिस् ओलम्पिकतः २०२४ तमे वर्षे पेरिस् ओलम्पिकपर्यन्तं एकशताब्दं यावत् कालस्य व्यतीते यत् अपरिवर्तितं तत् मानवजातेः शान्तिस्य, एकतायाः, प्रगतेः च सुन्दरः अन्वेषणः अस्ति
"शरणार्थीप्रतिनिधिमण्डलं वर्धयिष्यति, परन्तु वयं (शरणार्थीजनसंख्या) वर्धमानं द्रष्टुम् न इच्छामः, केवलं एतत् यत् विश्वे यत् भवति तत् कोऽपि नियन्त्रयितुं न शक्नोति" इति यूएनएचसीआर-सद्भावनाराजदूतः जेहि पुल बीयरः पेरिस्-नगरे मीडिया-सञ्चारमाध्यमेषु अवदत् लक्ष्यं भवति यत् विश्वस्य शरणार्थीदलानां आवश्यकता न भवति” इति ।
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया