समाचारं

किं एण्ड्रॉयड् इत्यस्य "हारः" मुकदमे हारस्य अनन्तरं गूगलस्य कृते "असह्यभारः" भविष्यति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोलम्बियामण्डलस्य अमेरिकीजिल्लान्यायालये संघीयन्यायाधीशः सोमवासरे एकं निर्णयं घोषितवान् यत् गूगलस्य अन्वेषणव्यापारेण अमेरिकीविश्वासविरोधीकायदानानां उल्लङ्घनं कृतम्, अर्थात् अन्वेषणविपण्ये गूगलस्य दशकशः वर्चस्वं पलटितुं शक्यते।

परन्तु न्यायविभागः न केवलं गूगल-एप्पल्-योः लाभप्रदं गठबन्धनं दुर्बलं कर्तुं प्रयतते इति मीडिया-माध्यमेषु समाचाराः सन्ति, अपितुप्रकरणस्य अग्रिमपदे गूगलस्य अवैध एकाधिकारस्य दण्डः भवति न्यायविभागः गूगलस्य अन्वेषणप्रौद्योगिकी-संवादात्मककृत्रिमबुद्धेः अग्रिमपीढीयां वर्चस्वं न भवतु इति अपि प्रयतितुं शक्नोति।तथा च प्रतिद्वन्द्वी अन्वेषणप्रदातृणां कृते अन्वेषणविपण्ये गूगलस्य ९५% विपण्यभागं चिप् दूरं कर्तुं सुलभं कुर्वन्तु।

माइक्रोसॉफ्ट-संस्थायाः पूर्वसहायकः सामान्यवकीलः जीन बुरुस् अवदत् यत्,न्यायविभागस्य वकिलाः अपि प्रायः निश्चितरूपेण न्यायाधीशं "संरचनात्मकउपायान्" याचयिष्यन्ति, न केवलं गूगलस्य अन्वेषणव्यापारे "आचारिक" परिवर्तनं तथा च एप्पल् इत्यादिभिः कम्पनीभिः सह कम्पनीयाः साझेदारी, यथा सम्भवतः गूगलं एण्ड्रॉयड्-प्रणाल्याः विनिवेशं कर्तुं बाध्यं करोति. न्यायाधीशैः उक्तं यत् एण्ड्रॉयड् गूगलस्य एकाधिकारं अन्यायपूर्वकं स्थापयितुं साहाय्यं कृतवान्।

ब्रूसः अवदत् यत् न्यायविभागः बृहत्तरपरिवर्तनानां कृते धक्कायितुं शक्नोति, अंशतः अतः सर्वकारेण गूगलस्य मूलव्यापारस्य नूतनप्रतिबन्धानां अनुपालनस्य सक्रियरूपेण निरीक्षणं न करणीयम्। यतः पूर्वप्रकरणैः ज्ञातं यत् एतादृशं निरीक्षणं कठिनं भवति ।

कोलम्बियामण्डलस्य अमेरिकीन्यायाधीशः अमितमेहता किं निर्णयं करिष्यति इति कोऽपि पूर्वानुमानं कर्तुं न शक्नोति। परन्तु अमेरिकन आर्थिकस्वतन्त्रताप्रकल्पस्य न्यासविरोधीसमूहस्य वकीलः ली हेप्नर् इत्यनेन उक्तं यत् पूर्वकाले बहवः प्रकरणाः ज्ञातवन्तः यत् न्यायालयाः कठिनप्रकरणेषु निर्णयं दत्त्वा सर्वकारस्य उपायान् सहिष्णुतां कुर्वन्ति।

न्यायविभागः न्यायाधीशं किं याचयितुम् अर्हति इति मीडिया-माध्यमेषु सूचीकृतम् -

अन्वेषण सम्झौता

मेहता-निर्णयस्य शब्दावलीयाः आधारेण सः एप्पल्, सैमसंग, फायरफॉक्स इत्यादिभिः सह गूगलस्य अनन्यसमझौतां रद्दं कर्तुं सज्जः दृश्यते यत् गूगलं तेषां उपकरणेषु अथवा ब्राउजर्-मध्ये पूर्वनिर्धारितं अन्वेषणप्रदाता भवति। न्यायविभागस्य वकिलाः प्रायः निश्चितरूपेण स्वशिकायतया तस्य विचारस्य प्रतिध्वनिं करिष्यन्ति।

सोमवासरस्य निर्णयेन माइक्रोसॉफ्ट-अन्तर्गतं आशाः प्रज्वलिताः यत् कम्पनी गूगलस्य स्थाने एतादृशं सौदान् कर्तुं शक्नोति इति। यतः अन्वेषणविपण्ये माइक्रोसॉफ्टस्य भागः लघुः अस्ति, अतः एतादृशः सौदाः न्यासविरोधी चिन्ताम् उत्थापयितुं असम्भाव्यम् ।

एप्पल्-सफारी-ब्राउजर्-मध्ये गूगल-इत्यस्य स्थाने पूर्वनिर्धारित-अन्वेषण-प्रदातृरूपेण माइक्रोसॉफ्ट-इत्यनेन दीर्घकालं यावत् प्रयासः कृतः, परन्तु गूगल-सर्च-परीक्षायां उद्भूताः प्रमाणाः सूचयन्ति यत् एप्पल्-कम्पनी कदापि माइक्रोसॉफ्ट-बिंग्-इत्यस्य प्रतिस्थापनरूपेण न मन्यते स्म, यतोहि माइक्रोसॉफ्ट-संस्थायाः गूगल-सदृशानां कृते भुक्तिं कर्तुं न शक्नोति स्म .एतत् सौभाग्यं प्राप्तुं तावत् धनम्।

गूगलः एप्पल् इत्यस्मै वर्षे २० अरब डॉलरात् अधिकं धनं ददाति, अन्येभ्यः अन्वेषणवितरणसाझेदारेभ्यः अरबौ अधिकं ददाति । गूगलः एतानि भुक्तिं भागीदारयन्त्रेषु ब्राउजर्-मध्ये वा कृतेषु अन्वेषणात् उत्पन्नराजस्वतः ददाति । गूगलस्य मतं यत् यदि प्रतियोगिनः एप्पल् इत्यनेन सह विशेषतया एतादृशं सम्झौतां कुर्वन्ति तर्हि तस्य अन्वेषणविज्ञापनराजस्वं प्रतिवर्षं दशकोटिरूप्यकाणि न्यूनीभवति।

एण्ड्रॉयड् प्रणाली

विश्लेषकाः मन्यन्ते यत् यद्यपि न्यायालयः गूगल-एप्पल्-योः मध्ये महत्-सम्झौतां विच्छेदयितुं प्रयतते तथापि न्यायालयेन गूगल-दण्डस्य अनन्तरं एप्पल्-सङ्घस्य कार्याणि प्रभावितं कर्तुं कठिनं भवितुम् अर्हति अत एव न्यायविभागः न्यायालयव्यवस्थायाः माध्यमेन अन्यस्य गूगलस्य उत्पादस्य अनुसरणं कर्तुं शक्नोति: एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इति।

निर्णये न्यायाधीशः बहुधा गूगलस्य एकाधिकारं स्थापयितुं एण्ड्रॉयड् इत्यस्य भूमिकां उद्धृतवान् यत् सैमसंग इत्यादीन् एण्ड्रॉयड् इत्यस्य उपयोगं कुर्वतीनां कम्पनीनां गूगल अन्वेषणं स्वयन्त्राणां अभिन्नं भागं कर्तुं प्रभावीरूपेण बाध्यं कृत्वा।

अधुना यूरोपीयसङ्घस्य नियामकाः गूगलं नूतनान् एण्ड्रॉयड् ग्राहकानाम् पूर्वनिर्धारितसर्चइञ्जिनस्य चयनस्य अवसरं प्रदातुं बाध्यं कृतवन्तः। परन्तु तया गूगलस्य एकाधिकारः दुर्बलः न दृश्यते।

फलतः न्यायविभागस्य वकिलाः गूगलं एण्ड्रॉयड्-विनिवेशं कर्तुं बाध्यं कर्तुं धक्कायितुं शक्नुवन्ति। एतेन मोबाईल-अन्वेषण-विपण्ये गूगलस्य एकाधिकारः न्यूनीकर्तुं शक्यते, यतः एकान्ते एण्ड्रॉयड्-प्रणाल्याः गूगल-अन्वेषणस्य प्रचारार्थं न्यूनतया प्रोत्साहनं भवितुम् अर्हति ।

न्यायविभागस्य न्यासविरोधी प्रमुखः जोनाथन् काण्टरः न्यायाधीशं प्रेरयितुं प्रयतते यत् गूगलः स्वस्य अन्वेषणप्रभुत्वं सुदृढं कर्तुं स्वस्य कृत्रिमबुद्धिसम्पत्त्याः उपयोगं न करोति इति मीडिया अपि अपेक्षते।

काण्टरः गुरुवासरे पत्रकारैः उक्तवान् यत् "यदि कस्यापि कम्पन्योः एकाधिकारशक्तिः अस्ति ... तर्हि एआइ इत्यादिं नूतनं प्रौद्योगिकी विकसितुं प्रबलं प्रोत्साहनं भवति यत् "एकाधिकारस्य खातं सुदृढं करोति न तु सीमां उद्घाटयति।

सम्प्रति गूगलेन स्वस्य अन्वेषणपरिणामेषु संभाषणात्मकानि एआइ उत्तराणि एकीकृतानि सन्ति । एकं समाधानं भवितुं शक्नोति यत् गूगलं स्वस्य LLMs (Large Language Models) प्रतियोगिभ्यः उपलब्धं कर्तुं बाध्यं करणीयम् येन ते अग्रिमपीढीयां अन्वेषणं अधिकं प्रभावीरूपेण स्पर्धां कर्तुं शक्नुवन्ति।

न्यायविभागः न्यायाधीशं गूगलं आदेशं दातुं अपि वक्तुं शक्नोति यत् प्रतियोगिनः गूगलेन स्वस्य एआइ-विकासाय स्वस्य एआइ-विकासाय उपयुज्यमानानाम् केषाञ्चन सम्पत्तिनां उपयोगं कर्तुं अनुमतिं ददातु, यत्र गूगल-नियन्त्रणं कुर्वन्तः यूट्यूब-वीडियो अपि सन्ति

Ad tech तथा app stores

तदतिरिक्तं गूगलस्य अन्वेषणानन्तरं गूगलस्य द्वितीयः बृहत्तमः लाभस्य स्रोतः अस्ति, एण्ड्रॉयड् उपयुज्यमानयन्त्रेषु एप् स्टोर् इत्यत्र शुल्कस्य दण्डस्य अपि सामना कर्तुं शक्नोति।

गतवर्षे मोबाईल गेम निर्माता एपिक् इत्यनेन आनयितस्य प्रकरणस्य निर्णायकमण्डलेन निर्णयः कृतः यत् गूगलः एण्ड्रॉयड् एप् स्टोर इत्यस्य नियन्त्रणे नियमानाम् उल्लङ्घनं कृतवान् तथा च स्वस्य मोबाईल् एप्स् इत्यनेन उत्पन्नस्य राजस्वस्य कटौतीं कृतवान्। न्यायालयाः अद्यापि सम्भाव्यदण्डानां समीक्षां कुर्वन्ति परन्तु एतादृशाः प्रतिबन्धाः स्थापयितुं शक्नुवन्ति येन गूगलस्य एप् स्टोर् लाभं निर्वाहयितुं कठिनं भविष्यति।

गूगलस्य विज्ञापनप्रौद्योगिकीव्यापारे हितविग्रहाः सम्बद्धाः बहुविधविश्वासविरोधीमुकदमानां सामना अपि भवति, येन गूगलस्य स्वामित्वं नास्ति इति जालपुटेषु विज्ञापनक्रयणविक्रयणं सुलभं भवति न्यायविभागः एड् टेक् मुकदमेषु एकस्य नेतृत्वं कुर्वन् अस्ति, यस्य विवादः आगामिमासे भविष्यति।