समाचारं

AMD RX 6600 श्रृङ्खलायाः ग्राफिक्स् कार्ड्स् त्यक्त्वा विक्रीताः सन्ति! अग्रिमा पीढी आगामिवर्षपर्यन्तं प्रतीक्षां कर्तुं प्रवृत्ता भविष्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १० दिनाङ्के सूचना दत्ता यत् एनवीडिया तथा एएमडी इत्येतयोः अग्रिम-पीढीयाः ग्राफिक्स् कार्ड्स् आगामिवर्षपर्यन्तं प्रतीक्षां कर्तुं प्रवृत्ताः भविष्यन्ति, विशेषतः उत्तरस्य आरडीएनए ४ आर्किटेक्चर आरएक्स ८००० श्रृङ्खलाया: अस्य अधिकतया आगामिवर्षस्य द्वितीयत्रिमासिकपर्यन्तं प्रतीक्षा कर्तव्या भविष्यति अर्धवर्षात् न्यूनं समयं गृह्णाति मया RX 7000/6000 श्रृङ्खलायाः विक्रयणं निरन्तरं कर्तव्यम्।

एतत् कथ्यते यत् एएमडी ग्राफिक्स् कार्ड्स् सम्प्रति मुख्यतया आरएक्स ७००० श्रृङ्खलां ऑनलाइन-मञ्चानां कृते विक्रयन्ति, यदा तु ते मुख्यतया चैनल-विपण्ये आरएक्स् ६००० श्रृङ्खलां विक्रयन्ति, विक्रयचक्रं च न्यूनातिन्यूनं वर्षस्य अन्त्यपर्यन्तं निरन्तरं भविष्यति


तेषु RX 6600 तथा RX 6600 XT, 2,000-युआन् श्रेण्यां मुख्योत्पादानाम् रूपेण, वस्तुतः अधिकांशब्राण्ड्-मध्ये कोऽपि इन्वेण्ट्री नास्ति, तथा च कतिपयानां ब्राण्ड्-समूहानां अन्तिम-स्टॉकस्य अत्यल्पः परिमाणः विक्रीतम् अस्ति।

चीनी मुख्यभूमिबाजारस्य कृते विशेषतया आपूर्तिः कृता RX 6750 GRE श्रृङ्खला अग्रिमः मुख्यः बलः भविष्यति 12GB संस्करणम् अतीव लघु अस्ति, मुख्यं च 10GB संस्करणम् अस्ति यत् एतत् सर्वाधिकं मालवाहनं भवति तथा च सर्वाधिकं विक्रयमात्रा अस्ति चैनले प्रत्येकं ब्राण्ड्।

निम्नतम-अन्तस्य RX 6500 XT अपि मुख्य-उत्पादानाम् एकः भविष्यति अद्यापि बहुधा इन्वेण्ट्री अस्ति तथा च न्यूनातिन्यूनं वर्षस्य अन्त्यपर्यन्तं विक्रेतुं शक्यते ।

अहं न जानामि यत् नवप्रकाशिता RX 7400/7300 श्रृङ्खला तस्य उत्तराधिकारी भविष्यति वा।