समाचारं

सुन्दराः अपि च मूल्यं निर्वाहयितुं समर्थाः चीनीयवैलेण्टाइन-दिवसस्य समये सुवर्ण-आभूषणानाम् उपभोगः वर्धमानः अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा इवनिङ्ग् न्यूज, चाङ्गशा, अगस्तमासस्य ९ दिनाङ्के (सर्वमाध्यमस्य संवाददाता पेङ्ग फाङ्ग्) "आन्टीनां उपहासात् आरभ्य चाचीनां अवगमनपर्यन्तं अधुना अहं 'आन्टी' अभवम्।" तस्याः प्रेमिकायाः ​​सह मित्रतायाः क्षणाः मया चितः चीनीयः वैलेण्टाइन-दिवसस्य उपहारः प्राचीनशिल्पैः निर्मितः सुवर्णस्य कङ्कणः आसीत् यत् मया पूर्वं सुवर्णस्य आभूषणं “पुराण-प्रकारस्य” इति चिन्तितम्, परन्तु अधुना अहं स्वयमेव एतत् उपहारं चयनं कृतवान् यत् “अस्ति सौन्दर्यं मूल्यं च उभयम्” इति ।
अस्मिन् वर्षे आरम्भात् सुवर्णस्य मूल्येषु उच्चस्तरस्य उतार-चढावः निरन्तरं भवति, परन्तु उपभोक्तृणां सुवर्णक्रयणस्य उत्साहः न्यूनः न अभवत् ४० वर्षाणाम् अधः युवानः "चीनीमातुलाः" इति भूमिकां स्वीकृत्य सुवर्णस्य उपभोगे नूतनं बलं कृतवन्तः । अधुना एव संवाददातारः विपण्यं गत्वा ज्ञातवन्तः यत् चीनदेशस्य वैलेण्टाइन-दिवसः यथा यथा समीपं गच्छति तथा तथा अधिकाधिकाः युवानः सुवर्णभण्डारेषु लम्बन्ते, सुवर्ण-आभूषणानाम् उपभोगः च निरन्तरं वर्धते |.
घटना : ऑनलाइन मार्केटिंग्, जिओ के यातायातस्य आकर्षणार्थं जादुशस्त्रं भवति
९ दिनाङ्के संवाददाता हुआङ्गक्सिङ्ग दक्षिणमार्गस्य पदयात्रीमार्गे आगतः, हुआङ्गक्सिङ्ग कांस्यप्रतिमायाः दक्षिणदिशि १०० मीटर् तः न्यूने, चीनगोल्ड्, सॅटर्डे फॉर्च्यून, झाङ्ग वानफू, मिंगपाई हेयरलूम् गोल्ड इत्यादीनां बहुविधब्राण्डानां सुवर्णभण्डाराः आसन् प्रत्येकं भण्डारं उपभोक्तृणां आकर्षणार्थं विविधप्रचारं प्रारब्धवान् अस्ति : चीनीयवैलेण्टाइनदिने २३% छूटः, ८.८ सुपर ब्राण्ड् दिवसे, Douyin इत्यस्य लोकप्रियेषु उत्पादेषु २९.९ युआन्, त्रीणि सुवर्णानि क्रीत्वा एकं निःशुल्कं प्राप्नुवन्तु, २०० युआन् कृते २९ युआन्... केचन भण्डाराः have live broadcasts यन्त्रस्य आसनानि अफलाइनरूपेण विक्रीयन्ते, यदा तु ऑनलाइन यातायातस्य आकर्षणं कुर्वन्ति।
प्रत्येकं सुवर्णस्य दुकानं जनसङ्ख्यायुक्तं भवति, प्रायः युवा दम्पती । २३ वर्षीयः जिओ जिओ स्वस्य प्रेमिकायाः ​​सह चीनीयवैलेण्टाइन-दिवसस्य उपहारस्य शॉपिङ्ग् कुर्वती आसीत्, महाविद्यालयात् एव बहिः गतस्य युव-दम्पत्योः बजटं न्यूनं आसीत्, परन्तु तस्य प्रिय-उपहार-चयनस्य तेषां सद्भावे कोऽपि प्रभावः न अभवत् लघुसुवर्णशर्कराघनमणिः एकः ऑनलाइन-शॉपिंग-माडलः अस्ति यः युवानः उपभोक्तृन् आकर्षयति, प्रत्येकस्य भारः 0.1 ग्रामः अस्ति तथा च सादे सुवर्णेन निर्मितः अस्ति "त्रयः त्रयः जीवनानि त्रीणि जीवनानि च प्रतिनिधियन्ति, यस्य अतीव उत्तमः अर्थः अस्ति।"
"अहं १० वर्षीयः आसम् तदा आरभ्य मम मातापितरौ मम कृते मम 'दहेजस्य' रक्षणार्थं प्रतिवर्षं १०० ग्रामसुवर्णपट्टिकाः रक्षितवन्तौ। तेषां क्रीतानां प्रथमसुवर्णदण्डानां मूल्यं केवलं २०० युआन् प्रतिग्रामात् अधिकं आसीत्, अधुना च अभवत् more than doubled." मम मातापितृभिः प्रभावितः। , २५ वर्षीयस्य जिओ हानस्य सुवर्णस्य मृदुस्थानं वर्तते। यदा सा प्रथमवारं कार्यं आरब्धवती तदा सा मासिकरूपेण जीवति स्म तस्याः कृते प्रतिमासं धनस्य रक्षणात् सुवर्णताम्बूलानां संग्रहणं सुकरं भवति, यतः बाल्यकाले शूकरकुण्डे मुद्राणां रक्षणं इव भवति, तत् च अधिकं भवति अधिकं व्यसनं च” इति ।
सुवर्णभण्डारस्य बहुवर्षीयः अनुभवः विद्यमानः एकः विक्रयप्रबन्धकः अवदत् यत् अधुना बहवः युवानः उत्तमस्य मितव्ययस्य च उपभोगस्य अवधारणायाः वकालतम् कुर्वन्ति मूल्यं स्थापयितुं क्षमतायुक्ताः सुवर्णस्य आभूषणं क्रीत्वा न केवलं उपभोगस्य आनन्दं लब्धुं स्नेहं च व्यक्तं कर्तुं शक्यते, अपितु कुण्ठितः न भविष्यति अतिसेवनेन । विगतवर्षद्वये सुवर्णस्य आभूषणक्रयणस्य युवानां संख्यायां महती वृद्धिः अभवत् तथा च सुवर्णविक्रेतारः अपि युवानः आकर्षयितुं सक्रियरूपेण ऑनलाइन-यातायातस्य संचालनं कृतवन्तः। उपभोगस्य सीमां न्यूनीकर्तुं ग्रामभारस्य उत्पादाः।
चीनदेशस्य वैलेण्टाइन-दिवसस्य समीपगमनेन ऑनलाइन-सुवर्णविक्रयः अपि प्रफुल्लितः अस्ति । अगस्तमासस्य ८ दिनाङ्के ताओबाओ इत्यनेन २०२४ तमस्य वर्षस्य चीनीय-वैलेण्टाइन-दिवसस्य उपहार-उपभोग-निरीक्षण-मार्गदर्शिकायाः ​​प्रकाशनं कृतम्, “सुवर्ण-पैनकेक्”-इत्येतत् च चीनीय-वैलेण्टाइन-दिवसस्य शीर्ष-दश-लोकप्रिय-उपहार-मध्ये स्थानं प्राप्तम् संवाददाता दृष्टवान् यत् प्रत्येकस्य "सुवर्णकेकस्य" भारः १ तः ३ ग्रामपर्यन्तं भवति, तस्य डिजाइनं सुवर्णकेकस्य शैल्यां भवति तस्मिन् "अहं धनं अर्जयामि किन्तु अहं तत् न व्यययामि। अहं भवतः कृते सुवर्णं क्रेतुं धनं रक्षामि" इति उत्कीर्णम् अस्ति ." नाम पैकेजिंग् इत्यत्र अनुकूलितं कर्तुं शक्यते। ताओबाओ-मञ्चस्य आँकडानुसारं ऑनलाइन-सुवर्णक्रयणस्य उल्लासस्य मध्ये ९०-दशकस्य उत्तरस्य पीढी क्रमेण मुख्यशक्तिः भवति, ००-दशकस्य उत्तर-पीढीयाः सुवर्ण-उपभोग-प्राधान्यम् अपि ७०-दशक-उत्तर-पीढीयाः अपेक्षया अधिका अस्ति
प्रवृत्तिः - प्राचीनसुवर्णं ठोससुवर्णं च अधिकाधिकं लोकप्रियं भवति
अनेकसुवर्णभण्डारेषु संवाददाता दृष्टवान् यत् "पुराणकालीनसुवर्णम्" भण्डारस्य C स्थानं धारयति प्राचीनविधिभिः निर्मितं १०० युआन्/ग्रामात् अधिकं भवति, केचन १६० युआन्/ग्रामपर्यन्तं अधिकं भवति । उत्कीर्णनम्, बुनाई, मुद्गरः, फिलिग्रीजडनम् इत्यादीनां पारम्परिकशिल्पानां आशीर्वादेन "प्राचीनः सुवर्णः" साधारणसुवर्णस्य आभूषणानाम् अपेक्षया अधिकं गुरुतरं सरलतरं च बनावटं प्रस्तुतं करोति
"सुवर्णस्य प्राचीनपद्धतिः अधिका सांस्कृतिकविरासतां धारयति, महती च अस्ति। इयं महती अस्ति।" to choose three pieces of gold ते एकस्मिन् समये तत् पश्यन्ति स्म।
“राष्ट्रीयप्रवृत्तेः उदयः प्राचीनसुवर्णस्य आभूषणस्य लोकप्रियतायाः मुख्यः चालकः कारकः अस्ति।” 74% between 2019 and 2022. , सम्बन्धित उपभोगः 335% वर्धितः। अस्याः पृष्ठभूमितः सुवर्ण-आभूषण-उद्योगेन प्राचीन-सुवर्ण-उत्पादाः विकसिताः ये प्राचीन-सुवर्ण-निक्षेपण-प्रक्रियायाः उपरि बलं ददति, राष्ट्रिय-शैली च सन्ति, ये युवानां उपभोक्तृणां मध्ये अधिकाधिकं लोकप्रियाः सन्ति
युवानां उपभोक्तृणां "उत्कृष्टतायाः" माङ्गं जब्धस्य अतिरिक्तं, अनेके सुवर्णब्राण्ड्-संस्थाः युवानां IP-प्रेमम् अपि "गृहीताः" सन्ति । ली यी इत्यनेन परिचयः कृतः यत्, “सर्वस्य सह-ब्राण्ड्-करणस्य उन्मादेन सह अस्माकं ब्राण्ड्-संस्थायाः सहकार्यं कृत्वा सीमित-संस्करणस्य आरम्भः कृतः सुवर्णे काम्यप्रतिमानं, मयूरप्रतिमानं, दाडिमप्रतिमानं इत्यादीनां उत्कीर्णनार्थं प्रयुज्यन्ते ” इति ।
संवाददाता अवलोकितवान् यत् विभिन्नेषु सुवर्णब्राण्ड्-भण्डारेषु कठिनशुद्धसुवर्णस्य उत्पादाः उदयमानतारकाः अभवन् । अस्य प्रकारस्य शुद्धसुवर्णस्य उत्पादानाम् उच्चकठोरता तेषां उत्पादनिर्माणे अधिकं लचीलतां जनयति, येन विभिन्नैः अभिनवफैशनशैल्याः युवानां उपभोक्तृसमूहानां आकर्षणं भवति
"सुखदः उपभोगः क्रमेण उपभोक्तृणां सुवर्णस्य आभूषणं क्रेतुं प्रथमाङ्कस्य कारणं जातम्। जेनरेशन जेड् इत्यस्य अधिकाधिकाः महिलाग्राहकाः कठोरशुद्धसुवर्णस्य आभूषणं चयनं कर्तुं आरभन्ते विद्युतरूपणम् is more wear-resistant इदं क्षतिग्रस्तं, विकृतं, खरचनं वा सुलभं नास्ति, रत्नैः सह सेट् कर्तुं सुकरं भवति, कृशतरं वा खोटं वा कर्तुं शक्यते, कान्तिः सुदृढा भवति, दीर्घकालं यावत् चञ्चलं सुवर्णवर्णं स्थापयितुं शक्नोति
स्मरणम् : निवेशार्थं कदापि सुवर्णस्य आभूषणस्य उपयोगं न कुर्वन्तु
साक्षात्कारात् संवाददाता ज्ञातवान् यत् यदा युवानः सुवर्णं क्रीणन्ति तदा ते न केवलं "भावनात्मकं मूल्यं" तृप्तयन्ति, अपितु तस्य मूल्यं निर्वाहयितुम्, वर्धयितुं च आशां कुर्वन्ति। "सुवर्णक्रयणे कौशलं नास्ति, सर्वं पूर्वमेव क्रयणे एव निर्भरं भवति।" अस्मिन् विषये व्यावसायिकाः किं चिन्तयन्ति ?
सुवर्णमूल्यानां दृष्टिकोणं दृष्ट्वा डीबीएस समूहस्य विश्लेषकः वु जुन्योङ्गः सुवर्णस्य १२ मासस्य लक्ष्यमूल्यं प्रति औंसं २५०० अमेरिकीडॉलर् यावत् वर्धितवान्, यत् पूर्वपूर्वसूचनापेक्षया २५० अमेरिकीडॉलर् अधिकम् अस्ति सिटीबैङ्क् इत्यनेन उक्तं यत् २०२५ तमे वर्षे सुवर्णस्य मूल्यं प्रति औंसं २७०० तः ३००० अमेरिकीडॉलर् यावत् अधिकं भविष्यति इति अपेक्षा अस्ति। एतेषां पूर्वानुमानानाम् पृष्ठतः तर्कः अस्ति यत् केन्द्रीयबैङ्कस्य सुवर्णक्रयणमागधायां निरन्तरं वृद्धिः खानिप्रदायस्य अधिकांशं भागं धारयति, सुवर्णमूल्यानां वर्धनस्य मुख्यं चालकं च अभवत्
राज्यस्वामित्वयुक्तस्य बैंकस्य बहुमूल्यधातुव्यापारस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सुवर्णक्रयणकाले निवेशस्य बहुमूल्यधातुनां उपभोगस्य च बहुमूल्यधातुषु भेदः करणीयः यदि मुख्यं उद्देश्यं मूल्यं योजयितुं मूल्यं च संरक्षितुं भवति तर्हि अनुशंसितम् साधारणसुवर्णपट्टिकाः क्रेतुं वा बैंकनिक्षेपं क्रेतुं वा चयनं कुर्वन्तु। सुवर्णस्य आभूषणं उपभोक्तृणां बहुमूल्यं धातुः अस्ति यत् प्रतिग्रामं सुवर्णस्य मूल्यं प्रायः अधिकं भवति, अतिरिक्तं शिल्पशुल्कं च गृह्यते । अतः निवेशार्थं सुवर्णस्य आभूषणस्य उपयोगं न कुर्वन्तु तदतिरिक्तं प्रवृत्तीनां विषये अन्धं न अनुसरणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया