समाचारं

अमेरिकीमाध्यमाः : “एकः आकारः सर्वेषां कृते उपयुक्तः” इति वस्त्राणि युवानः विभजन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र स्रोत दृश्य चीन
चीनदेशे नूतनस्य कोरोनावायरसस्य संकलनम्
अमेरिकी "वालस्ट्रीट् जर्नल्" इत्यस्य अनुसारं "एकः आकारः सर्वेषां कृते" इति नौटंकीयुक्ताः वस्त्रब्राण्ड्-समूहाः युवानां मध्ये लोकप्रियाः भवन्ति, ते च "स्लिम्-बालिकानां" कृते अनन्य-ब्राण्ड्-रूपेण गण्यन्ते
"एकः आकारः सर्वेषां कृते उपयुक्तः" इति वस्त्रं प्रायः मूलभूतं किफायती च भवति । युवानां मध्ये अत्यन्तं लोकप्रियं भवति चेदपि बहुधा विवादः अपि उत्पन्नः अस्ति । ब्राण्ड् इत्यस्य फैशन-बोधं प्रकाशयितुं एतादृशानां वस्त्र-ब्राण्ड्-विक्रेतारः अधिकांशः "सुडौ-गोराः" सन्ति, ये "युवानां मध्ये गलत-प्रवृत्तेः अग्रणीः" इति मन्यन्ते
वालस्ट्रीट् जर्नल् इति पत्रिकायां दर्शितं यत् एकआकारं सर्वेषां कृते उपयुक्तं वस्त्रं सर्वेषां धारयितुं न शक्यते, येन युवानः तस्य विषये अधिकं आकृष्टाः भवन्ति । तत् धारयित्वा ते कृशसमूहस्य सदस्याः भवन्ति इति जनाः मन्यन्ते ।
राचेल् फ्रैड्किन् अमेरिकादेशस्य न्यूजर्सी-नगरस्य षष्ठश्रेणीयाः छात्रा अस्ति । सा अवदत् यत् एकआकारं सर्वेषां कृते उपयुक्तं वस्त्रं धारयितुं शक्नुवन्त्याः अर्थः अस्ति यत् भवन्तः सहपाठिषु "रुचिकरः लोकप्रियः च व्यक्तिः" भवन्ति, सर्वे च भवता सह मित्रतां कर्तुम् इच्छन्ति
अमेरिकादेशस्य टेनेसी-नगरस्य उच्चविद्यालयस्य छात्रः एलेक्स् फ्रैङ्क् कुत्रापि न गच्छति, सः सर्वदा स्थानीय-"एक-आकार-सर्व-उपयोग्य"-ब्राण्ड्-भण्डारं गच्छति । इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरात् पुर्तगाल-देशस्य लिस्बन्-नगरं यावत् सा अनेकेषु नगरेषु “एक-आकार-सर्वस्य” ब्राण्ड्-भण्डारेषु स्वपदचिह्नानि त्यक्तवती अस्ति । फ्रैङ्कस्य दृष्ट्या एतादृशाः ब्राण्ड् "कतिपयेषु वस्त्रब्राण्ड्षु अन्यतमः यः प्रियतां, फैशनं, किफायतीत्वं च संयोजयति" ।
२० वर्षीयः चिनोन्ये अलिलोनुः अमेरिकादेशस्य पेन्सिल्वेनियाविश्वविद्यालये छात्रः अस्ति । मध्यविद्यालये एव सा "एक-आकार-सर्वस्य" वस्त्र-भण्डारे शॉपिङ्गं कर्तुम् इच्छति स्म, परन्तु तत्रत्याः वस्त्राणि तस्याः कृते न उपयुज्यन्ते इति क्रमेण सा आविष्कृतवती
"मया वजनं न्यूनीकर्तुं चिन्तितम्, परन्तु तदा अहं अवगच्छामि यत् सः मूर्खतापूर्णः विचारः अस्ति" इति अल्लीलोनुः अवदत् ।
वालस्ट्रीट् जर्नल् इत्यनेन दर्शितं यत् ये वस्त्रब्राण्ड् "एकः आकारः सर्वेषां कृते उपयुक्तः" इति विपणनसाधनरूपेण उपयुञ्जते, तेषु अन्येभ्यः वस्त्रब्राण्ड्भ्यः भिन्नाः व्यापारसंकल्पनाः सन्ति । उत्तरार्द्धाः उपभोक्तृभ्यः विविधानि आकारविकल्पानि प्रदातुं इच्छन्ति, केचन "जातीयरूपेण विविधाः, शरीरविविधाः" आदर्शाः अपि उपयुञ्जते । परन्तु अस्य कारणात् तेषां काश्चन समस्याः अपि सन्ति यथा अधिकांशग्राहकाः यत् मध्यमप्रमाणस्य वस्त्रस्य आपूर्तिं इच्छन्ति तस्य आपूर्तिः अल्पा भवति, यदा तु अतिरिक्त-बृहत्-अति-लघु-आकारस्य वस्त्रस्य आपूर्तिः बहुमात्रायां भवति
वालस्ट्रीट् जर्नल् इत्यनेन सूचितं यत् "सीमित-आकार-चयनम्" "एक-आकार-सर्व-अनुकूल-" ब्राण्ड्-भ्यः अधिकं प्रतिस्पर्धात्मकं लाभं दातुं शक्नोति: वस्त्राणां आकारः यथा लघुः भवति, तत् निर्मातुं न्यूनानि सामग्रीनि आवश्यकानि भवन्ति, यत् अधिकं अनुकूलम् अस्ति आर्थिकदक्षतायां सुधारं कुर्वन्। परन्तु एतादृशाः ब्राण्ड्-संस्थाः प्रायः स्वप्रचारेषु एतस्य उल्लेखं न कुर्वन्ति, अपितु "फैशन-वृत्तेः" विषये कोलाहलं कुर्वन्ति ।
केचन मन्यन्ते यत् "एक-आकार-सर्व-अनुकूल-" ब्राण्ड्-समूहस्य मॉडल्, प्रायः टी-शर्ट्, टाइट् टैंक-टॉप्, स्वेटर-जीन्स-धारिणः गोरा-किशोराः, स्वसमवयस्कानाम् कृते गलत-आभासं ददति
वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं केचन “एक-आकारस्य” वस्त्र-ब्राण्ड्-संस्थाः “विशिष्टस्य श्वेतवर्णीयायाः किशोरीयाः रूपस्य सङ्गतिं न कुर्वन्ति” इति कारणेन कर्मचारिणः निष्कासितवन्तः । केचन पूर्वकर्मचारिणः पुष्टिं कृतवन्तः यत् एतादृशैः ब्राण्ड्-द्वारा नियुक्तिः "आवेदकस्य रूपेण अंशतः निर्भरं भवति" । परन्तु एतादृशी आलोचना “एक-आकार-सर्व-अनुकूल-” वस्त्र-ब्राण्ड्-समूहानां लक्ष्य-दर्शकानां कृते आकर्षणं कदापि दुर्बलं कर्तुं न शक्नोति ।
"मम सर्वे मित्राणि विद्यालयं प्रति 'एक आकारस्य' ब्राण्ड् धारयन्ति। एतत् स्थितिचिह्नम् अस्ति" इति १७ वर्षीयः अन्ना सेकुला अवदत्।
१४ वर्षीयः मीरा पटेलः अमेरिकादेशस्य मिनेसोटा-नगरे निवसति । प्रायः सर्वाणि मित्राणि "एकप्रमाणस्य" वस्त्रं धारयन्तः दृष्ट्वा सा अपि तथैव कर्तुं दबावं अनुभवति स्म । पटेलस्य माता “एकप्रमाणस्य” वस्त्रं न रोचते, यतः सा युवानां कृते “नकारात्मकशरीरसम्बद्धान् सन्देशान्” प्रेषयति इति मन्यते, परन्तु तस्याः कृते स्वपुत्र्याः मनः परिवर्तयितुं कठिनम् अस्ति
"मम कन्या च अहं च एकं सम्झौतां कृतवन्तौ यत् यदा सा मुक्त-आकारस्य वस्त्र-भण्डारेषु धनं व्यययति तदा सा केवलं स्वस्य अर्जितं धनं एव व्ययितुं शक्नोति, न तु मया अर्जितं धनम्" इति पटेलस्य माता अवदत्
जनमतस्य दबावेन केचन "एक आकारस्य" वस्त्रब्राण्ड् अधिकानि आकाराणि प्रदातुं प्रयतन्ते, येन असन्तुष्टिः उत्पन्ना ।
१८ वर्षीयः मिया ग्रिग्स् क्षुद्रः अस्ति । सा सामाजिकमाध्यमेषु अवदत् यत् तस्याः शरीरस्य अनुरूपं वस्त्रं प्राप्तुं कठिनम् अस्ति। तस्याः मते यतः "प्लस्-साइज" बालिकानां शरीरस्य अनुकूलं वस्त्रब्राण्ड् भवितुम् अर्हति, "सरासरी-आकारस्य" बालिकानां शरीरस्य अनुकूलं वस्त्रब्राण्ड् अपि भवितुम् अर्हति
"अहं जानामि यत् 'एक-आकारस्य' ब्राण्ड्-समूहाः विवादास्पदाः सन्ति यतोहि तेषां कृते सीमितवस्त्र-आकाराः प्रदत्ताः सन्ति, परन्तु मम विश्वासः अस्ति यत् सर्वेषां आकारानां आवश्यकतानां च महिलानां अधिकारः अस्ति यत् तेभ्यः अनुकूलानि वस्त्राणि क्रीतुम्, तेभ्यः आत्मविश्वासं च आनयन्ति" इति ग्रिग्स् अवदत्
वालस्ट्रीट् जर्नल् इति पत्रिकायां दर्शितं यत् युवानः बाह्यमूल्यांकनैः सहजतया प्रभाविताः भवन्ति । केचन बालिकाः स्वशरीरस्य नकारात्मकप्रतिमाः विकसयन्ति यतोहि ते “एकः आकारः सर्वेषां कृते उपयुक्तः” इति न उपयुज्यन्ते ।
१५ वर्षीयायाः क्लेर् राएल इत्यस्याः वजनं न्यूनीकृतम् यतः सा "एक-आकारस्य सर्वेषां कृते उपयुक्तः" इति वस्त्रेषु न उपयुज्यते स्म, येन आहारविकारः जातः । "एतानि वस्त्राणि धारयितुं न अर्हति इव अहं अनुभवामि स्म।"
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया