समाचारं

यूरोपीयसङ्घस्य नियामकदबावस्य सम्मुखे एप्पल् पुनः एकवारं एप् स्टोर् शर्ताः समायोजयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य स्थानीयसमये अगस्तमासस्य ८ दिनाङ्के एप्पल्-संस्थायाः यूरोपीयसङ्घस्य एप्-स्टोर्-नियमेषु परिवर्तनं घोषितम् । यूरोपीयसङ्घस्य डिजिटल मार्केट् एक्ट् इत्यस्य नियामकदबावस्य सामनां कुर्वन् एप्पल् इत्यनेन अस्मिन् वर्षे यूरोपीयसङ्घस्य व्यावसायिकशर्ताः अनेकवारं परिवर्तिताः।
एप्पल् इत्यनेन अस्मिन् समये घोषितं यत् अस्मिन् शरदऋतौ अद्यतनशर्ताः प्रारभ्यते, ये एप्लिकेशनविकासकानाम् कृते प्रवर्तन्ते ये EU App Store storefront इत्यत्र StoreKit बाह्यक्रयणलिङ्कानां उपयोगं कर्तुं शक्नुवन्ति। नवीनशर्तानाम् अन्तर्गतं विकासकाः एप् स्टोरतः बहिः ग्राहकैः सह संवादं कर्तुं प्रचारं च कर्तुं शक्नुवन्ति, विकासकाः उपयोक्तृभ्यः स्वपसन्दस्य क्रयचैनलस्य मार्गदर्शनं कर्तुं शक्नुवन्ति, भवेत् तत् अन्ये एप् स्टोर्स्, वेबसाइट् वा अन्ये एप्लिकेशन्स् वा। विकासकाः एप्-अन्तर्गत-प्रस्ताव-सम्बद्धानि प्रचार-प्रचाराणि अपि डिजाइनं कर्तुं शक्नुवन्ति, यत्र सदस्यता-मूल्यानां वा एप्-मध्ये उपलब्धानां अन्य-प्रस्तावानां वा सूचनाः सन्ति ।
"(एते समायोजनानि) जूनमासे यूरोपीयआयोगस्य घोषणायाः प्रतिक्रियारूपेण सन्ति। डिजिटलबाजारकानूनस्य प्रतिक्रियारूपेण वयं एतानि अनुपालनसम्बद्धानि समायोजनानि कृतवन्तः" इति एप्पल् अवदत्।
अस्मिन् वर्षे जूनमासे यूरोपीय-आयोगेन घोषितं यत् प्रारम्भिकनिर्णयानन्तरं एप्पल्-संस्थायाः एप्-स्टोर्-नियमैः एप्-विकासकाः उपभोक्तृभ्यः स्वस्य एप्-स्टोर्-व्यतिरिक्त-क्रयण-विधि-प्रयोगाय मार्गदर्शनं कर्तुं, उपयोक्तृभ्यः एतान् प्रस्तावान् चयनं कर्तुं मार्गदर्शनं कर्तुं च निवारिताः, येन डिजिटल-विपण्य-अधिनियमस्य उल्लङ्घनम् अभवत् यदि विकासकाः उपभोक्तृणां क्रयणार्थं अन्यस्थानेषु मार्गदर्शनं कर्तुम् इच्छन्ति तर्हि एप्पल् बाह्यलिङ्कानां अनुमतिं ददाति विकासकाः एप् मध्ये बाह्यलिङ्कानि योजयितुं शक्नुवन्ति, परन्तु बाह्यलिङ्कानि केषाञ्चन प्रतिबन्धानां अधीनाः सन्ति, येन विकासकानां संचारः प्रचारः च अन्यचैनेल्-माध्यमेन प्रभावितः भवति यदि अन्ततः एप्पल्-विरुद्धे उपर्युक्ताः आरोपाः निर्णीताः भवन्ति तर्हि एप्पल्-संस्थायाः वैश्विकवार्षिक-आयस्य १०% दण्डः भवितुम् अर्हति ।
तस्मिन् समये यूरोपीय-आयोगस्य घोषणायाम् अपि उक्तं यत् एप्पल्-द्वारा स्थापिते "कोर-प्रौद्योगिकीशुल्के" एप्पल्-उपयोक्तृणां कृते आईफोन्-मध्ये तृतीयपक्षीय-एप्-भण्डारस्य उपयोगाय अनेकानि पदानि प्रक्रियाश्च नूतन-अनुपालन-अनुसन्धानं प्रारभ्यते इति
गतवर्षे डिजिटल मार्केट्स् एक्ट् इत्यस्य अनुसारं यूरोपीयसङ्घः एतेषां कम्पनीनां पर्यवेक्षणे ध्यानं दातुं अल्फाबेट्, अमेजन, एप्पल्, बाइटडान्स्, मेटा, माइक्रोसॉफ्ट इत्यादीनां षट् कम्पनीनां नाम "द्वारपालाः" इति निर्दिष्टवान् अस्मिन् वर्षे मार्चमासे "डिजिटल मार्केट् एक्ट्" आधिकारिकतया प्रभावी अभवत् । नियामकदबावस्य सम्मुखे अस्मिन् वर्षे एप्पल् इत्यनेन यूरोपीयसङ्घस्य एप् स्टोर् नियमानाम् समायोजनं प्रथमवारं न कृतम्।
अस्मिन् वर्षे जनवरीमासे एप्पल् इत्यनेन यूरोपीयसङ्घस्य iOS, App Store इत्यादिषु प्रमुखानि अद्यतनानि घोषितानि, येन उपयोक्तारः App Store इत्यस्मात् बहिः सॉफ्टवेयरं डाउनलोड् कर्तुं शक्नुवन्ति, नूतनाः व्यापारिकशर्ताः च प्रदत्ताः शर्तानाम् अनुसारं यूरोपीयसङ्घदेशे iOS Apps इत्यस्य नूतनव्यापारशर्तेषु त्रीणि तत्त्वानि सन्ति ।
एतेषु त्रयेषु तत्त्वेषु प्रथमं नियन्त्रणशुल्कं न्यूनीकर्तुं चयनं भवति, अर्थात् एप् स्टोरद्वारा विमोचितानाम् iOS एप्स् कृते डिजिटलवस्तूनाम् सेवाव्यवहारस्य च कृते दत्तं नियन्त्रणशुल्कं 10% यावत् न्यूनीकरोति (अधिकांशविकासकानाम् सदस्यतायाः च अनन्तरं प्रयोज्यम् प्रथमवर्षम्) अथवा १७% % । द्वितीयं भवति यत् एप् स्टोर् मार्गेण निर्गतस्य iOS एप्स् कृते अतिरिक्तं 3% हैंडलिंग् शुल्कं दत्त्वा भवान् एप् स्टोर् इत्यस्य पेमेण्ट् प्रोसेसिंग् फंक्शन् उपयोक्तुं शक्नोति। विकासकाः स्वस्य एप्स-अन्तर्गतं भुगतान-प्रदातृणां उपयोगं कुर्वन्ति अथवा भुगतान-प्रक्रियायै लिङ्क्-माध्यमेन उपयोक्तृन् स्व-जालस्थलेषु निर्देशयन्ति, एप्पल्-सङ्घस्य कृते कोऽपि अतिरिक्त-व्ययः न भवति । तृतीयः कोर-प्रौद्योगिकी-उपयोगशुल्कः अस्ति, एप् स्टोर् अथवा अन्येषां एप् मार्केट्-माध्यमेन निर्गतस्य iOS App इत्यस्य १० लक्षाधिकं संस्थापनं कृत्वा प्रतिवर्षं प्रत्येकं प्रथम-स्थापनार्थं 0.50 यूरो दातव्यम्।
“एप्पल् टैक्स” इत्यस्य इतिहासे अपि एषः बृहत्तमः “स्लाइड्” अस्ति । “एप्पल् टैक्स” इति एप्पल्-संस्थायाः एप् स्टोर्-मध्ये डिजिटल-सामग्री-उपभोगस्य कृते गृहीतः आयोगः । तस्य विपरीतम् चीनदेशं उदाहरणरूपेण गृहीत्वा चीनस्य “मानक-उद्यमानां” कृते एप्पल्-कम्पन्योः कर-दरः ३०% अस्ति, लघु-उद्यमानां कृते कर-दरः १५% अस्ति
संगीतप्रवाहमाध्यमेन Spotify इति शिकायतया तदनन्तरं यूरोपीयसङ्घेन न्यासविरोधी अन्वेषणं प्रारब्धस्य अनन्तरं एप्पल् इत्यनेन अस्मिन् वर्षे मार्चमासे यूरोपीयसङ्घतः महत् दण्डः प्राप्तः Spotify विरुद्धं शिकायतया "Apple tax" इत्यनेन सह अपि सम्बद्धा अस्ति । यूरोपीय-आयोगेन मार्च-मासे घोषितं यत् एप्पल्-कम्पनीं १.८ अर्ब-यूरो-अधिकं दण्डं दत्तवान् । यूरोपीय-आयोगेन उक्तं यत् एप्पल्-कम्पनी iOS कृते संगीत-प्रवाह-एप्स-वितरण-विपण्ये स्वस्य प्रबल-स्थानस्य दुरुपयोगं कृतवान् ।
विश्वस्य अन्येषु भागेषु अपि एप्पल् इत्यस्य एप् स्टोर् नियमाः अन्तिमेषु वर्षेषु शिथिलतायाः परिवर्तनस्य वा लक्षणं दर्शितवन्तः । यूरोपीयसङ्घस्य बहिः एप्पल्-संस्थायाः अधिकांशः सम्झौताः आयोगस्य महत्त्वपूर्णं न्यूनीकरणं न भवति, अपितु कतिपयेषु शर्तौ तृतीयपक्षस्य भुक्तिं उद्घाटयितुं सहमताः भवन्ति उदाहरणार्थं, २०२१ तमस्य वर्षस्य सितम्बरमासे एप्पल् जापान-निष्पक्षव्यापार-आयोगेन सह सम्झौतां कृतवान्, तथा च श्रव्य-दृश्य-पुस्तकानि, पत्रिकाः च एप्-इत्यस्य अन्तः वेबसाइट्-लिङ्कानि साझां कृत्वा एप्-अन्तर्गत-क्रयणद्वारा न अपितु वितरणार्थं पञ्जीकरणं कर्तुं शक्नोति तस्मिन् एव वर्षे दक्षिणकोरियादेशेन "दूरसञ्चारव्यापारकायदे" संशोधनं पारितम्, यत् एप्पल्-गुगल-योः कृते एप्-मध्ये तृतीयपक्षस्य भुगतानं पूर्णतया उद्घाटयितुं आवश्यकम् आसीत् ततः शीघ्रमेव एप्पल्-देशः दक्षिणकोरियादेशे आयोगस्य दरं २६% यावत् न्यूनीकृतवान्
चीनदेशे "विद्यमानविकासकाः येषां एप् इत्यस्य कुलराजस्वं पूर्वपञ्चाङ्गवर्षे १० लक्षं अमेरिकीडॉलरात् न्यूनम् आसीत् तथा च एप् स्टोर् इत्यत्र नवीनाः विकासकाः" ये प्रासंगिककार्यक्रमेषु भागं गृह्णन्ति, तेषां व्यतिरिक्तं राजस्वआयोगः १५% यावत् न्यूनीकृतः अस्ति circumstances, through the App अङ्कीयवस्तूनाम् सेवानां च विक्रयणस्य विषये द स्टोरस्य आयोगः ३०% अस्ति । सम्प्रति घरेलु “एप्पल् कर” दरस्य न्यूनतायाः लक्षणं नास्ति । अधुना एव एप्पल् Tencent तथा ​​ByteDance इत्येतयोः उपरि दबावं वर्धयति इति वार्ता अस्ति, येन विकासकाः उपयोक्तृभ्यः बाह्यभुगतानप्रणाल्याः मार्गदर्शनार्थं समानानि लूपहोल्स् इत्यस्य उपयोगं न कुर्वन्तु तथा च एप्पल् इत्यस्य आयोगं परिहरन्ति इति द्वयोः कम्पनीयोः सहकार्यं करणीयम्। परन्तु एप्पल्-संस्थायाः प्रभारी प्रासंगिकः व्यक्तिः अस्याः वार्तायाः प्रामाणिकतायाः विषये प्रेससमयपर्यन्तं संवाददातृभ्यः प्रतिक्रियां न दत्तवान् ।
नवीनतमवित्तीयप्रतिवेदनात् न्याय्यं चेत्, अस्मिन् वर्षे जूनमासे समाप्तस्य त्रैमासिकस्य एप्पल्-संस्थायाः सेवाव्यापारविक्रयः, एप् स्टोर् सहितः, १४.१% वर्धितः, २४.२ अरब अमेरिकी-डॉलर् यावत् अभवत्
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया