समाचारं

ताओबाओ-नगरस्य एकस्य सौन्दर्यव्यापारिणः पञ्जीकरणं विना आयातितप्रसाधनसामग्रीविक्रयणस्य कारणेन ७४.७ लक्षं युआन्-रूप्यकाणां दण्डः अभवत् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाजारविनियमनार्थं बीजिंगनगरप्रशासनस्य आधिकारिकजालस्थलस्य अनुसारं बीजिंगयुआन्बाओ यिमेईपरामर्शकम्पनी लिमिटेड् इत्यस्य आयातितप्रसाधनसामग्रीविक्रयणार्थं कुलम् ७.४७ मिलियनयुआनतः अधिकस्य कृते बीजिंगहैडियनजिल्लानगरनिरीक्षणब्यूरोद्वारा दण्डः कृतः, जप्तः च पञ्जीकरणं विना एकः निश्चितः ब्राण्ड्।
बीजिंगनगरपालनब्यूरो इत्यस्य आधिकारिकजालस्थले प्रकाशितः प्रशासनिकदण्डनिर्णयः दर्शयति यत् २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १४ दिनाङ्के बीजिंग-हैडियन-जिल्ला-नगरपालिका-निरीक्षण-ब्यूरो-इत्यस्मै चीनदेशस्य एकस्याः निश्चितस्य कम्पनीयाः सौन्दर्यप्रसाधन-एजेण्टस्य एकस्य निश्चितस्य ब्राण्डस्य प्रतिवेदनं प्राप्तम्, यत् बीजिंग-इत्यस्य प्रतिबिम्बं करोति Yuanbao Yimei Consulting Co., Ltd. " Taobao इत्यत्र उद्घाटितः "Yuanbao's Skin Care Sharing" इति भण्डारः एकस्य निश्चितस्य ब्राण्डस्य आयातितप्रसाधनसामग्रीविक्रयणं करोति यत् पञ्जीकरणं न कृतम् अस्ति।
३० नवम्बर् २०२३ दिनाङ्के हैडियनजिल्लानगरपालिकापरिवेक्षणब्यूरो ९२०५, ९ तलम्, पूर्वभवनं, नम्बर १५ पश्चिमे स्थितस्य बीजिंग युआनबाओ यिमेई परामर्शदातृकम्पनी लिमिटेडस्य व्यावसायिकपरिसरस्य ताओबाओ भण्डारगोदामस्य च स्थलनिरीक्षणं कृतवान् चौथा रिंग नॉर्थ रोड, हैडियन जिला। एकस्य निश्चितस्य ब्राण्डस्य १४ सौन्दर्यप्रसाधनस्य स्थले पञ्जीकरणं संरक्षणस्य च उपायाः कृताः ये सौन्दर्यप्रसाधनपञ्जीकरणयोग्यतां दातुं न शक्तवन्तः। निरीक्षणकाले प्रसाधनसामग्रीनिर्माणे प्रयुक्ताः कच्चामालः, पॅकेजिंगसामग्री, साधनानि, उपकरणानि च न प्राप्तानि ।
सत्यापनस्य अनन्तरं प्रकरणे बहुविधताओबाओ-भण्डारनामानि सन्ति यथा "युआनबाओ-स्किन-केयर-साझेदारी", "युआन्बाओ-स्किन-केयर-साझेदारी - प्रामाणिक-उत्पादः", "युआन्बाओ-स्किन-केयर-साझेदारी-मञ्जुश्री", इत्यादयः तथापि सर्वेषां ताओबाओ-भण्डार-सञ्चालकानां "आईडी" प्रकरणे सम्बद्धः "Youmianyao Fenglin" अस्ति, भण्डारस्य "ID" संख्या 131221870 अस्ति, ते समानः भण्डारः अस्ति। वास्तविकः संचालकः बीजिंग युआन्बाओ यिमेई परामर्शदातृकम्पनी लिमिटेड् अस्ति ।
पक्षैः दावितं यत् तत्र सम्बद्धाः केचन सौन्दर्यप्रसाधनाः सीमाशुल्केन जप्तस्य नीलामात् प्राप्ताः, तथा च तत्र प्रवृत्तानां सौन्दर्यप्रसाधनानाम् वैधानिकतां स्रोतः च सिद्धयितुं तदनुरूपसामग्रीः प्रदत्ताः परन्तु हैडियनजिल्लानगरपालिकापरिवेक्षणब्यूरो इत्यनेन तत्र सम्बद्धानां सौन्दर्यप्रसाधनानाम् दाखिलीकरणस्य पञ्जीकरणस्य वा सूचना न प्राप्ता। चीनदेशे आयातितप्रसाधनसामग्रीणां कस्यचित् ब्राण्डस्य एजेण्टः इति कम्पनीतः अन्वेषणं सत्यापनञ्च कृत्वा ज्ञातं यत् तत्र सम्बद्धानां कस्यापि सौन्दर्यप्रसाधनस्य आयातितप्रसाधनसामग्रीपञ्जीकरणं न प्राप्तम्।
अन्वेषणस्य सत्यापनस्य च अनन्तरं सम्बद्धाः पक्षाः "Taobao" भण्डारस्य "Yuanbao's Skin Care Sharing" (store ID: 131221870) इत्यस्य माध्यमेन एकस्य निश्चितस्य ब्राण्डस्य 14 अपञ्जीकृतसाधारणप्रसाधनसामग्री विक्रीतवन्तः, यस्य विक्रयराशिः RMB 989,782.63 आसीत् स्थलनिरीक्षणे कस्यचित् ब्राण्डस्य १४ अपञ्जीकृताः साधारणप्रसाधनसामग्रीः प्राप्ताः, यस्य समतुल्यराशिः ७६,७०३ आरएमबी आसीत् ।
"प्रसाधनसामग्रीणां पर्यवेक्षणप्रशासनविनियमानाम्" प्रासंगिकप्रावधानानाम् अनुसारं हैडियनजिल्लानगरपालिकापर्यवेक्षणब्यूरो इत्यनेन सम्बन्धितपक्षेभ्यः उपर्युक्तानि अवैधकार्यं सम्यक् कर्तुं आदेशः दत्तः, तथा च ६,३९८,९१३.७८ आरएमबी दण्डः, जब्धः इति निर्णयः कृतः अवैध आयः : ९८९,७८२.६३ युआन्, अवैधसम्पत्त्याः च जब्धः ।
द पेपर रिपोर्टर झू ज़ुआन् तथा प्रशिक्षु चेन् हाओयु
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया