समाचारं

"सैनिकाः" ये "बुद्धिमान्" "शूराः" च सन्ति, ते अस्मिन् अंकस्य स्थलसशस्त्ररोबोट्-इत्यस्य समीपं गच्छन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भूसशस्त्राः रोबोट् अग्रे गतवन्तः
■हौ रोंग हू टोंग झेंग चुआनहाओ
समाचारानुसारं अमेरिकी-समुद्रीसेना अद्यैव विशेष-सञ्चालन-कमाण्डाय नूतनं विजन-६० चतुष्पदं मानवरहितं भू-वाहनं प्रदत्तवती । रोबोट् राइफलेन, कृत्रिमबुद्धि-सञ्चालित-लक्ष्य-परिचय-प्रणाल्या च सुसज्जितः अस्ति, या शत्रु-लक्ष्यं चिन्तयितुं शक्नोति, मुख्यतया सैनिकानाम् पक्षतः सैन्यकार्यं कर्तुं च उपयुज्यते एतस्याः सूचनायाः प्रकटीकरणेन पुनः भूसशस्त्रस्य रोबोट्-विकासस्य विषये जनानां ध्यानं आकृष्टम् अस्ति ।
गतशताब्द्याः आरम्भे एव अनेकेषां विज्ञानकथाचलच्चित्रेषु विभिन्नप्रकारस्य सशस्त्ररोबोट्-प्रतिमानां निर्माणं कृतम् अस्ति
सूचनाप्रौद्योगिक्याः कृत्रिमबुद्धिप्रौद्योगिक्याः च विकासेन सशस्त्राः रोबोट्-पट्टिकाः पर्दातः यथार्थतां गतवन्तः, अधिकाधिक-अधिक-बुद्धि-युक्ताः, सशक्त-युद्धक्षेत्र-अनुकूलता-युक्ताः च अधिकाधिकाः सशस्त्र-रोबोट्-इत्येतत् क्रमेण मुक्ताः अभवन्, सैन्यमञ्चे च ते बहुधा प्रकटिताः
अतः सशस्त्र रोबोट् किमर्थं व्यापकं ध्यानं आकर्षयन्ति ? तस्य के लाभाः सन्ति, के के गुप्ताः संकटाः सन्ति ? भविष्येषु युद्धक्षेत्रेषु का भूमिकां कर्तुं शक्नोति ? अद्य वयं भूसशस्त्रं रोबोट् मुख्यनमूनारूपेण गृहीत्वा "प्रज्ञा" "शूर" च "सैनिकानाम्" समीपं गच्छामः ।
चतुष्पद रोबोट Vision60. फोटो सौजन्येन : याङ्ग मिंग
सेनायाः यात्रा—— २.
युद्धकर्मचारिणां कृते खतरनाकानि कार्याणि कुर्वन्तु
अथकं, बुद्धिमान्, सटीकं च रोबोट्-सहायकस्य भवितुं मनुष्याणां स्वप्नः एव आसीत् यदा ते उपकरणानां उपयोगं आरब्धवन्तः ।
१९४० तमे दशके नियतकार्यक्रमेषु स्मृतिनियन्त्रणेषु च अवलम्ब्य औद्योगिकव्यावहारिकसंशोधनेषु रोबोट्-इत्यस्य स्थापना आरब्धा । तस्मिन् समये एते रोबोट् केवलं सरलं "पिक्-अप एण्ड् पुट" क्रियाः एव कर्तुं शक्नुवन्ति स्म, भूयुद्धक्षेत्रस्य जटिल-आवश्यकतानां सामना कर्तुं कठिनम् आसीत्
२० वर्षाणाम् अनन्तरं एव "स्मृतिनियन्त्रणस्य स्थाने लघु इलेक्ट्रॉनिकसङ्गणकाः" इति प्रौद्योगिक्याः जन्मना रोबोट्-इत्यस्य मूलभूताः "भावना" समन्वयक्षमता च सम्भवति स्म
१९६६ तमे वर्षे अमेरिकी-नौसेनायाः रोबोट् "कोवो" इत्यनेन ७५० मीटर् गभीरतायां गोतां कृत्वा नष्टं हाइड्रोजन-बम्बं सफलतया प्राप्तम् । एषा सनसनीभूतघटना जनाः प्रथमवारं सैन्यक्षेत्रे रोबोट्-इत्यस्य सम्भाव्यं उपयोगमूल्यं द्रष्टुं शक्नुवन्ति स्म ।
तदनन्तरं विश्वस्य देशैः क्रमशः "सैन्य-वायु-अन्तरिक्ष-रोबोट्", "खतरनाक-पर्यावरण-कार्यकर्ता-रोबोट्", "मानवरहित-टोही-विमानाः" इत्यादयः विकसिताः, तेषां युद्धक्षेत्रस्य अनुप्रयोगेषु महती प्रगतिः अभवत् : वियतनाम-युद्धस्य समये अमेरिका-देशः तस्य उपयोगं कृतवान् रेलयानं चालयितुं परिवहनस्तम्भरूपेण कार्यं कर्तुं च सशस्त्र रोबोट् आतङ्कवादविरोधीकार्यक्रमेषु ब्रिटिशसेना बहुवारं कारबम्बस्य उन्मूलनार्थं सशस्त्ररोबोट् उपयुज्यते स्म।
परन्तु अस्मिन् काले रोबोट्-बुद्धेः स्तरः अद्यापि न्यूनः आसीत् । १९८० तमे दशके सङ्गणकप्रौद्योगिक्याः, कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन, विविधसंवेदकानां विस्फोटकविकासेन, उपयोगेन च "पूर्णाङ्गाः, स्पष्टाः कर्णनेत्राः, योग्यबुद्धिः च" युक्ताः सशस्त्राः रोबोट्-आदयः प्रादुर्भवितुं आरब्धाः
एते सशस्त्राः रोबोट् न केवलं भारी हस्तश्रमं कर्तुं शक्नुवन्ति, अपितु तेषां कतिपयानि विश्लेषणक्षमतानि, निर्णयक्षमता च सन्ति । ते न केवलं मानवशरीरस्य विविधगतिषु अनुकरणं कर्तुं शक्नुवन्ति, अपितु अधिकजटिलमानसिककार्यं कर्तुं शक्नुवन्ति । एतावता सैन्यसशस्त्ररोबोट्-विकासाय विभिन्नदेशानां उत्साहः निरन्तरं प्रज्वलितः अस्ति ।
एकविंशतिशतके प्रवेशानन्तरं सैन्यभूसशस्त्ररोबोट्-इत्यस्य बहवः श्रृङ्खलाः प्रफुल्लिताः सन्ति ।
अनेकदेशेषु सशस्त्ररोबोट् उन्नतकृत्रिमगुप्तचरमॉड्यूलैः, कमाण्ड-नियन्त्रण-मॉड्यूलैः च सुसज्जिताः सन्ति, येन चलसैनिकानाम् प्रत्यक्ष-उच्च-सटीक-अग्नि-समर्थनं प्रदातुं शक्यते, सैनिकानाम् रक्षणं, जीवितस्य च सुधारः भवति यथा, ब्रिटिश-मीरा-कम्पनीद्वारा विकसितं वाइकिङ्ग्-बहुउद्देशीयं भूमौ मानवरहितं वाहनम्, इजरायल्-देशस्य एल्बिट्-सिस्टम्स्-संस्थायाः विकसितं ROOK-मानवरहितं वाहनम्, अमेरिकन-जनरल्-डायनामिक्स-संस्थायाः विकसितं बहुउद्देशीयं सामरिकं मानवरहितं वाहनम् MUTT च भू-युद्धक्षेत्रे सैनिकानाम् स्थाने स्थातुं शक्नोति ., अन्वेषणं, टोही, खानिस्थापनं, विस्फोटकनिष्कासनं, समर्थनम् इत्यादीनि कार्याणि कुर्वन्ति।
संक्षेपेण, भविष्ये युद्धक्षेत्रे संकटस्य जटिलतायाः च अधिष्ठानस्य सम्भावनायाः सम्मुखे सशस्त्ररोबोट् अधिकखतरनाककार्यं कर्तुं युद्धकर्तृणां स्थाने स्थातुं शक्नुवन्ति, युद्धप्रभावशीलतायां महतीं सुधारं कर्तुं शक्नुवन्ति, मानवरहितस्य, बुद्धिमान्, उच्चस्य च दिशि युद्ध-एककानां नेतृत्वं कर्तुं शक्नुवन्ति -precision द्रुत विकास।
रूपसंरचना—— २.
न सर्वे सशस्त्राः रोबोट् मनुष्याः इव दृश्यन्ते
चलचित्रैः, दूरदर्शनैः, एनिमेशन-कार्यैः च प्रभाविताः बहवः जनाः एतादृशी धारणाम् अनुभवन्ति यत् भू-सशस्त्र-रोबोट्-इत्यस्य स्वरूपं मनुष्याणां सदृशं भवेत्
वस्तुतः रोबोट्-आकारः उपयोगस्य आवश्यकतानुसारं आकारितः भवति, अधिकांशः रोबोट् मनुष्याणां सदृशः न दृश्यते । विशेषतः सैन्यक्षेत्रे प्रयुक्ताः सशस्त्राः रोबोट्-आदयः तेषां रूपेण न्याय्यं चेत् ते स्मार्टकारः, मानवरहितः टङ्कः, विमानः वा तोपखण्डः, अथवा विषमः राक्षसः अपि भवितुम् अर्हन्ति
यद्यपि एतेषां विविधाकारस्य रोबोट्-समूहानां मनुष्याणां भौतिकसादृश्यं नास्ति तथापि तेषां बहवः संरचनाः कार्याणि च तेषां "अङ्गानाम्" रचनायाः दृष्ट्या मानवशरीरस्य सदृशानि सन्ति
यथा, "रोबोटिक बाहु" इति प्रचालनतन्त्रं गीयर्, लीवर, वर्कपीस् इत्यादिभिः सम्बद्धं भवति । इदं मानवबाहुवत् अस्ति यत् क्लैम्पं परिभ्रमितुं, मोचयितुं, आरामं कर्तुं, चिमटयितुं च शक्नोति। अस्याः प्रणाल्याः कार्यं कस्यचित् कार्यवस्तुनः ग्रहणं कृत्वा विशिष्टकार्यस्य अथवा युद्धस्य आवश्यकतानुसारं कार्यं कर्तुं करणीयम् ।
अन्यस्य उदाहरणस्य कृते मानवशरीरस्य अन्तः "तंत्रिकाजालस्य" समकक्षं रोबोट् सूचनासञ्चारप्रणाली मुख्यतया तारयुक्तैः रेडियोसञ्चारप्रणालीभिः, सोनारप्रणालीभिः, जलनियन्त्रणनलिकैः इत्यादिभिः निर्मितं भवति अस्याः प्रणाल्याः कार्यं संवेदकैः पर्यवेक्षकैः च प्राप्तानि विविधानि सूचनानि नियन्त्रणकेन्द्रे अपलोड् कर्तुं, ततः नियन्त्रणकेन्द्रेण निर्गताः विविधाः निर्देशाः निष्पादनार्थं विविधनिष्पादनसंस्थाभ्यः प्रसारयितुं च भवति
आदेश-नियन्त्रण-प्रणाली "मानवमस्तिष्कस्य" समकक्षम् अस्ति रोबोट् इत्यस्य क्रियाः।
परन्तु व्यावहारिकप्रयोगेषु जनानां कृते प्रत्येकं रोबोट् "पूर्णं" भवितुम् आवश्यकं नास्ति, सर्वाणि कार्याणि च सन्ति । प्रत्युत सैन्यक्रियाकलापानाम् आवश्यकतानुसारं सशस्त्ररोबोट्-इत्यस्य केषाञ्चन कार्याणां सुदृढीकरणार्थं प्रायः शोधकर्तारः अन्यकार्यं दुर्बलं कुर्वन्ति वा परित्यजन्ति वा सशस्त्ररोबोट्-मध्ये टोही-रोबोट्-युद्ध-रोबोट्-इत्येतत् उदाहरणरूपेण गृह्यताम् पूर्वम् मुख्यतया विविधैः टोही-उपकरणैः सुसज्जितम् अस्ति;
नाना कार्याणि—— २.
केवलं गुरुअग्निशक्त्या युद्धक्षेत्रमर्दनात् अधिकं
सीरियायुद्धे रूसीसेना प्रथमवारं "यूरेनस-९" इति रोबोट्-युद्धकम्पनीं प्रेषितवती यत् "मानवरहित-मानवरहित" मिश्रित-निर्माणस्य नूतनं युद्धविधिं स्वीकृत्य केवलं २० निमेषेषु उच्चभूमिं गृहीतवती .आधुनिकयुद्धे सशस्त्ररोबोट्-शक्तिं प्रदर्शयति ।
रूसदेशेन विकसितस्य मानवरहितस्य युद्धमञ्चस्य नूतनपीढीरूपेण "यूरेनस-९" इत्यस्य भारः १० टनतः अधिकः अस्ति तथा च मशीनगन, टङ्कविरोधी क्षेपणास्त्रैः, विमानविरोधी क्षेपणास्त्रैः अन्यैः शस्त्रैः च सुसज्जितः अस्ति, तस्य निवारणस्य क्षमता च अस्ति बहुविधधमकी। तस्मिन् एव काले संचालकः ३००० मीटर् दूरतः दूरतः नियन्त्रयितुं शक्नोति ।
"यूरेनस-९" इत्यादयः मानवरहिताः युद्धवाहन-रोबोट्-आदयः, ये पदाति-युद्ध-वाहनात् मानवरहित-बुद्धिमान्-रूपान्तरणद्वारा परिणमन्ति, तथा च, पारम्परिक-बख्र-वाहनानां लाभं यथा उग्र-अग्नि-शक्तिः, दृढ-संरक्षण-क्षमता च धारयन्ति, ते मानव-रहित-सङ्घटन-माध्यमेन मानव-रहित-वाहनानि अपि निर्मातुं शक्नुवन्ति .युद्धेन अथवा "मानव-रहित-मानव-रहित" मिश्रित-निर्माण-युद्ध-विधिः क्षतिं न्यूनीकरोति, युद्ध-दक्षतायां सुधारं करोति, युद्ध-व्ययस्य न्यूनीकरणं च करोति ।
तथैव वैज्ञानिकसंशोधकाः अन्येषां पारम्परिकशस्त्रमञ्चानां मानवरहितं बुद्धिमान् च परिवर्तनं कृतवन्तः, तस्य परिणामतः ड्रोन्, मानवरहिताः नौकाः, मानवरहिताः जलान्तरवाहनानि च अन्तिमेषु वर्षेषु सैन्यक्षेत्रे "तारकाः" अभवन् उत्पादाः, विशेषतः केचन रोबोट्, प्रत्यक्षतया विविधप्रकारस्य शस्त्रैः उपकरणैः च सुसज्जिताः भवितुम् अर्हन्ति, तथा च युद्धक्षेत्रस्य अग्निशक्तिमञ्चानां बुद्धिमान् उन्नयनं साक्षात्कर्तुं शक्नुवन्ति, यत् आधुनिकसैन्यप्रौद्योगिक्याः महत्त्वपूर्णा विकासदिशा अभवत्
सशस्त्ररोबोट्, नूतनप्रकारस्य युद्धबलस्य, भविष्यस्य युद्धक्षेत्रेषु असममितलाभानां आधारेण, अनेके देशाः स्वस्य रक्षारणनीतिषु एतादृशानां रोबोट्-अनुसन्धानस्य विकासस्य च तीव्रीकरणे, तदनुरूपयुद्धसंरचनासुधारस्य प्रवर्धनस्य च उपरि बलं दत्तवन्तः——
२००५ तमे वर्षे अमेरिकनकम्पनी बोस्टन् डायनामिक्स इत्यनेन चतुःपादयुक्तं रोबोट् "बिग् डॉग्" इति विकसितम् । प्रायः १५० किलोग्रामभारं वहन् "बृहत्कुक्कुरः" पशूनां चालनस्य अनुकरणं कृत्वा विषममार्गेषु स्थिररूपेण गन्तुं शक्नोति, सैनिकानाम् कृते रसदस्य, परिवहनस्य च भारं न्यूनीकरोति "स्पॉट्" रोबोट्, तदनन्तरं संयुक्तराज्ये प्रक्षेपणं कृतं तत्सदृशं उत्पादं 3.0 संस्करणं प्रति अद्यतनं कृतम् अस्ति, एतत् न केवलं सोपानं आरोहयितुं, वस्तुनि ग्रहीतुं, द्वारं उद्घाटयितुं धावितुं च शक्नोति, अपितु सुनिश्चित्य बाधानां सम्मुखीभवति सति गतिशीलरूपेण मार्गस्य योजनां कर्तुं शक्नोति सुचारु प्रगतिः।
२०२१ तमे वर्षे रूसीसैन्येन "मार्कर" रोबोट् इत्यस्य द्विसप्ताहात्मकं रक्षकसेवापरीक्षणं कृतम् । "मार्कर" रोबोट् एकं ट्रैकयुक्तं वा चक्रयुक्तं युद्धवाहनं अस्ति यत् लक्ष्यविज्ञापकैः, तापसंवेदकैः, अवरक्तकैमराभिः च सुसज्जितम् अस्ति अन्ये च मानवसदृशाः संज्ञानात्मकक्षमता। रूसीसैन्यपरीक्षाफलेन अतीव सन्तुष्टा अस्ति तथा च रूसीसुरक्षासंस्थासु प्रक्षेपणस्थलादिराष्ट्रीयसुविधानां रक्षणार्थं "मार्कर" रोबोट् इत्यस्य उपयोगं कर्तुं योजनां करोति।
खानिपरिचयस्य, विस्फोटकनिष्कासनस्य च क्षेत्रे सैनिकानाम् स्थाने सशस्त्राः रोबोट्-इत्येतत् स्थलबाणानां उन्मूलनं विस्फोटनं च कर्तुं शक्नुवन्ति । यथा, रूसदेशेन विकसितः "यूरेनस-६" बहुकार्यात्मकः खानि-निष्कासन-रोबोट्, इजरायल्-देशेन विकसितः "आयरन-क्लैम्प"-विस्फोटक-निष्कासन-रोबोट्, जापान-देशेन विकसितः "धूमकेतु-२"-खान-शुद्धिकरण-रोबोट् च सर्वेषां पारम्परिक-तुलने लघुः आकारः अस्ति mine-clearing equipment.
तदनन्तरं विकासः—— २.
कठिनतमा समस्या तान्त्रिकस्तरस्य नास्ति
भविष्ये नूतनानि युद्धक्षेत्राणि उद्घाटयितुं भूसशस्त्ररोबोट्-इत्यस्य उपयोगं कर्तुं बहवः देशाः अपेक्षन्ते तथापि सम्प्रति सशस्त्र-रोबोट्-इत्यस्य कृते युद्ध-मिशन-कार्यं कर्तुं मानव-सैनिकानाम् पूर्णतया स्थाने वा सहायतां कर्तुं वा बहवः आव्हानाः अग्रे सन्ति
अत्यन्तं प्रत्यक्षं आव्हानं तकनीकीस्तरात् आगच्छति।
सशस्त्र रोबोट् सामान्यतया अनुसन्धानविकासपदे भवन्ति, विभिन्नैः देशैः प्रदर्शितानां रोबोट्-समूहानां वास्तविकयुद्धे परीक्षणं न कृतम्, अथवा युद्धक्षेत्रे तेषां प्रदर्शनं तेषां अनुमानितक्षमतायाः दूरम् अस्ति यथा, यदा अमेरिकनः "बृहत् कुक्कुरः" रोबोट् कार्यं करोति तदा तस्य पेट्रोल-इञ्जिनस्य शब्दः कर्णमूर्च्छितः भवति, ततः परं सुधारितः "LS3" रोबोट् अपि कोलाहलसमस्यायाः समाधानं न कृतवान्, विशेषभूभागैः गन्तुं न शक्नोति यथा पर्वतसानुः, कूर्चा च । यतो हि कृत्रिमबुद्धिप्रौद्योगिकी पर्याप्तं परिपक्वा नास्ति, अद्यापि सामान्यतया सशस्त्ररोबोट्-इत्यस्य युद्ध-अभिप्रायस्य अवगमने, मिशन-मार्गस्य योजनायां, स्वयमेव दोषाणां निवारणे च न्यूनताः सन्ति
परन्तु सशस्त्ररोबोट्-इत्यस्य बृहत्-प्रमाणेन अनुप्रयोगाय तान्त्रिक-विषयाः सर्वाधिकं महत्त्वपूर्णाः विषयाः न सन्ति । तदनन्तरं तस्य विकासे एकः विशालः नैतिकः विषयः अस्ति - घातकशस्त्रैः सुसज्जितानां बुद्धिमान् रोबोट्-भ्यः पूर्णस्वायत्त-गोलीकाण्ड-अधिकारः प्रदत्तः भवेत् वा इति
"यूरेनस-९" इत्यस्य परिकल्पनातः वयं द्रष्टुं शक्नुमः यत् रोबोट् इत्यस्य अत्यन्तं महत्त्वपूर्णः शस्त्रप्रहारस्य अधिकारः संचालकस्य कृते एव सीमितः अस्ति । एतत् तान्त्रिकस्तरेन समर्थितं न भवति, परन्तु यदि रोबोट् इत्यस्मै गोलीकाण्डस्य अनुमतिः प्रदत्ता भवति तर्हि बन्दुकं गोलाबारूदं च वहन् रोबोट् अस्माकं स्वसैनिकानाम् आक्रमणं कर्तुं शक्नोति वा? किं भावः सहानुभूतिः च विना सशस्त्राः रोबोट् वैद्यानां, क्षतिग्रस्तानां, नागरिकानां च परिचयं, भेदं च कर्तुं शक्नुवन्ति? एषा मुद्दामाला अवश्यमेव विचारणीया। पूर्वानुमानं भवति यत् बृहत् आँकडा, कृत्रिमबुद्धिः, सशस्त्ररोबोट् इत्यादीनां प्रौद्योगिकीनां तीव्रविकासेन युद्धे रोबोट्-प्रयोगः कथं करणीयः इति रोबोट्-प्रौद्योगिक्याः अपेक्षया अधिकः जटिलः विषयः भविष्यति
परन्तु तस्य परमभूमिका केवलं मनुष्यैः एव निर्धारयितुं शक्यते यत् सशस्त्ररोबोट् सहितं बुद्धिमान् शस्त्रप्रणालीनां कृते "युद्धशक्तेः" चिप्स् योजयितुं एषा अपि आवश्यकी पूर्वापेक्षा अस्ति ।
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्
प्रतिवेदन/प्रतिक्रिया