समाचारं

"यूरोपीयविमानसुरक्षासंस्थायाः प्रतिक्रिया सकारात्मका अस्ति, आगामिवर्षे C919 इत्यस्य यूरोपीयसङ्घस्य प्रवेशः अपेक्षितः अस्ति।"

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

चीनदेशस्य आन्तरिकरूपेण निर्मितस्य बृहत् विमानस्य C919 इत्यस्य अन्तर्राष्ट्रीयविमानयोग्यताप्रमाणीकरणं यथार्थस्य समीपं गच्छति इति दृश्यते। हाङ्गकाङ्ग-माध्यमेन "दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्"-इत्यनेन ९ दिनाङ्के, विषये परिचितानाम् उद्धृत्य, यत् गतमासे शङ्घाई-नगरे COMAC C919-इत्यस्य स्थलनिरीक्षणानन्तरं यूरोपीय-विमान-सुरक्षा-संस्थायाः (EASA) प्रतिनिधिमण्डलेन... यूरोपीयसङ्घस्य विमानसुरक्षासंस्थायाः, "सकारात्मकप्रतिक्रिया" दत्ता ।

"अधुना इदं प्रतीयते यत् (C919) २०२५ तमे वर्षे यूरोपीयसङ्घस्य प्रमाणीकरणं प्राप्तुं सम्भावना अधिका आशावादी अस्ति" इति व्यक्तिः अवदत् । चीनदेशस्य केचन नागरिकविमाननउद्योगस्य अधिकारिणः मन्यन्ते यत् ईएएसए-प्रतिनिधिमण्डलस्य भ्रमणं चीनीयविमानानाम् अवगमने तेषां डिजाइनं निर्माणं च अवगन्तुं यूरोपीयसङ्घस्य नियामकसंस्थानां कृते अन्यत् सोपानं भवति, ते एतत् "एकं सफलता" इति वदन्ति

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन दर्शितं यत् कोमाक् इत्यनेन प्रथमवारं २०१९ तमे वर्षे ईएएसए प्रमाणीकरणार्थम् आवेदनं कृतम् ।गतवर्षस्य मेमासे सी९१९ इत्यनेन प्रथमं वाणिज्यिकविमानयानं सम्पन्नं कृत्वा घरेलुमार्गाः सफलतया उद्घाटितस्य एकवर्षेण अनन्तरं प्रमाणीकरणप्रक्रिया "त्वरिता" अस्ति

जुलैमासे शङ्घाई-नगरस्य भ्रमणकाले यूरोपीयनियामकाः C919 इत्यस्य उड्डयनसटीकयन्त्राणां अनुकरणीयपरीक्षणं कृतवन्तः ।दक्षिण चीन प्रातः पोस्ट