समाचारं

गाजा-युद्धविराम-वार्तायां सुचारु-प्रगतेः विनिमयरूपेण इरान्-देशः इजरायल-विरुद्धं प्रतिकारं रद्दं कर्तुं शक्नोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासे ईरानीराजधानी तेहराननगरे आक्रमणे हमास-पोलिट्ब्यूरो-नेता हनीयेहस्य मृत्योः अनन्तरं ईरानी-अधिकारिणः इजरायल-देशेन आक्रमणं कृतवन्तः इति अवदन् प्रतिकारं कर्तुं प्रतिज्ञां च कृतवन्तः, येन मध्यपूर्वस्य स्थितिः वर्धते इति विषये अन्तर्राष्ट्रीय-चिन्ता उत्पन्ना अगस्तमासस्य ८ दिनाङ्के अमेरिकीमाध्यमानां समाचारानुसारं यतः इजरायल् गाजादेशे युद्धविरामवार्तालापं पुनः आरभ्यत इति सहमतः अस्ति, तस्मात् इराणः युद्धविरामवार्तालापस्य सुचारुप्रगतेः विनिमयरूपेण इजरायलविरुद्धं प्रतिकारस्य योजनां रद्दीकर्तुं विचारयति।

इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ अगस्तदिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायल् इत्यनेन अमेरिका, कतार इत्यादीनां मध्यस्थानां प्रस्तावाधारितं गाजापट्ट्यां पुनः युद्धविरामवार्तालापं आरभ्य १५ अगस्तदिनाङ्के प्रतिनिधिमण्डलं प्रेषयितुं सहमतिः कृता मिस्रदेशश्च। इजरायलस्य प्रतिनिधिमण्डलं १५ दिनाङ्के सम्मतस्थानं गत्वा रूपरेखासम्झौतेः कार्यान्वयनस्य विवरणं अन्तिमरूपेण निर्धारयिष्यति।

प्रधानमन्त्री नेतन्याहू (वामभागे) इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी च

सीएनएन-संस्थायाः ८ पूर्वसमये एकः लेखः प्रकाशितः यत् गाजा-देशे युद्धविराम-वार्तालापस्य सुचारु-प्रगतेः विनिमयरूपेण इरान्-देशः इजरायल-विरुद्धं प्रतिकारं रद्दं कर्तुं विचारयति इति ९ दिनाङ्के टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​प्रतिवेदनानुसारं इरान् इजरायल्-देशस्य आक्रमणं त्यक्त्वा तस्य स्थाने "हानियेहस्य मृत्योः उत्तरदायी इति मन्यते येषां व्यक्तिनां" उत्तरदायित्वं प्राप्तुं शक्नोति

सीएनएन-पत्रिकायाः ​​अनुसारं अमेरिकीविदेशसचिवः ब्लिन्केन् इत्यनेन उक्तं यत् अमेरिका-देशः तस्य मित्रराष्ट्रैः च इजरायल्-इरान्-देशयोः प्रत्यक्षतया सन्देशः प्रसारितः यत् "कोनापि एतत् संघर्षं वर्धयितुं न अनुमन्यताम्" इति, युद्धविरामवार्तालापः "अन्तिमपदे" प्रविष्टा इति च बोधितवान् प्रतिवेदने इदमपि दर्शितं यत् हनीयेहस्य मृत्योः अनन्तरं हमास-सङ्घटनेन कठोरपक्षीयं युद्धव्यक्तिं सिन्वर-इत्येतत् स्वस्य नूतननेतृत्वेन प्रेषितम्, येन वार्ता अधिका कठिना अभवत्