समाचारं

विश्वस्य बृहत्तमं पर्यावरण-अनुकूलं च कार-रो-रो-जहाजं शङ्घाई-नगरात् प्रथमयात्रायां प्रस्थानं करोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

संवाददाता शङ्घाई सीमानिरीक्षणसंस्थायाः ज्ञातवान् यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के ३:०० वादने नार्वेदेशस्य कार-रो-रो-जहाजः "लेनो अरोरा" इति शङ्घाई-नाङ्गङ्ग-टर्मिनल्-इत्यत्र स्थगितम् नाङ्गङ्ग-टर्मिनल्-स्थले बर्थं कुर्वन् एतत् जहाजं एलएनजी-इन्धनेन पूरितं भविष्यति, ततः अन्तर्राष्ट्रीययात्रायाः आरम्भार्थं जापानदेशं प्रति प्रस्थास्यति ।

"लेनो अरोरा" इति सम्प्रति विश्वस्य बृहत्तमं पर्यावरणस्य अनुकूलतमं च कारपरिवहनजहाजम् अस्ति. जहाजस्य आकारस्य दृष्ट्या अस्य जहाजस्य कुलदीर्घता १९९.९ मीटर्, ढालितदीर्घता १९६.४ मीटर्, ढालितविस्तारः ३७.६ मीटर्, ढालितगहनता १४.५३ मीटर्, डिजाइन मसौदा ९.३५ मीटर्, ९१०० वाहनानां वाहनक्षमता च अस्ति , तथा च वर्धितं डेक् तथा आन्तरिकं रैम्प-प्रणाली, यस्याः उपयोगः १४ डेक्-मध्ये कार-भारार्थं कर्तुं शक्यते । अस्मिन् जहाजे १५०० वर्गमीटर् व्यासस्य सौरपटलानि अपि सन्ति ।मोटरेण उत्पादितस्य विद्युत्स्य ३०%~३५% भागं रक्षितुं शक्नोति. .सम्प्रति वाहवाहकक्षेत्रे प्रथमः अस्तिप्रकारःकार्बन-तटस्थ-इन्धनेन चालयितुं शक्नुवन्ति ये जहाजाः ।