समाचारं

चे फेंग्युन् |. अगस्तमासे मूल्ययुद्धस्य धूमः न स्वच्छः, श्रेणीयुद्धेन च वायुरक्षायाः अलार्मः ध्वनिः कृतः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि अनेकेषां कारकम्पनीनां संशयस्य सामनां कुर्वन् आसीत् तथापि ली ऑटो २०२४ तमस्य वर्षस्य ३१ तमे सप्ताहस्य साप्ताहिककारविक्रयसूचीं अगस्तमासस्य ६ दिनाङ्के प्रकाशितवान् ।सूचौ ली ऑटो इत्यनेन तस्य सप्ताहस्य नूतनबलसूचिकायाः ​​विक्रयविजेतुः रक्षणं कृतम्
परन्तु पूर्वमौखिकविवादानाम् विपरीतम् अस्मिन् समये केचन कारकम्पनयः प्रतियुद्धार्थं समानसूचीक्रमाङ्कनस्य उपयोगं कृतवन्तः ।
अपि च अगस्तमासस्य ६ दिनाङ्के यू चेङ्गडोङ्ग इत्यनेन हाङ्गमेङ्ग स्मार्ट ट्रैवल एस ९ इत्यस्य प्रक्षेपणसमये "उपयोक्तृणां प्रियाः उच्चस्तरीयाः ब्राण्ड्स्" इति सर्वेक्षणसूची दर्शिता तथा च हुवावे इत्यस्य सर्वपरिदृश्यस्य नवीनाः उत्पादाः एषा सूची दर्शितवती यत् अनेकेषां उच्चस्तरीयब्राण्ड्-मध्ये ब्राण्ड्-मध्ये, वेन्जी उपयोक्तृषु सर्वाधिकं लोकप्रियः उच्चस्तरीयः ब्राण्ड् अस्ति, तदनन्तरं वेइलै, टेस्ला, मर्सिडीज-बेन्ज्, जिक्रिप्टन्, बीएमडब्ल्यू, ऑडी च सन्ति, परन्तु आदर्शनाम सूचीयां नास्ति
उपर्युक्तानां ब्राण्ड्-सदृशमूल्येन विक्रयणं कुर्वन् आदर्शः उच्चस्तरीयः ब्राण्ड् इति न मन्यते, अथवा उपयोक्तृभ्यः एतावत् न रोचते इति अर्थः? यद्यपि यू चेङ्गडोङ्गः न व्याख्यातवान् तथापि एषा घटना एतदपि प्रतिबिम्बयति यत् भिन्न-भिन्न-आयामी-विचारानाम् आधारेण प्रत्येकं कार-कम्पनी स्वस्य उद्देश्यं प्राप्तुं भिन्नानि सूचीः जनयितुं शक्नोति अगस्तमासस्य ७ दिनाङ्के यदा कारविक्रयसूचिकायाः ​​विषये कथयति तदा ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वी जियान्जुन् अपि अवदत् यत् एतस्य श्रेणी बहुआयामी व्यापकरूपेण च करणीयम्, यत्र निगमशिकायतानां संख्या, उपभोक्तृप्रतिष्ठा, निगमस्य अनुकूलता, तथा लाभकरः पङ्क्तिबद्धः भवतु।
मूल्ययुद्धस्य अनन्तरं वाहन-उद्योगे श्रेणीयुद्धस्य अपरः दौरः भविष्यति वा ?
साप्ताहिकक्रमाङ्कनं विमोचयितुं ली ऑटो इत्यस्य व्यवहारः उद्योगे दीर्घकालं यावत् विवादास्पदः अस्ति तथापि अद्यतनकाले वेइलाई, जीली, जिओपेङ्ग् इत्यादयः वरिष्ठनेतारः अस्य व्यवहारस्य आलोचनां कर्तुं अग्रे आगतवन्तः, येन जनमतविवादः चरमसीमाम् अभवत्
प्रथमं दत्तांशस्य स्रोतः इति विषयः अस्ति । "एनआईओ इत्यस्य साप्ताहिकविक्रयदत्तांशं १० तः अधिकाः जनाः आन्तरिकरूपेण न जानन्ति।"
निष्पक्षता निष्पक्षता च कस्यापि सूचीयाः आधारशिला भवति विशेषतः यदा दत्तांशस्य सार्वजनिकविमोचनस्य विषयः आगच्छति तदा स्रोतः, उत्पत्तिः च अवश्यमेव सूचितव्या। परन्तु Li Auto Weekly List केवलं प्रथमाङ्के एव दत्तांशस्रोतं चिह्नितवती, ततः पुनः तत् न उक्तवती, अनुबन्धसम्झौतानां कारणेन दत्तांशस्रोतस्य विषये प्रश्नाः न प्रकटिताः एतेन अनिवार्यतया सूचीस्थानां बहवः ब्राण्ड्-समूहानां कृते दत्तांशः मिथ्या इति वक्तुं बहानानि प्राप्स्यति तथापि प्रमाणस्य स्रोतः नास्ति ।
अपि च, सूचीयाः आच्छादनं व्यापकं वस्तुनिष्ठं च भवेत्, समानप्रकृतेः केचन ब्राण्ड्-समूहाः चयनात्मकरूपेण बहिष्कृतुं न शक्यन्ते । ली ऑटो द्वारा विमोचितानाम् नूतनानां शक्तिब्राण्डानां साप्ताहिकविक्रयसूचौ वयं जिक्रिप्टन्, डीप ब्लू, डेन्जा, जिहू इत्यादीनां नूतनानां ऊर्जाब्राण्ड्-समूहानां दर्शनं कर्तुं शक्नुमः, येषां इन्क्यूबेशनं पारम्परिक-वाहन-निर्मातृभिः कृतम् आसीत् तथापि, Aian ब्राण्ड्, यत् 2016 तमे वर्षे समानम् अस्ति nature to the above-mentioned brands, परन्तु अस्याः सूचीतः बहिष्कृतम् आसीत्, सर्वथा, Aian एकदा साप्ताहिकविक्रयस्य दृष्ट्या आदर्शं अतिक्रान्तवान्। एतादृशी चयनात्मकसूची अनिवार्यतया जनसमूहं तस्य विषये प्रश्नं जनयिष्यति।
सूची गम्भीरदत्तांशरूपेण विमोच्यते, सर्वेषां विषये वक्तुं न अपितु उद्योगे एकीकृताः सांख्यिकीयमानकाः भवेयुः । प्रत्येकं ब्राण्ड् स्वस्य प्रदर्शनार्थं स्वविरोधिनां दमनार्थं च सूचीं प्रकाशयितुं तथाकथितसंस्थाः अन्विष्यति, येन उद्योगे अराजकता अनिवार्यतया भविष्यति। यथा, मोबाईल-फोन-उद्योगे एतादृशाः प्रकरणाः अभवन् यत्र प्रत्येकं ब्राण्ड् स्वकीयं तथाकथितं "विक्रय-विजेता" इति सूचीं प्रकाशितवान्, तथा च दत्तांशः भ्रान्तिकः आसीत्, येन उपभोक्तृणां हानिः अभवत् वाहन-उद्योगेन एतत् चेतावनीरूपेण गृहीत्वा एकीकृतं मानकीकृतं च आँकडा-आँकडा-आँकडानां सूची-विमोचन-तन्त्रं च स्थापनीयं यत् आँकडानां सटीकता, निष्पक्षता च सुनिश्चिता भवति, येन उपभोक्तारः विपण्य-स्थितिं स्पष्टतया अवगन्तुं शक्नुवन्ति, बुद्धिमान् उपभोग-निर्णयान् च कर्तुं शक्नुवन्ति
ली ऑटो साप्ताहिकक्रमाङ्कनस्य स्पर्धा केवलं एकस्याः कम्पनीयाः समस्या नास्ति, अपितु एतादृशी समस्या अपि अस्ति यस्याः विषये सम्पूर्णस्य उद्योगस्य चिन्तनं, सुधारणं च आवश्यकम्। केवलं निष्पक्षतायाः न्यायस्य च सिद्धान्तस्य पालनेन, आँकडानां व्यापकतया वस्तुनिष्ठतया च प्रस्तुतीकरणेन, एकीकृतदत्तांशसांख्यिकीयमानकानां स्थापनायाः च कारणेन एव उद्योगः स्वस्थतया व्यवस्थिततया च विकसितुं शक्नोति अन्यथा उद्योगस्य अराजकता तीव्रताम् अवाप्नुयात्, अन्तिमक्षतिः च हितस्य भविष्यति उपभोक्तृणां तथा सम्पूर्णस्य उद्योगस्य।
कवर न्यूज रिपोर्टर लियू निआन्
प्रतिवेदन/प्रतिक्रिया