समाचारं

आश्चर्यजनकः सौदाः उजागरः! स्वस्य "overlord" इति स्थितिं निर्वाहयितुम् गूगलः एप्पल् इत्यस्मै वर्षे २० अरब अमेरिकी-डॉलर्-रूप्यकाणां भागं ददाति! माइक्रोसॉफ्ट आकर्षकं परिस्थितयः प्रदाति, एप्पल् किमर्थं तत् अवहेलयति?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये अमेरिकीसङ्घीयजिल्लान्यायाधीशः अमितपी.मेहता इत्यनेन निर्णयः कृतः यत् गूगलेन ऑनलाइन-सन्धान-बाजारस्य एकाधिकारः कृतः इति ।

चित्रस्य स्रोतः : रिपोर्टरः झेङ्ग युहाङ्गस्य छायाचित्रम्

२०२० तमे वर्षे अमेरिकीन्यायविभागेन ५२ राज्यानां न्यायक्षेत्राणां च महान्यायिकैः संयुक्तरूपेण गूगलस्य विरुद्धं मुकदमा कृतः, गूगलस्य उपरि आरोपः कृतः यत् गूगलस्य स्थापनायाः विनिमयरूपेण एप्पल्, सैमसंग इत्यादीनां प्रौद्योगिकी-उद्योगस्य समवयस्कानाम्, स्मार्टफोन-निर्मातृणां, वायरलेस्-सेवाप्रदातृणां च अरब-अरब-रूप्यकाणि दत्तानि इति searches मोबाईलफोनस्य जालब्राउजर्-इत्यस्य च पूर्वनिर्धारित-विकल्पत्वेन एते भागिनः प्रतिस्पर्धात्मक-अन्वेषण-इञ्जिनानां पूर्वस्थापनं प्रचारं च कर्तुं न शक्नुवन्ति यदि ते गूगलस्य अन्वेषण-आयस्य कटौतीं ग्रहीतुं चयनं कुर्वन्ति

उपर्युक्तेन विधिना .गूगलस्य कृते ऑनलाइन अन्वेषणविपण्यस्य प्रायः ९०% भागः, स्मार्टफोनविपण्यस्य प्रायः ९५% भागः च अस्ति. न्यायाधीशः मेहता इत्यनेन अपि निर्णये दर्शितं यत् गूगलेन केवलं २०२१ तमे वर्षे मोबाईलफोननिर्मातृभ्यः २६.३ अर्ब अमेरिकीडॉलर्-रूप्यकाणि दत्तानि येन ते गूगलं नूतनमोबाइलफोनानां पूर्वनिर्धारितसर्चइञ्जिनरूपेण स्थापयन्ति इति सुनिश्चितं भवति।

अस्मिन् निर्णये कोलम्बियामण्डलस्य अमेरिकीजिल्लान्यायालयस्य न्यायाधीशः अमितमेहता लिखितवान् यत् “गूगलः एकाधिकारः अस्ति, स्वस्य एकाधिकारं निर्वाहयितुम् अपि कार्यं करोति。”

चित्रस्य स्रोतः : कोलम्बियामण्डलस्य निर्णयस्य कृते अमेरिकीजिल्लान्यायालयः

२८६ पृष्ठीयेन निर्णयेन न केवलं गूगलेन स्वस्य विपण्यप्रभुत्वं निर्वाहयितुम् उपयुज्यमानाः विविधाः रणनीतयः प्रकाशिताः, अपितु गूगल-एप्पल्-योः मध्ये दश-अर्ब-डॉलर्-मूल्यानां अनुबन्धस्य आश्चर्यजनकविवरणानि अपि प्रकाशितानि

सारांशतः एप्पल् इत्यनेन गूगलं पूर्वनिर्धारितसन्धानयन्त्ररूपेण अनेकेभ्यः कारणेभ्यः चयनितम् ।

1,गूगलस्य “धन” क्षमताः: गूगलः एप्पल् इत्यस्मै प्रतिज्ञां करोतिप्रतिदानरूपेण एककोटि डॉलरपर्यन्तं एकवारं शुल्कं दातुं वार्षिकविज्ञापनराजस्वस्य अर्धं च दातव्यम्. केवलं इञ्२०२२ तमे वर्षे एप्पल् इत्यस्मै विज्ञापनराजस्वस्य राशिः २० अरब अमेरिकीडॉलर् यावत् भविष्यति, राशिः तदा आसीत्एप्पल्-संस्थायाः परिचालनलाभस्य १७.५% भागः अभवत्

2,स्वयमेव विकसितानां अन्वेषणयन्त्राणां व्ययः अतीव अधिकः भवति: एप्पल् इत्यस्य अनुमानं यत् व्यापकं सार्वभौमिकं अन्वेषणयन्त्रं चालयितुं वर्तमानसन्धानविकासव्ययस्य अतिरिक्तं प्रतिवर्षं ६ अरब डॉलरपर्यन्तं अतिरिक्तनिवेशस्य आवश्यकता भविष्यति। २०२० तमस्य वर्षस्य अन्ते गूगलस्य मूल्याङ्कनेन ज्ञातं यत् गूगलस्य वर्तमानस्य तकनीकी आधारभूतसंरचनायाः प्रतिलिपिं कर्तुं एप्पल् इत्यस्य न्यूनातिन्यूनं २० अरब अमेरिकीडॉलर् व्ययः भविष्यति ।

3,Bing अन्वेषणगुणवत्तायाः मुद्रीकरणक्षमतायाः च विषये चिन्ता: यद्यपि माइक्रोसॉफ्ट् इत्यनेन बहवः आकर्षकाः शर्ताः अग्रे स्थापिताः, तथापि अन्वेषणगुणवत्तायां Bing इत्यस्य दोषाः, तस्य परिणामतः व्यावसायिकजोखिमाः च कोऽपि धनराशिः पूरयितुं न शक्नोति।

चित्रस्य स्रोतः : कोलम्बियामण्डलस्य निर्णयस्य कृते अमेरिकीजिल्लान्यायालयः
  • एप्पल् तथा गूगलः : लचीलासहकारात् गहनबन्धनपर्यन्तं

निर्णयानुसारं “ .एप्पल्-यन्त्रेषु अनन्य-अ-अनन्य-पूर्वनिर्धारित-सर्चइञ्जिन-स्थानं ग्रहीतुं गूगलः एप्पल्-इत्यस्य शुद्धविज्ञापन-आयस्य महत्त्वपूर्णं भागं ददाति, यत् केवलं २०२२ तमे वर्षे २० अरब-डॉलर्-रूप्यकाणि भवति. तत् २०२०, २०२० तमे वर्षे गूगलेन यत् भुक्तं तस्मात् प्रायः दुगुणम् अस्ति ।तस्मिन् समये एप्पल्-संस्थायाः परिचालनलाभस्य १७.५% भागः एषा राशिः आसीत्

चित्रस्य स्रोतः : कोलम्बियामण्डलस्य निर्णयस्य कृते अमेरिकीजिल्लान्यायालयः

गूगल-एप्पल्-योः मध्ये अन्तर्जालसेवासम्झौता (ISA) सामान्यसन्धानयन्त्रस्य (GSE) पारिस्थितिकीतन्त्रस्य निर्माणे अन्तर्जालसन्धानविपण्यस्य दिशायाः नेतृत्वे च महत्त्वपूर्णां भूमिकां निर्वहति एप्पल्-कम्पन्योः सफारी-ब्राउजर्-इत्यस्य पूर्वनिर्धारित-सर्चइञ्जिनरूपेण गूगल-स्थापनम् अस्य सम्झौतेः मूलं वर्तते ।

२००२ तमे वर्षे

गूगलः एप्पल् च संयुक्तरूपेण प्रथमे अन्तर्जालसेवासम्झौते हस्ताक्षरं कृतवन्तौ, येन सफारी-ब्राउजरे गूगल-अन्वेषणस्य आधिकारिकप्रवेशः कृतः, उपयोक्तारः एप्पल्-जालपुटस्य अन्वेषणपेटिकातः प्रत्यक्षतया गूगलस्य अन्वेषणयन्त्रं निर्विघ्नतया प्रवेशं कर्तुं शक्नुवन्तिअयं प्रारम्भिकः सम्झौता अ-अनन्य-रणनीतिं स्वीकुर्वति, अन्यैः भागिनैः सह कार्यं कर्तुं पक्षद्वयस्य लचीलतां धारयन् ।महत्त्वपूर्णं यत् सम्झौते राजस्वभागदेयता न समाविष्टा अस्ति

२००५ तमे वर्षे

गूगलस्य चिन्ता आसीत् यत् याहू तस्य स्थाने अन्यं भवितुं शक्नोति इति, अतः तया राजस्वभागस्य अनन्यतायाः आदानप्रदानस्य विचारः प्लवते स्म । २००५ तमे वर्षे संशोधनेन सम्झौतेः प्रकृतौ मौलिकः परिवर्तनः अभवत् ।गूगलः सफारी-नगरे अनन्य-पूर्वनिर्धारित-सर्चइञ्जिन-स्थितेः विनिमयरूपेण एप्पल्-संस्थायाः वार्षिकविज्ञापन-आयस्य एककोटि-डॉलर्-पर्यन्तं एकवारं शुल्कं दातुं प्रतिज्ञां कृतवान्

चित्रस्य स्रोतः : कोलम्बियामण्डलस्य निर्णयस्य कृते अमेरिकीजिल्लान्यायालयः

२००७ ई

स्मार्टफोनस्य उदयेन सह अन्तर्जालसेवासमझौताः सफारी इत्यस्य iPhone, iPod, Windows संस्करणं यावत् अधिकं विस्तारिताः, येन एप्पल् इत्यस्य सम्पूर्णे उत्पादपङ्क्तौ गूगलस्य मूलस्थानं सुनिश्चितं जातम् विशेषतया किं महत्त्वपूर्णं यत् सम्झौते नूतनखण्डेषु तत् स्पष्टतया निर्धारितम् अस्तियदि एप्पल् बहुभिः अन्वेषणयन्त्रैः सह सफारी इत्यत्र मुखपृष्ठं निर्माति तर्हि गूगलः राजस्वभागं न दास्यति. एतेन कदमेन निःसंदेहं गूगलस्य मोबाईल-अन्वेषणक्षेत्रे अग्रणी-स्थानस्य कृते ठोस-रक्षा-रेखा निर्मितवती ।

२००९ तमे वर्षे

विपण्यपरिवर्तनस्य सम्मुखे एप्पल्-संस्था राजस्वसाझेदारीम् अपि निर्वाहयन् अन्येषां अन्वेषणयन्त्राणां चयनं कर्तुं उपयोक्तृणां लचीलतां वर्धयितुं प्रयतते ।एप्पल् इत्यनेन अपूर्वनिर्धारितप्रश्नानां कृते किञ्चित् न्यूनं राजस्वभागं ग्रहीतुं प्रस्तावः कृतः, परन्तु गूगलः सम्झौतां अनन्यं कृत्वा शर्ताः अङ्गीकृतवान्

२०१२

एप्पल् पुनः सहकार्यस्य लचीलतायाः आग्रहं कृतवान्, यत् गूगल-अन्वेषणसेवानां उपयोगं विना अथवा गूगलं पूर्वनिर्धारित-अन्वेषण-इञ्जिनरूपेण न स्थापयित्वा राजस्व-साझेदारी-निर्वाहः करणीयः इति तथापि,गूगलः स्वस्य अनन्यतारणनीत्याः अटति, सम्झौतां कर्तुं नकारयति

२०१४

पक्षद्वयं सहकार्यसम्झौतां प्राप्तवन्तौ, एप्पल् इत्यनेन पुष्टिः कृता यत् गूगलः सफारी इत्यस्य अनन्यः पूर्वनिर्धारितः अन्वेषणयन्त्रः भविष्यति, तथैव गूगलं “बुकमार्क्स्” इत्यत्र योजयित्वा “सफारी इत्यस्य पूर्वनिर्धारितपुस्तकचिह्नपृष्ठे तत् प्रकाशयति” इति

  • स्वविकसितं अन्वेषणयन्त्रम् ? एप्पल् - व्ययः अतीव अधिकः अस्ति, विदाई!

एप्पल् स्वस्य अन्वेषणयन्त्रस्य विकासाय अनिच्छुकः नास्ति एप्पल् इत्यनेन स्वस्य अन्वेषणक्षमतायाः विकासे बहु निवेशः कृतः, गूगलस्य जॉन् जियानाण्ड्रिया इत्यादयः प्रमुखाः कर्मचारिणः नियुक्ताः च। प्रतिस्पर्धात्मकं जीएसई निर्मातुं संसाधनं भवति चेदपि,एप्पल् इत्यनेन विपण्यां न प्रविष्टुं चयनं कृतम्, यस्य कारणं बहुधा गूगलेन प्रदत्तस्य बृहत् राजस्वभागस्य भुक्तिः, नूतनस्य अन्वेषणयन्त्रस्य आरम्भेण सह सम्बद्धानां जोखिमानां च कारणम्

न्यायाधीशः मेहता इत्यनेन दर्शितं यत् गूगलेन एप्पल् इत्यस्मै दत्तस्य विशालस्य धनस्य राशिः न केवलं एप्पल् इत्यस्य गूगलस्य अन्वेषणप्रभुत्वं आव्हानं कर्तुं इच्छां दुर्बलं करोति, अपितु एप्पल् इत्यस्य एतादृशी इच्छा अस्ति चेदपि वस्तुतः दुर्गमबाधानां सामना करिष्यति।

एप्पल् इत्यस्य अनुमानं यत् व्यापकं सार्वभौमिकं अन्वेषणयन्त्रं चालयितुं वर्तमानसन्धानविकासव्ययस्य अतिरिक्तं प्रतिवर्षं ६ अरब डॉलरपर्यन्तं अतिरिक्तनिवेशस्य आवश्यकता भविष्यति २०२० तमस्य वर्षस्य अन्ते गूगलस्य मूल्याङ्कनेन ज्ञातं यत्,गूगलस्य वर्तमानप्रौद्योगिकीसंरचनायाः प्रतिकृतिं कर्तुं एप्पल्-संस्थायाः न्यूनातिन्यूनं २० अरब-डॉलर्-रूप्यकाणां व्ययः भविष्यति

चित्रस्य स्रोतः : कोलम्बियामण्डलस्य निर्णयस्य कृते अमेरिकीजिल्लान्यायालयः
  • माइक्रोसॉफ्ट् सहकार्यं प्राप्तुं बहु निवेशं करोति, परन्तु एप्पल् अचलः एव अस्ति

२०१५ तमे वर्षे माइक्रोसॉफ्ट् इत्यनेन एप्पल् इत्यस्मै सफारी इत्यस्य पूर्वनिर्धारितं अन्वेषणयन्त्रं गूगलतः बिङ्ग् इति परिवर्तयितुं प्रत्यभिज्ञातुं प्रमुखः प्रयासः कृतः । माइक्रोसॉफ्ट् इत्यस्य मतं यत् बिङ्ग्-गुगल-योः मध्ये वर्धिता स्पर्धा एप्पल्-सङ्घस्य दीर्घकालीन-आर्थिक-लाभान् आनयिष्यति । माइक्रोसॉफ्ट् इत्यनेन एतत् बोधितं यत् यदि एप्पल् तेषां सहकार्यं करोति तर्हि एप्पल् अधिकं लचीलतां प्राप्स्यति तथा च उपयोक्तृ-अनुभवः सुदृढः भविष्यति, यत्र गोपनीयता-विशेषताः अपि सुदृढाः भविष्यन्ति

एतदर्थं माइक्रोसॉफ्ट् इत्यनेन भारीचिप्स् बहिः क्षिप्तुं न संकोचः कृतः तथा च एप्पल् इत्यनेन सह बिङ्ग् इत्यस्य ९०% राजस्वं साझां कर्तुं प्रस्तावः कृतः, यत् पञ्चवर्षेभ्यः अन्तः कुलम् प्रायः २० अरब अमेरिकी डॉलरं भविष्यति इति अपेक्षा अस्तिमाइक्रोसॉफ्ट इत्यनेन अपि उक्तं यत् सः बिङ्ग् इत्यस्य राजस्वस्य शतप्रतिशतम् भागं ग्रहीतुं इच्छति, अपि च बिङ्ग् इत्यस्य प्रत्यक्षतया एप्पल् इत्यस्मै विक्रेतुं इच्छति, केवलं सफारी इत्यस्मिन् पूर्वनिर्धारितं अन्वेषणयन्त्रं भवितुम्

चित्रस्य स्रोतः : कोलम्बियामण्डलस्य निर्णयस्य कृते अमेरिकीजिल्लान्यायालयः

माइक्रोसॉफ्ट् इत्यस्य उदारप्रस्तावस्य सम्मुखे एप्पल् अत्यन्तं सावधानः इव आसीत् । एप्पल् इत्यस्य आन्तरिकविश्लेषणेन तत् ज्ञायतेगूगलं पूर्वनिर्धारितसन्धानयन्त्ररूपेण स्थापयित्वा आगामिषु पञ्चवर्षेषु अनुमानतः ४० अरब डॉलरं धनं प्राप्स्यति, एतत् आकङ्कणं यत् माइक्रोसॉफ्ट् यत् प्रदातुं शक्नोति तस्मात् द्विगुणाधिकम् अस्ति ।. एप्पल् इत्यस्य अन्तर्जालसॉफ्टवेयरसेवानां वरिष्ठः उपाध्यक्षः एडी क्यू इत्यनेन दर्शितं यत् माइक्रोसॉफ्ट् इत्यनेन प्रथमवर्षे न्यूनतमं वार्षिकं ४ अरब अमेरिकी डॉलरं सुनिश्चितं कर्तव्यं, वर्षे वर्षे १ अर्ब अमेरिकी डॉलरं च वर्धयितुं, कुलम् ३ अमेरिकी डॉलरं यावत् पञ्चवर्षेषु अरबं भवति । परन्तु तदपि गूगलस्य विद्यमानसहकार्यशर्तैः सह एषा संख्यायाः तुलना अद्यापि कठिना अस्ति ।

अन्ततः एप्पल् इत्यनेन बिङ्ग् इत्यस्य अन्वेषणगुणवत्तायाः, तस्य मुद्राकरणक्षमतायाः च चिन्तायाः कारणात् गूगलेन सह कार्यं निरन्तरं कर्तुं निर्णयः कृतः. एडी कु इत्यनेन स्वीकृतं यत् माइक्रोसॉफ्ट-संस्थायाः अनेकानाम् आकर्षक-प्रस्तावानां अभावेऽपि अन्वेषण-गुणवत्तायां बिङ्ग्-इत्यस्य अभावाः, तस्य परिणामतः व्यावसायिक-जोखिमाः च किमपि धनराशिना क्षतिपूर्तिं कर्तुं न शक्यन्ते

माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्या नाडेल्ला इत्यनेन उक्तं यत् एप्पल्-संस्थायाः वार्तायां बिङ्ग्-इत्यस्य उल्लेखः गूगलस्य उपरि अधिकं राजस्वभागं प्राप्तुं दबावं स्थापयितुं रणनीतिकं साधनं भवितुम् अर्हति इति। सः अपि अवदत् यत् यदि बिङ्ग् प्रतिस्पर्धायाः चरणात् निवृत्तः भवति तर्हि अज्ञातं यत् गूगलः उच्चं डिफॉल्ट् राज्यशुल्कं निरन्तरं दास्यति वा, यतः प्रतिस्पर्धायाः अभावे विद्यमाने विपण्ये उच्चमूल्यनिर्धारणरणनीतयः प्रायः निर्वाहयितुं कठिनं भवति।

दैनिक आर्थिक समाचार व्यापक स्वसार्वजनिक सूचना

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया