समाचारं

एतादृशं क्षारीयं भोजनं दक्षिणीयानां प्रियं भवति यत् एतत् रोगप्रतिरोधकशक्तिं वर्धयितुं शक्नोति, कब्जं च निवारयितुं शक्नोति।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायः उच्यते यत् उत्तरदक्षिणयोः मध्ये महत् अन्तरम् अस्ति तदतिरिक्तं अस्य भेदस्य आहारस्य अपि विपरीतता अस्ति । यथा वयं सर्वे जानीमः, सर्वस्य पक्षद्वयं भवति, शुभं दुष्टं च अद्य अहं मम उत्तरीयमित्रैः सह एकं स्वास्थ्यभोजनं साझां करिष्यामि यत् दक्षिणीयजनाः खादितुम् इच्छन्ति। एतादृशं क्षारीयं भोजनं दक्षिणीयानां प्रियं भवति यत् एतत् रोगप्रतिरोधकशक्तिं वर्धयितुं शक्नोति, कब्जं च निवारयितुं शक्नोति। एतादृशं क्षारीयं भोजनं तारो भवति । अस्य मूल्यं अधिकतमं पञ्च षट् युआन् एव भवति ।

तारो, मशरूम, सॉसेज च सह ब्रेज्ड् राइस

तत्व:

समुचितमात्रायां तण्डुलं, अर्धं तारो, समुचितमात्रायां मशरूमः, समुचितमात्रायां सॉसेजः, समुचितमात्रायां परिष्कृतलवणं, समुचितमात्रायां कुक्कुटसारः, समुचितमात्रायां चिव्सः, समुचितमात्रायां सोयासॉसः

पाकस्य पदानि : १.

1. तण्डुलान् प्रक्षाल्य सिक्तं कुर्वन्तु अस्मिन् पदे चित्राणि न गृहीताः।

2. तारो पासान् कृत्वा, स्टार्चं निष्कासयितुं जलेन बहुवारं प्रक्षाल्य, मशरूमं पासान् कृत्वा, सॉसेजं खण्डयन्तु।

3. कड़ाही तापयित्वा खण्डितं तारो भर्जयन्तु।

4. पासाकृतं तारो यावत् पृष्ठभागः किञ्चित् पीतः न भवति तावत् भर्जयन्तु, मशरूमं योजयित्वा तारोः पाकं कर्तुं कठिनं न भवति, प्रथमं तर्जनं करणीयम्।

5. खण्डितं तारो, मशरूम च यावत् सुगन्धितं तावत् यावत् पृष्ठभागः किञ्चित् पीतः न भवति तावत् यावत् पचन्तु।