समाचारं

एतेषु त्रयेषु वयसः बालकाः प्रहारं कर्तुं न शक्नुवन्ति यद्यपि मातापितरौ कियत् अपि क्रुद्धौ भवतः, भविष्ये बालकाः श्रेष्ठाः भविष्यन्ति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि अधुना बहवः परिवाराः वैज्ञानिकपालनविषये ध्यानं ददति तथापि सफलतां प्राप्तुं असफलतायाः तथाकथितस्य सुवर्णनियमस्य पालनं कुर्वन्तः बहवः मातापितरः सन्ति विशेषतः बालस्य त्रुटिः कृत्वा ते मन्यन्ते यत् प्रहारः बालकस्य तत् स्मरणं कर्तुं साहाय्यं करिष्यति, अतः ते केवलं यत् किमपि गृह्णन्ति तत् बालकं परिणामं न विचार्य प्रहारं कुर्वन्ति

उच्चविद्यालये एव प्रविष्टा वेन्वेन् स्वस्य मोबाईल-फोनम् विद्यालयम् आनयत् किन्तु अध्यापिका तत् जप्तवती तस्याः मातापितरौ आमन्त्रितौ तस्याः पिता तस्याः गृहं गच्छन् पाठं पाठयिष्यामि इति धमकीम् अयच्छत्। वेन्वेन् गृहं प्राप्ते एतावत् क्रुद्धा आसीत् यत् सायंकाले मातापितृभिः सह रात्रिभोजनं कुर्वती सा जानीतेव व्यञ्जनानि, चॉप्स्टिकानि च ध्वनिं कृतवती सम्यक् खादन्तु, विद्यालयं प्रति सेलफोनम् आनयितुं भवतः दोषः अस्ति। पार्श्वे माता तां अनुनयति स्म, वेन्वेन् च "अहो" इति अवदत् ।

भवतः किं मनोवृत्तिः ? अहं भवन्तं प्रहारं न कृतवान् इति बहुकालं गतम्! पार्श्वे स्थितः पिता अतीव क्रुद्धः आसीत्। यदा वेन्वेन् स्वपितुः वचनं श्रुत्वा तस्याः आक्रोशः क्रुद्धः अभवत्, सा पितरं प्रति आक्रोशितवती यत् "माम् आहत!" किं त्वं बाल्यकालात् बहुवारं मां न ताडितवान् अहं केवलं तव मुष्टिप्रहारपुटम् एव! अहं भवन्तं द्वेष्टि! तत् उक्त्वा वेन्वेन् रोदनं कुर्वन् स्वकक्षं प्रति धावितवती ।

वेन्वेन् इत्यस्य वचनं श्रुत्वा पिता कोणे झाडूम् उद्धृत्य स्वपुत्रीं अनुधातुं प्रवृत्तः आसीत्, परन्तु तत्क्षणमेव तस्याः मातुः निवारितः बालस्य "अहं त्वां द्वेष्टि" इति वचनं अप्रमादेन तस्याः मातुः हृदयं व्यथयति स्म यदा सा सर्वं दिवसं स्वपुत्र्याः चिन्तायां तस्याः बालकः तां किमर्थम् एतावत् आक्रोशं करिष्यति इति।