समाचारं

किं कठोरतमं गगनचुंबीभवनानां ऊर्ध्वतासीमा आगच्छति ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गगनचुंबीभवनानि इतिहासे एकं मोक्षबिन्दुं प्राप्तवन्तः इव दृश्यन्ते ।

पूर्वं बहुकालात् विश्वे गगनचुंबीभवनानां स्पर्धा अस्ति, नगरस्य आकाशरेखायाः आज्ञाकारी ऊर्ध्वतां प्राप्तुं स्पर्धां कुर्वन्तः भूमौ उच्छ्रिताः भवनाः उत्थिताः सन्ति

परन्तु अन्तिमेषु वर्षेषु यथा यथा जनसमूहः स्थायिविकासः, पर्यावरणसंरक्षणं, नगरजीवनस्य गुणवत्ता च इत्यादिषु विषयेषु अधिकं ध्यानं ददाति तथा तथा जनाः गगनचुंबीभवनानां मूल्यं महत्त्वं च गभीरतया परीक्षितुं आरब्धवन्तः विशेषतः, अन्तिमेषु वर्षेषु नित्यं गगनचुंबीभवनानां आपदाः सुपर-उच्च-उच्च-भवनानां सुरक्षाविषये जन-चिन्ताः उत्पन्नाः सन्ति । अस्याः पृष्ठभूमितः अनेकेषु स्थानेषु गगनचुंबीभवनानां निर्माणे अधिकसावधानवृत्तिः स्वीकृता अस्ति ।

अद्यैव जियाङ्गसु-प्रान्तीय-आवास-नगरीय-ग्रामीण-विकास-विभागेन प्रान्तीय-प्राकृतिक-संसाधन-विभागेन, प्रान्तीय-अग्नि-बचाव-दलेन च सह मिलित्वा "उच्च-उच्च-भवनानां योजना-निर्माणस्य प्रबन्धनस्य नियन्त्रणस्य च सुदृढीकरणस्य विषये रायाः" इति मसौदां कृतवान् । (अतः परं "मसौदामताः" इति उच्यन्ते), यस्मिन् प्रस्तावः कृतः यत् उच्च-उच्च-भवनानां ऊर्ध्वता-प्रबन्धनं नियन्त्रणं च सुदृढं भविष्यति तथा च उच्च-उच्च-भवनानां ऊर्ध्वता सख्तीपूर्वकं नियन्त्रिता भविष्यति, नूतनानां सुपर-उच्च-उच्च-भवनानां कृते, नगराणि ३० लक्षाधिकानां स्थायीनगरजनसंख्यायुक्तानां कृते ५०० मीटर् अधिकं ऊर्ध्वं नूतनानि भवनानि न निर्मातव्यानि, २५० मीटर् अधिकं ऊर्ध्वं नूतनानि भवनानि च सख्यं सीमितं कर्तुं आवश्यकम् अस्ति तस्मिन् एव काले नदीपार्श्वे, सरोवरपार्श्वे, समुद्रतीरे, विशेषनगरनियोजनक्षेत्राणि च विहाय नवीनाः उन्नताः च आवासीयभवनानि सिद्धान्ततः ६० मीटर् अधिकं न भवेयुः

"मतस्य मसौदे" इदमपि स्पष्टतया उक्तं यत् यदि नूतनानां सुपर-उच्च-उच्च-भवनानां निर्माणस्य वास्तविक-आवश्यकता वर्तते तर्हि तान् प्रमुख-सार्वजनिक-निर्माण-परियोजनारूपेण व्यवह्रियितव्याः, प्रमुख-प्रशासनिक-निर्णय-प्रक्रियाः च भवितव्याः, नगर-पक्षाय च सूचयितव्याः समीक्षायै अनुमोदनार्थं च समानस्तरस्य समितिः, आजीवनं उत्तरदायित्वं च कार्यान्वितं भविष्यति। अस्य अर्थः अस्ति यत् भविष्ये जियांग्सु-नगरे सुपर-उच्च-उच्च-भवनेषु अधिक-कठोर-नियोजन-अनुमोदन-प्रक्रियाः न केवलं तेषां विशेष-प्रदर्शनानि, समीक्षाः च करणीयाः भविष्यन्ति, अपितु प्रासंगिक-उत्तरदायी-पक्षेभ्यः अपि उत्तरदायित्व-दबावस्य सामना करणीयः भविष्यति |.

नूतनानां उच्चस्तरीयभवनानां सख्यं नियन्त्रणं कुर्वन्तु

२०२२ तमे वर्षे राष्ट्रियविकाससुधारआयोगेन "१४ तमे पञ्चवर्षीययोजना" नवीननगरीकरणकार्यन्वयनयोजना जारीकृता, यत्र नवीनसुपर-उच्च-उच्च-भवनेषु सख्तप्रतिबन्धाः, ५०० मीटर्-तः उपरि नवीनभवनानि न भवन्ति, २५० मीटर्-तः उपरि नवीनभवनेषु सख्तप्रतिबन्धाः च प्रस्ताविताः .

पूर्वोक्तकार्यन्वयनयोजनायाः तुलने, यत् समग्रदिशानां लक्ष्याणां च निर्धारणे अधिकं केन्द्रितं भवति, जियाङ्गसुस्य "मसौदा रायः" भिन्न-आकारस्य नगरानां कृते विस्तृत-उच्चता-सीमा-मानकान् निर्दिशति, उत्तरदायी-एककान् च स्पष्टीकरोति

उदाहरणार्थं "मतस्य मसौदे" स्पष्टीकरोति यत् 100 मीटर् तः न्यूनानि नगरीयस्थायिजनसंख्यायुक्तानि नगराणि 100 मीटर् तः उपरि भवननिर्माणं सख्यं सीमितं कुर्वन्ति; १५० मीटर् उपरि नगरीयस्थायिजनसंख्या ३० लक्षं यावत् अस्ति, तेषु २५० मीटर् उपरि स्थितानां भवनानां कृते २५० मीटर् उपरि नूतनभवनानां निर्माणं कर्तुं अनुमतिः नास्ति।

तस्मिन् एव काले यत्किमपि नवीनभवनं १५० मीटर् अधिकं ऊर्ध्वं भवितुम् आवश्यकं भवति तस्य समीक्षायै जियाङ्गसु-प्रान्तीय-आवास-नगरीय-ग्रामीण-विकास-विभागाय सूचनां दातव्या, तथा च दाखिलीकरणार्थं आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयाय प्रतिवेदनं दातव्यम् २५० मीटर् अधिकं ऊर्ध्वतां विद्यमानानाम् नवीनभवनानां सूचनां जियांग्सु-प्रान्तीय-आवास-नगरीय-ग्रामीण-विकास-विभागाय सख्त-प्रदर्शनाय, विशेष-विषयेषु समीक्षायै च दातव्या यथा अति-सीमा-उच्च-उच्च-भवन-परियोजनानां भूकम्पीय-दुर्गीकरणं, अग्नि-संरक्षण-उपायानां वर्धनं च सिविलभवनानां कृते, तथा च आवास-नगर-ग्रामीण-विकास-मन्त्रालयाय दाखिलीकरणाय, समीक्षायै च प्रतिवेदनं दत्तवान् ।

तदतिरिक्तं "मतस्य मसौदे" इत्यनेन अपेक्षितं यत् सामान्यतया महत्त्वपूर्णपर्वतानां, जलनिकासानां परितः, अथवा पुरातननगरेषु उच्चविकासतीव्रता, सघनजनसंख्या, यातायातस्य भीडयुक्तेषु क्षेत्रेषु सुपर उच्चस्तरीयभवनानि न निर्मितव्यानि सान्द्रं समीपस्थं च भवेत्, प्रतिव्यक्तिक्षेत्रं च १.५ वर्गमीटर् न्यूनं न भवेत् ।

गगनचुंबीभवनानां निर्माणस्य ऊर्ध्वतायाः अतिरिक्तं अन्तिमेषु वर्षेषु नगरनियोजनस्य वास्तुनिर्माणस्य च क्षेत्रे आवासीयभवनानां ऊर्ध्वता क्रमेण महत्त्वपूर्णः विषयः अभवत्

२०२१ तमे वर्षे आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयं सहितं पञ्चदश-विभागैः "काउण्टी-नगरेषु हरित-कम्-कार्बन-निर्माणस्य सुदृढीकरणस्य विषये रायाः" जारीकृताः, यत्र नियमः अस्ति यत् काउण्टीषु नवीनाः आवासीयभवनानि मुख्यतया ६-महलानि भवेयुः, तथा च 6 तलयुक्तं आवासीयभवनक्षेत्रं 70% तः न्यूनं न भवेत् , काउण्टीमध्ये नूतनानां आवासीयभवनानां अधिकतमसंख्या 18 तलात् अधिका न भवेत्।

अद्यत्वे आवासीयभवनेषु ऊर्ध्वताप्रतिबन्धाः केवलं काउण्टीनगरेषु एव सीमिताः न सन्ति, अपितु नगरक्षेत्रेषु अपि विस्तृताः सन्ति ।

अद्यैव "शेन्झेन् वास्तुनिर्माणनियमानां" २०२४ संस्करणं विमोचितम्, यत्र आवासीयकुण्डानां क्षेत्रफलं न्यूनीकर्तुं प्रभावीरूपेण सुधारं कर्तुं च प्रस्तावः कृतःकक्षस्य दरः, तथा च आवासीयभवनानां छात्रावासानाञ्च १५० मीटर् ऊर्ध्वतायाः सीमां कार्यान्वितुं आवश्यकम् अस्ति ।

जियांगसुस्य "मसौदे रायः" आवासीयभवनानां ऊर्ध्वतायाः विषये विस्तृतविनियमानाम् अपि सूचीं ददाति, यत्र स्थानीयस्थित्यानुसारं वर्गीकरणं वर्गीकरणं च आवश्यकं भवति, भवनस्य ऊर्ध्वतां स्पष्टीकरोति,आयतन दरअन्ये च उच्चसीमासूचकाः।

विशेषतः १० लक्षात् न्यूना स्थायीनगरजनसंख्यायुक्ताः नगराः ८० मीटर् अधिकस्य ऊर्ध्वतायाः नूतनानां आवासीयभवनानां निर्माणं कठोररूपेण नियन्त्रयन्ति यदा प्रासंगिकस्थानीयविभागाः ८० मीटर् तः उपरि आवासीयभवनानि १०० मीटर् उपरि सार्वजनिकभवनानि च अनुमोदयन्ति तदा तेषां समानस्तरस्य अग्निरक्षासंस्थानां मतं प्राप्तव्यं यत् ते स्थानीयाग्निबचनाक्षमताभिः सह मेलनं कुर्वन्ति इति सुनिश्चितं भवति। नदीपार्श्वे, सरोवरपार्श्वे, समुद्रतीरे, विशेषनगरनियोजनक्षेत्राणि च विहाय नवीनाः उन्नताः च आवासीयभवनानि सिद्धान्ततः ६० मीटर् इत्यस्मात् अधिकं न भवेयुः।

"मतस्य मसौदा" निर्गतस्य अनन्तरं "नवीनम् उन्नतं च आवासम्" इति पदम् अपि उद्योगे ध्यानं आकर्षितवान् ।

नानजिङ्ग् रियल एस्टेट् सोसाइटी इत्यस्य उपाध्यक्षः ली ज़िमो इत्यनेन चाइना न्यूज वीकली इत्यस्य साक्षात्कारे उक्तं यत् अस्मिन् वर्षे आरभ्य जियाङ्गसु इत्यनेन आवाससुधारविषये बहुवारं नूतनाः नियमाः जारीकृताः।

५ मार्च दिनाङ्के जियांगसु प्रान्ते उन्नतगृहस्य डिजाइनस्य निर्माणस्य च मार्गदर्शिकाः जारीकृताः, यत्र प्रत्येकस्मिन् गृहे उद्यानं भवति तथा च प्रत्येकस्मिन् गृहे प्राङ्गणं भवति तत्र मार्गदर्शिकाः जारीकृताः आवासस्य गुणवत्तायां सुधारः" ; १३ जून दिनाङ्के नानजिंग् जियाङ्गबेई नवीनमण्डलेन नवीनाः आवासीयविनियमाः जारीकृताः, येषु वाणिज्यिकगृहस्य गुणवत्ताविवरणानां कृते स्पष्टानि आवश्यकतानि अग्रे स्थापितानि, तथा च वाणिज्यिकगृहस्य गुणवत्तायां सुधारं कर्तुं सर्वप्रयत्नाः कृताः; २६ जूनदिनाङ्के नानजिङ्गेन नूतनाः विमोचिताः आवासीयविनियमाः, पुनः नानजिङ्गस्य आवासगुणवत्तासुधारस्य उपरि बलं दत्तवन्तः।

अस्मिन् वर्षे जुलैमासे जियांग्सु-प्रान्तीय-आवास-नगरीय-ग्रामीण-विकास-विभागेन "सुधारित-आवास-मूल्यांकनार्थं विस्तृत-नियमाः" जारीकृताः, यस्मिन् 100-अधिकाः विस्तृताः नियमाः सन्ति, एतत् न केवलं भवनस्य ऊर्ध्वतायाः, तलस्य ऊर्ध्वतायाः, हरितस्य च आवश्यकताः निर्धारयति space rate, decoration standards, etc., but also mentions building materials , ध्वनिरोधकः, बुद्धिमान् डिजाइनः इत्यादयः, पुनः परिभाषिताः उन्नताः आवासाः इति मन्यन्ते।

यथा, आवासीयभवनानां तलस्य ऊर्ध्वता ३.१ मीटर् इत्यस्मात् न्यूना न भवेत्, तथा च त्रीणि वा अधिकानि वा तलयुक्तानि निवासस्थानानि तलस्य ऊर्ध्वता ३.६ मीटर् इत्यस्मात् अधिका न भवेयुः केन्द्रीकृतकेन्द्रीयवातानुकूलनव्यवस्थाः ३.१५ मीटर् इत्यादिभ्यः न्यूनाः न भवेयुः ।

ली ज़िमो इत्यस्य मतं यत् नूतनानां आवासविनियमानाम् पुनः पुनः संशोधनस्य आधिकारिकस्वरः न केवलं सुधारस्य आवश्यकतानां दृढतया समर्थनं कर्तुं आवासस्य गुणवत्तायाः सुधारं प्रतिबन्धयितुं च अस्ति, अपितु वस्तुतः, एतत् सम्भाव्यतया विपण्यं उत्तेजयति तथा च उपभोक्तृभ्यः स्वगृहस्य उन्नयनार्थं उत्तेजयति।

सः अवदत् यत् "मतस्य मसौदे" अनुसारं भविष्ये जियाङ्गसु-नगरे उन्नत-आवासस्य ऊर्ध्वता कठोररूपेण नियन्त्रिता भविष्यति। यदि ३.१ मीटर् तलस्य ऊर्ध्वतायाः आधारेण गणना क्रियते तर्हि भविष्ये जियांग्सु-नगरे उन्नत-आवासीय-भवनानां ऊर्ध्वता १९ तलात् अधिका न भविष्यति ""सुधारित-आवासीय-मूल्यांकन-नियमानाम्" अनुसारं, उपरितन-तलाः आयतन-मध्ये न समाविष्टाः, अतः जियांग्सु-नगरे अधुना बहवः नूतनाः परियोजनाः उन्नत-उपरि-तलाः सन्ति, अतः भविष्ये ये तलाः निर्मातुं शक्यन्ते, तेषां संख्या न्यूना भविष्यति ज़िमो उक्तवान्।

यथा आवासीयभवनानां ऊर्ध्वता ६० मीटर् यावत् "सीमित" इति किमर्थम्? केचन विश्लेषकाः मन्यन्ते यत् अग्नि-उद्धार-दृष्ट्या एतत् अधिकं भवितुम् अर्हति ।

डोङ्गिङ्ग-अग्निशामकदलस्य नेता, देशस्य शीर्षदश-अग्निशामक-विज्ञान-लोकप्रियकारकेषु अन्यतमः च जू चुआनशेङ्गः एकदा लिखितवान् यत् सम्प्रति चीनदेशे मुख्यानि अग्निशामक-सीढी-वाहनानि सामान्यतया ५० मीटर्-उच्चतायाः अधः सन्ति, तथा च अत्यल्पानि सीढि-वाहनानि सन्ति ये सन्ति विशेषतः उच्चं, तथा च सीढ्याः विमोचनार्थं बहुकालं भवति अतः यदि तलानाम् संख्या अतिशयेन अधिका भवति, यथा २० तलाधिकं (प्रायः ६० मीटर्) तर्हि उद्धारः अग्निशामकदलस्य उपकरणानि जनान् उद्धारयन्ते सति ऊर्ध्वतां प्राप्तुं न शक्नुवन्ति, तथा च बहिः अग्निशामकसमये जलस्प्रे इत्यस्य ऊर्ध्वता पर्याप्तं उच्चा नास्ति , अग्निशामकानाम् अपि फसितानां स्थानं प्राप्तुं अधिकं समयः स्यात्

ग्वाङ्गडोङ्ग-प्रान्तीय-नगरीय-ग्रामीण-नियोजन-संस्थायाः आवास-नीति-अनुसन्धान-केन्द्रस्य मुख्य-शोधकः ली युजिया-इत्यनेन चीन-न्यूज-साप्ताहिक-पत्रिकायाः ​​समीपे उक्तं यत्, भवनस्य ऊर्ध्वतां सीमितुं जियांग्सु-नीतेः मुख्यकारणं पश्चात् उच्च-उच्च-भवनानां उच्च-रक्षण-व्ययः अस्ति कालांशः। पूर्णजीवनचक्रप्रबन्धनस्य अवधारणायाः लोकप्रियतायाः सङ्गमेन जनाः अवगन्तुं आरब्धवन्तः यत् भवनस्य प्रारम्भिक आर्थिकव्ययस्य विचारस्य अतिरिक्तं २० तः ३० वर्षाणां अनन्तरं तस्य अनुरक्षणविषयेषु अपि ध्यानं दातव्यं, यत्र अग्निसुरक्षा, भवनं च सन्ति काचस्य बाह्यभित्तिः इत्यादयः एतेषां अनुरक्षणव्ययः सर्वे अतीव उच्चाः।

नवीनं आव्हानं

उच्छ्रितभवनानि नगरनिवासस्थानानि च परिषदः (CTBUH) आँकडानुसारं २०२३ तमवर्षपर्यन्तं २०० मीटर् अपि च ततः उपरि ऊर्ध्वतायुक्ताः २,२६९ भवनाः, ३०० मीटर् अपि च ततः अधिकस्य ऊर्ध्वतायुक्ताः २३२ सुपर उच्चैः भवनाः च... विश्वम्‌। समग्रतया एतेषु प्रथमेषु १०० अतिउच्चभवनानि २०१५ तः पूर्वं सम्पन्नानि, अन्ये १३२ च अग्रिमसप्तवर्षेषु निर्मिताः ।

वस्तुतः चीनदेशे गगनचुंबीभवनानां संख्या पर्याप्तं वर्तते । २०२३ तमे वर्षे विश्वे २०० मीटर् अपि अधिकं ऊर्ध्वतां विद्यमानाः कुलम् १७७ भवनानि सम्पन्नानि भविष्यन्ति, येषु आर्धाधिकाः चीनदेशात् आगमिष्यन्ति । तस्मिन् एव काले २०२३ तमे वर्षे शेन्झेन्-नगरे २०० मीटर्-उपरि १६१ भवनानि निर्मिताः, यत् अधुना शेन्झेन्-नगरे स्थितानां विश्वस्य प्रत्येकं १४ एतादृशेषु भवनेषु १ भवनस्य बराबरम् अस्ति

परन्तु अनेके उद्योगस्य अन्तःस्थजनानाम् अनुसारं सुपर उच्चस्तरीयभवनानां निर्माणस्य, अनुरक्षणस्य च व्ययः अधिकः भवति । स्वभारः, वायुभारः इत्यादीनां प्राकृतिककारकाणां निवारणस्य आवश्यकतायाः, तथैव द्रुतगतिना पारगमनस्य आवश्यकतायाः कारणात् गगनचुंबीभवनानां निर्माणे प्रायः जनशक्तिः, भौतिकः, वित्तीयसम्पदां च बृहत् परिमाणेन निवेशः आवश्यकः भवति प्रासंगिकदत्तांशैः ज्ञायते यत् निर्माणव्ययः ऊर्ध्वतायाः सह रेखीयरूपेण न वर्धते, अपितु घातीयरूपेण वर्धते, येन स्थानीयवित्तेषु विकासकेषु च महत् दबावः भवति

तस्मिन् एव काले बहवः गगनचुंबीभवनानि प्रायः निर्माणस्य आरम्भे विपण्यस्थितेः पूर्णतया विचारं न कुर्वन्ति निष्क्रियस्थानम् । तदतिरिक्तं एतेषां रिक्तभवनानां निर्वाहार्थं ऊर्जायाः, जनशक्तिस्य च निवेशः निरन्तरं करणीयः, येन संसाधनानाम् अनावश्यकं अपव्ययः अपि भवति

ली ज़िमो चीन न्यूज वीकली इत्यस्मै अवदत् यत् नानजिंग, जियांगसु, उदाहरणरूपेण गृहीत्वा नानजिंगनगरस्य कार्यालयबाजारः सम्प्रति कतिपयानां कठिनतानां सामनां कुर्वन् अस्ति, यत्र पुरातनव्यापारमण्डलं सिन्जिकोउ तथा च नवप्रचारितं हेक्सी न्यू सिटी साइंस एण्ड टेक्नोलॉजी पार्क, येषु रिक्तस्थानानां अनुभवः अभवत् तथा च पतन् किरायाः । सः मन्यते यत् एकतः समग्रविपण्यवातावरणेन सह सम्बद्धम् अस्ति, अपरतः च विगतकेषु वर्षेषु बहवः नूतनाः गगनचुंबीभवनानि निर्मिताः, यस्य परिणामेण अतिप्रदायः अभवत्

ली युजिया इत्यनेन दर्शितं यत् अनेके नगराणि मुख्यतया नगरस्य प्रतिबिम्बं वर्धयितुं उच्चैः भवनानि निर्मान्ति, परन्तु एतेन प्रायः अतिआपूर्तिः भवति । यथा यथा आवासस्य आपूर्तिः माङ्गल्याः च परिवर्तनं भवति तथा च नूतनानां औद्योगिकस्वरूपाणां सम्बन्धः कार्यालयस्थानस्य माङ्गं न्यूनीकरोति तथा तथा विद्यमानभवनानां उपयोगे नूतनभवनेषु उच्चगुणवत्तायाः साधने च अधिकं ध्यानं दातव्यम्।

तत्सह, उच्चैः भवनानां अग्निसुरक्षासंकटाः अपि उपेक्षितुं न शक्यन्ते । उच्चतलं, सघनकर्मचारिणः, सीमितपलायनमार्गाः इत्यादीनां कारकानाम् कारणात् एकदा अग्निः जातः चेत् तस्य परिणामः प्रायः विनाशकारी भवति तदतिरिक्तं प्रचण्डवायुः भूकम्पः इत्यादीनां प्राकृतिकविपदानां उच्चैः भवनेषु गम्भीरः प्रभावः अपि भवितुम् अर्हति ।

यद्यपि सुपर उच्च-उच्च-भवनानां अग्नि-सुरक्षा-दायित्वं अन्यप्रकारस्य भवनानां अपेक्षया अधिकं कठोरं भवति तथापि सर्वेषां सुपर-उच्च-उच्च-भवनानां प्रबन्धनं अग्नि-सुरक्षा-आवश्यकतानां सख्त-अनुरूपं च न भवति

अस्मिन् वर्षे मार्चमासे राज्यपरिषदः सुरक्षासमितेः व्यापकनिरीक्षणदलस्य १८ तमे समूहेन हैनान्-नगरस्य प्रकट-गुप्त-भ्रमणस्य समये हैको-विश्वव्यापार-केन्द्रस्य (पूर्वं मुक्तव्यापार-समय-चतुष्कस्य) यादृच्छिक-निरीक्षणं कृतम्, तत्रैव च एकां संख्यां ज्ञातम् सम्भाव्यसुरक्षाखतराणाम्। यथा, विश्वव्यापारकेन्द्रस्य २०० मीटर् अधिकं ऊर्ध्वं ऊर्ध्वाधरकेबलशाफ्टं क्षैतिज-अग्निनिवारणाय स्तर-स्तरं सीलबद्धं न कृतम्, मूलतः च "विस्तृत-मुक्त" अवस्थायां वर्तते

व्यापकनिरीक्षणदलस्य सदस्यः हे वेनजिङ्गः अवदत् यत् केबलकूपाः एव अग्निप्रवणाः उच्चजोखिमक्षेत्राणि सन्ति २०० मीटर् अधिकानि ऊर्ध्वतानि ऊर्ध्वाधरकेबलकूपाः क्षैतिज अग्निनिवारणाय स्तरं स्तरं न अवरुद्धाः सन्ति, यस्य अर्थः अस्ति यत्... event of a disaster, the "chimney effect" will अग्निसंकटानाम् आशीर्वादेन सोपानगृहाणि, पाइपकूपाः, काचपर्देभित्तिषु अन्तरालाः च ज्वालानां वा विषाक्तधूमस्य वा द्रुतप्रसारस्य मार्गाः भवितुम् अर्हन्ति, ये शीघ्रमेव सम्पूर्णे भवने लम्बवत् प्रसरन्ति। एवं सति एते खण्डाः किञ्चित्पर्यन्तं "प्राणघातकाः खण्डाः" इति अपि वक्तुं शक्यन्ते ।

अवगम्यते यत् मम देशः २००५ तमे वर्षात् भवननिर्माणनीतिः कार्यान्वितवान् अस्ति।एकः मुख्यः उपायः बाह्यभित्तिषु इन्सुलेशनस्तरं योजयितुं पूर्वं बाह्यभित्ति इन्सुलेशनसामग्रीणां खतराणां विषये अपर्याप्तजागरूकतायाः कारणात् स्पष्टं नासीत् regulations on the combustion performance of the materials तस्मिन् समये पॉलीस्टायरीन इत्यस्य अधिकतया उपयोगः भवति स्म धूमः, महत् अग्निजोखिमं जनयति।

उच्च-उच्च-भवने अग्निः प्रज्वलितः ततः परं "वायु-सहायक-अग्निः" उच्च-उच्च-भवने अग्नि-नियन्त्रणं दुष्करं करिष्यति । मापनानुसारं १० मीटर् ऊर्ध्वतायां ५ मीटर्/सेकेण्ड्, वायुवेगः ६० मीटर्/सेकेण्ड्, वायुवेगः १२.३ मीटर्/सेकेण्ड्; ;९० मीटर् ऊर्ध्वतायां वायुवेगः १५ मीटर्/सेकेण्ड् भवति अग्निः अधिकाधिकं समृद्धतया दहति।

अतः विद्यमानानाम् उच्च-उच्च-भवनानां सम्मुखे बहवः जनाः मन्यन्ते यत् अस्माभिः न केवलं तेषां विपण्य-सञ्चालनस्य आव्हानानां, संसाधनानाम् अपव्ययस्य च विषये ध्यानं दातव्यं, अपितु तेषां पृष्ठतः अग्नि-सुरक्षा-संकटानाम् अपि च दीर्घकालीनस्य च विषये गभीरं चिन्तनं कर्तव्यम् | नगरनियोजनस्य प्रकृतिः।

“नगरस्य प्रतिबिम्बं आकाशरेखां च अनुसृत्य प्रत्येकं भवनं आपदायाः सम्भाव्यस्रोतस्य अपेक्षया सुरक्षितं स्थायित्वं च नगरसम्पत्तिं कथं भवितुम् अर्हति इति सुनिश्चितं कर्तव्यं, संसाधनस्य अपव्ययस्य रिक्तस्थानस्य च परिहाराय भवनस्य उपयोगानाम् अनुकूलनं कथं लचीलतया करणीयम् इति च "महत्त्वपूर्णं direction for future discussion." ली युजिया इत्यनेन सूचितं यत् सुपर-उच्च-उच्च-भवनानां निर्माण-उत्साहस्य क्षयेन सह विद्यमान-उच्च-उच्च-भवनैः सह सम्यक् व्यवहारः कथं करणीयः, तेषां मध्ये सन्तुलनं च अन्वेष्टव्यं, नगरीय-सुरक्षा-आर्थिक-विकासः च कथं भविष्यति इति नगरप्रबन्धकानां कृते महत्त्वपूर्णः विषयः।

लेखकः चेन शुलियनः