समाचारं

३ जनाः ५ जनानां कार्यं कुर्वन्ति ४ जनानां वेतनं च प्राप्नुवन्ति!चेरी - विकृतव्याख्या... नेटिजनः - श्रमिकः भवितुं अतीव कठिनम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेरी एकमात्रं कारकम्पनी नास्ति यत् स्वकर्मचारिणः "नियोजयति" ।
अद्यैव चेरी इत्यस्य जुलाई-मासस्य आर्थिक-प्रबन्धन-समित्याः सभायाः भावना-लेखस्य स्क्रीनशॉट् ऑनलाइन-रूपेण प्रसारितः, ततः उष्णचर्चा-प्रवर्तनं जातम् । स्क्रीनशॉट् इत्यस्य अनुसारं कार्मिकदक्षतायाः उन्नयनस्य आग्रहस्य दृष्ट्या लेखे उल्लेखः कृतः यत् "स्मरन्तु यत् एतत् सरलं योगहरणम् इति न अवगन्तुं, तथा च यथार्थतया अवगन्तुं यत् ३ जनाः ५ जनानां कार्यं कर्तुं शक्नुवन्ति तथा च ४ जनानां वेतनं प्राप्तुं शक्नुवन्ति" इति ." अस्मिन् विषये चेरी होल्डिङ्ग्स् ब्लू व्हेल न्यूज इत्यस्य प्रतिक्रियारूपेण एकेन स्रोतेन उक्तं यत् स्क्रीनशॉट् वास्तवमेव आन्तरिकप्रकाशनस्य सामग्री अस्ति, परन्तु कार्मिकदक्षतां सुधारयितुम् एषः सामान्यः उद्योगप्रदर्शनप्रबन्धननियमः आसीत्, तस्य दुर्व्याख्या कृता अस्ति।
बीजिंग व्यापार दैनिक
, इव १
केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् “जनशक्तिं न्यूनीकर्तुं केवलं भारः वर्धते, कार्यक्षमतायाः च उन्नतिः न भवेत्” तथा च “श्रमिकाणां नियुक्तिः अतीव कठिना” इति
केचन जनाः अपि अवदन् यत् "अधुना बहवः कम्पनयः एतादृशाः सन्ति" "अद्यापि एतत् कार्यं स्वीकार्यम्" इति ।
चीनदेशे चेरी एकमात्रः असूचीकृतः प्रमुखः स्वतन्त्रः ब्राण्ड् अस्ति । २०२३ तमस्य वर्षस्य अन्ते चेरी आटोमोबाइल् २०२४ तमे वर्षे एव IPO आवेदनपत्रं दातुं विचारयति इति ज्ञातम्, यस्य मूल्याङ्कनं १५० अरब युआन् यावत् भवितुम् अर्हति परन्तु चेरी कार्यकारीणां प्रतिक्रिया अभवत् यत् "कम्पनी सक्रियरूपेण सूचीकरणस्य सज्जतां कुर्वती अस्ति, परन्तु शेषसूचना अशुद्धा अस्ति" इति ।
२०२३ तमे वर्षे चेरी समूहस्य वार्षिकं राजस्वं ३१५.१ अरब युआन् अधिकं भविष्यति, वार्षिकं वाहनविक्रयणं १.८८ मिलियन यूनिट्, वर्षे वर्षे ५२.६% वृद्धिः भविष्यति; , चीनीयब्राण्ड्-यात्रीकारानाम् निर्याते २१ वर्षाणि यावत् प्रथमस्थानं प्राप्तवान् । यद्यपि विक्रयः अभिलेखात्मकं उच्चतमं प्राप्तवान् तथापि चेरी इत्यस्य नूतन ऊर्जावाहनस्य विक्रयः २०२३ तमे वर्षे १०% तः न्यूनः भविष्यति ।
चेरी होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः यिन टोङ्ग्युए इत्यनेन २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके उक्तं यत् चेरी आटोमोबाइलः नूतने ऊर्जाक्षेत्रे "प्रातः उत्थाय विलम्बेन आगतः" इति सः अस्मिन् वर्षे उल्लेखितवान् यत् चेरी वर्षस्य मध्यभागे नूतन ऊर्जायाः शीर्षत्रयेषु पुनः आगमिष्यति, वर्षस्य अन्ते यावत् नूतन ऊर्जा-उद्योगे द्वितीयः भविष्यति, (BYD अध्यक्षस्य) वाङ्ग चुआन्फु इत्यस्य पृष्ठभागं च पश्यति।
यात्रीकारसङ्घस्य आँकडानुसारं अस्मिन् वर्षे प्रथमार्धे निर्मातृणां थोकविक्रयक्रमाङ्कने चेरी BYD (002594.SZ) इत्यस्य पश्चात् द्वितीयस्थाने आसीत्, परन्तु नवीन ऊर्जानिर्मातृणां खुदराविक्रयक्रमाङ्कने केवलं दशमस्थानं प्राप्तवती जुलैमासे चेरी न्यू एनर्जी इत्यस्य प्रवेशदरः २३% आसीत् । स्वतन्त्रब्राण्ड्-मध्ये नूतन-ऊर्जा-वाहनानां प्रवेश-दरः ५०%-अङ्कं अतिक्रान्तवान् ।
उपर्युक्तसमागमदस्तावेजे उल्लेखः कृतः यत् वर्षस्य प्रथमार्धे (चेरी) होल्डिङ्ग्स् इत्यस्य लाभः, परिचालननगदप्रवाहः अन्ये च सूचकाः चुनौतीसंस्करणस्य लक्ष्यं पूरयन्ति स्म, परन्तु तस्य राजस्वं विक्रयमात्रा च लक्ष्यं न प्राप्तवान् तथा च बृहत् विचलनानि अभवन् विगतमासद्वये परिचालनेषु। अतः वर्षस्य उत्तरार्धे अस्माभिः विपण्यस्य विकासाय सर्वप्रयत्नः करणीयः, अस्माकं स्वस्व "ताशानयुद्धानि" जितुम् सर्वं कर्तुं शक्यते । वर्षस्य उत्तरार्धे कार्याणि सुदृढं कर्तुं अस्माभिः परिश्रमः करणीयः, आगामिवर्षे उच्चतरलक्ष्याणां योजना च कर्तव्या।
अस्मिन् वर्षे प्रथमार्धे चेरी इत्यनेन कुलम् १.१००६ मिलियनं नवीनकारं विक्रीतम्, यत्र वर्षे वर्षे ४८.४% वृद्धिः अभवत्, येषु नूतनानां ऊर्जावाहनानां विक्रयः १८०,९०० यावत् अभवत्, यत् विदेशेषु वर्षे वर्षे १८१.५% वृद्धिः अभवत् निर्यातः ५३२,००० यूनिट् आसीत्, वर्षे वर्षे २९.४% वृद्धिः अभवत् ।
ज्ञातव्यं यत् २०२४ तमे वर्षे फॉर्च्यून ग्लोबल ५०० सूचीयां प्रथमवारं चेरी सूचीयां अस्ति । प्रथमवारं फॉर्च्यून ग्लोबल ५०० इत्यस्य निर्माणस्य विषये पार्टीसमितेः सचिवः चेरी होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः च यिन टोङ्ग्युए अवदत् यत्, "यद्यपि वयं फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् अधुना एव आरम्भं कुर्मः तथापि लघुसञ्चयं विना सहस्रमाइलपर्यन्तं प्राप्तुं न शक्नुमः पदानि, तथा च वयं लघुविजयसञ्चयं विना महतीं विजयं प्राप्तुं न शक्नुमः विगत २७ वर्षेषु सर्वे चेरीजनाः स्वस्य निरन्तरप्रयत्नाः उपयुज्य सिद्धयन्ति यत् यदा बाह्यजगत् पुनः समये "असंभवम्" इति मन्यते तदा अपि वयं अद्यापि सीमां आव्हानं कर्तुं शक्नोति, सीमितसम्पदां सह असीमितस्वप्नान् च सृजति इति मम विश्वासः अस्ति यत् एतत् पदं श्वः कृते महत् सोपानं साक्षी भविष्यति, भविष्ये चेरी इत्यस्य निरन्तरपारगमनस्य मार्गं प्रशस्तं करिष्यति।”.
दैनिक आर्थिकसमाचारपत्रस्य अनुसारं वाहनविपण्ये मूल्ययुद्धस्य मध्यं वाहनकम्पनयः सामान्यतया दबावे सन्ति । बहुराष्ट्रीयकारकम्पनयः अपि कर्मचारिणः "नियुक्तिं" कुर्वन्ति इति प्रतिवेदनानि दर्शयन्ति । जनरल् मोटर्स् इत्यनेन अद्यैव एकं नूतनं कर्मचारीप्रदर्शनमूल्यांकनं पुरस्कारप्रणाली च घोषिता यत् शीर्षप्रदर्शकान् प्रेरयितुं दुर्बलप्रदर्शनकर्तृणां च तृणं निष्कासयितुं विनिर्मितम् अस्ति। जीएम इत्यस्य आन्तरिकज्ञापनस्य अनुसारं जीएम प्रतिभां आकर्षयितुं, धारयितुं च शीर्ष ५% कर्मचारिभ्यः १५०% पर्यन्तं बोनस् दास्यति। अस्य कदमस्य कारणेन न्यूनप्रदर्शनस्य कर्मचारिणां कार्यप्रदर्शनस्य उन्नयनार्थं वा अवकाशस्य वा अधिकं दबावः अपि भवति ।
जनरल् मोटर्स् इत्यनेन उक्तं यत् कम्पनीयाः महत्त्वाकांक्षिणः लक्ष्याणि प्राप्तुं स्पष्टतरप्रदर्शनमानकानां, उत्तरदायित्वप्रणालीनां च आवश्यकता वर्तते, तथा च कम्पनी उच्चप्रदर्शनकार्यबलस्य निर्माणं कर्तुं आशास्ति। परन्तु जीएम चाइना इत्यनेन अद्यापि प्रतिक्रिया न दत्ता यत् एषा कर्मचारीप्रदर्शनमूल्यांकनं पुरस्कारव्यवस्था च चीनीयदलेषु अपि प्रयोज्यम् अस्ति वा इति।
तदतिरिक्तं अमेरिकन-वाहन-विशालकायः फोर्ड-मोटर-संस्था अपि स्वस्य प्रतिभा-प्रबन्धन-व्यवस्थां समायोजयति । "केवलं समीचीनजनाः भवितुं पर्याप्तं न भवति," फोर्डस्य मुख्यकार्यकारी जिम फार्ले अस्मिन् वर्षे पूर्वं अर्जन-आह्वानं कृतवान् "विगतवर्षद्वये वयं अवगच्छामः यत् अस्माकं कृते समीचीन-प्रदर्शन-प्रबन्धन-व्यवस्था स्थापनीयम्। मौलिकम् कम्पनीयाः व्यापारस्य प्रकारे परिवर्तनं भवति” इति ।
स्टेलान्टिस् इत्यनेन अद्यैव परिच्छेदस्य समाचारः ज्ञापितः यत् कम्पनी यूरोपे अमेरिकादेशे च १२०० तः अधिकानि अभियांत्रिकीपदानि कटयितुं विचारयति, तथा च अमेरिकीवेतनप्राप्तकर्मचारिभ्यः स्वैच्छिकक्रयणकार्यक्रमस्य नूतनं दौरं प्रदातुं योजनां करोति यत् तेन लाभस्य न्यूनतायाः, विद्युत्परिवर्तनस्य च सामना कर्तुं शक्नुवन्ति .
सम्पादक丨वांग नैक्सिन व्यापक वित्तीय समाचार एजेंसी, रेड स्टार समाचार, दैनिक आर्थिक समाचार, चीन व्यापार समाचार, आदि।
चित्राणि丨बीजिंगव्यापार दैनिकं, चेरी आधिकारिकजालस्थलस्य स्क्रीनशॉट्, विजुअल् चाइना
प्रतिवेदन/प्रतिक्रिया