समाचारं

Ruiping|साझा पार्किङ्गस्थानानि एव न सन्ति येषां पुनः सजीवीकरणं कर्तुं शक्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुत्रापि वाहनस्थापनं न भवति इति अनेकेषां चालकानां कृते समस्या अस्ति । अस्य विषयस्य विषये बीजिंग-नगरस्य परिवहनविभागेन सुधारः, नवीनता च कृता, विगतपञ्चवर्षेषु नगरेण विभिन्नसमयेषु ६०,००० तः अधिकानि सशुल्क-साझा-पार्किङ्ग-स्थानानि आविष्कृतानि, प्रदत्तानि च एतेन न केवलं नागरिकानां तात्कालिकाः आवश्यकताः चिन्ता च उपशमनं भवति, अपितु नगरशासनस्य प्रेरणा अपि प्राप्यते ।

बृहत्नगरेषु पार्किङ्गस्य कठिनता सामान्यसमस्या अस्ति । सम्प्रति बीजिंगनगरे मोटरवाहनानां संख्या ७५ लक्षं अतिक्रान्तवती अस्ति, पार्किङ्गस्थानस्य अन्तरं च अधिकं स्पष्टम् अस्ति । पुरातनसमुदायेषु पार्किङ्गस्थानानां कृते बहुधा युद्धानि भवन्ति, केचन जनाः बृहत्चिकित्सालयेषु परितः आसनानि अपि ताडयन्ति, प्रतिदिनं दीर्घपङ्क्तयः काराः पङ्क्तिबद्धाः भवन्ति, शनैः शनैः गच्छन्ति, क्षेत्रीययातायातस्य जामः च जनयन्ति...... पार्किङ्गस्थानानां आपूर्तिः माङ्गलिका च कारस्य स्वामित्वस्य वास्तविकं अनुभवं न्यूनीकरोति , यत् कदाचित् विग्रहान् विग्रहान् च जनयति ।

संसाधनानाम् कठिनसन्तुलनं वास्तविकता अस्ति, संसाधनानाम् उपयोगस्य कार्यक्षमतां कथं सुधारयितुम् इति कुञ्जी भवति । अन्तिमेषु वर्षेषु तृणमूलस्तरस्य विभिन्नाः अन्वेषणाः आरब्धाः सन्ति विशेषतः अस्मिन् वर्षे "मासिकसमस्या" इत्यत्र विभिन्नसमयेषु वेतनप्राप्तसाझापार्किङ्गं समावेशितम् अस्ति यत् "समस्यानिराकरणं" प्रवर्धयितुं केन्द्रीक्रियते च किं आवश्यकं किं न इति आदानप्रदानस्य विचारस्य अनुसरणं कृत्वा प्रौढानुभवानाम् एकः समूहः उद्भूतः । उदाहरणार्थं, कार्यालयभवनादिषु सार्वजनिकस्थानेषु पार्किङ्गस्य माङ्गल्याः स्पष्टाः ज्वारभाटालक्षणाः सन्ति, ये परितः निवासिनः सह परस्परं मेलनं कर्तुं शक्नुवन्ति, उद्यमानाम् संस्थानां च प्रायः सहायकपार्किङ्गस्थानानि सन्ति, तथा च योग्यानि "मुक्तद्वाराणि" प्रोत्साहयितुं विजयं प्राप्तुं अनुकूलं भवति -विजय स्थितिः। विविधाः प्रकरणाः सर्वे द्योतयन्ति यत् कठिनसमस्यानां सम्मुखे सदैव कठिनतायाः अपेक्षया समाधानाः अधिकाः भवन्ति ।

यद्यपि अद्यतनस्य ६०,००० तः अधिकाः पार्किङ्गस्थानानि पूर्णतया "अस्माकं तृष्णां शान्तयितुं" पर्याप्ताः न सन्ति तथापि न्यूनातिन्यूनं दिशां प्रतिनिधियति । संसाधनानाम् विस्तारं निरन्तरं कर्तुं कुञ्जी घर्षणस्य गुणांकस्य न्यूनीकरणं भवति । एषा केषाञ्चन यूनिट्-समूहानां सुरक्षाचिन्ता, अतिरिक्तसमयस्य पार्किङ्गस्य गुप्तसंकटः इत्यादयः भवितुम् अर्हन्ति । अपेक्षा अस्ति यत् प्रासंगिकविभागाः समर्थनतन्त्रेषु अधिकं सुधारं करिष्यन्ति तथा च "कस्मिन्चित् स्थाने पार्किङ्गं करणं, पार्किङ्गस्य मूल्यं दातुं, समयः आगते सति गमनम्, अवैधपार्किङ्गस्य दण्डः च भविष्यति" इति सहमतिः निरन्तरं सुदृढां करिष्यन्ति येन सीमितसमये पार्किङ्गस्थानानि शक्नुवन्ति अधिका भूमिकां निर्वहन्ति।

व्यापकदृष्ट्या पार्किङ्ग-कठिनताः जीवने केवलं एकः बाधकः अस्ति, तथैव साझेदारी-विचाराः लचीलेन उपयोक्तुं शक्यन्ते । यदा केचन नागरिकाः व्यायामस्थलानां अभावात् चिन्तिताः भवन्ति तदा विद्यालयक्रीडाङ्गणानि पूर्णतया उद्घाटितव्यानि वा? यदा केचन वृद्धाः भोजनस्य असुविधायाः कारणेन व्याकुलाः भवन्ति तदा समुदायस्य रिक्तस्थानेषु भोजनसेवाः प्रवर्तयितुं शक्यन्ते वा? संसाधनानाम् अवलोकनं कृत्वा समग्रदृष्ट्या संसाधनानाम् संयोजनेन नगरजीवनस्य सुविधा अवश्यमेव निरन्तरं सुधरति।

समाजस्य प्रगतेः सह जनानां जीवनस्य आग्रहाः वर्धन्ते । अस्य अर्थः अस्ति यत् अस्माकं नगराणि अधिकाधिककार्यैः भारितानि भविष्यन्ति, संसाधनानाम् अन्ते च उच्चसीमा भविष्यति, अस्माभिः जनानां आवश्यकतानां पूर्तये शासनक्षमतानां अनुकूलनस्य उपरि अवलम्बितव्यम् एकं पदं अग्रे कृत्वा, एकस्मात् उदाहरणात् अनुमानं गृहीत्वा, स्थानीयस्थित्यानुसारं "निद्रा" संसाधनं पुनः सजीवं कृत्वा, नगरं अधिकं जीवितुं योग्यं भविष्यति

स्रोत बीजिंग दैनिक ग्राहक |

प्रक्रिया सम्पादक मा Xiaoshuang

प्रतिवेदन/प्रतिक्रिया