समाचारं

OpenAI CEO इत्यस्य यूरोपीयसंस्करणम् : मुक्तस्रोतप्रतिरूपे कोऽपि जोखिमः नास्ति, अहं केवलं लाभं पश्यामि

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【सम्पादकस्य टिप्पणी】अस्ति“यूरोपीय ओपनएआइ” २.मिस्ट्रल् एआइ इति नाम्ना प्रसिद्धस्य मिस्ट्रल् एआइ इत्यस्य मूल्यं केवलं एकवर्षस्य अनन्तरं ६ अर्ब अमेरिकीडॉलर् इति मूल्यं प्राप्तम् अस्ति ।

स्थापनातः आरभ्य मिस्ट्रल् एआइ इत्यनेन मुक्तस्रोतक्षेत्रे बहुधा प्रयत्नाः कृताः, अधुना एव च ​​स्वस्य नूतनपीढीयाः प्रमुखप्रतिरूपं प्रकाशितम् । मिस्त्रल बृहत् २, मापदण्डानां संख्यायाः एकतृतीयभागात् न्यूनेन सह Llama 3.1 405B इत्यस्य तुलनीयं प्रदर्शनं प्राप्तुं ।

अद्यैव मिस्ट्रल् एआइ इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च आर्थर् मेन्शः टाइम् पत्रिकायाः ​​अनन्यसाक्षात्कारे विस्तरेण चर्चां कृतवान् मिस्ट्रल् एआइ दुर्लभकृत्रिमबुद्धि (AI) प्रतिभां कथं आकर्षयति, लाभप्रदतां कथं प्राप्तुं शक्यते, यूरोपीय एआइ पारिस्थितिकीतन्त्रस्य अभावः च इत्यादयः विषयाः

मूलविचाराः निम्नलिखितरूपेण सन्ति ।

  • मेन्शः कथयति यत् मुक्तस्रोतप्रतिरूपेण सह कोऽपि जोखिमः नास्ति, सः केवलं लाभं पश्यति;
  • मुक्तस्रोतप्रतिरूपं तटस्थं साधनं यस्य उपयोगेन किमपि कर्तुं शक्यते;
  • केवलं भवान् C मध्ये दुर्गन्धयुक्तं सञ्चिकां निर्मातुम् अर्हति इति कारणेन जनाः C इत्यस्य उपयोगं प्रतिबन्धं न कुर्वन्ति;
  • एकस्मिन् अर्थे AI इत्यनेन सॉफ्टवेयरविषये किमपि परिवर्तनं न भवति, केवलं सॉफ्टवेयरस्य परिभाषायाः अधिकः अमूर्तः मार्गः एव;
  • एतेषां अनुप्रयोगानाम् निर्माणार्थं प्रयुक्ता प्रौद्योगिकी एव न केवलं नियमितुं शक्यते, अपितु ये अनुप्रयोगाः विपण्यां स्थापिताः तेषां गुणवत्तां नियन्त्रयितुं महत्त्वपूर्णम् अस्ति;
  • एकस्मिन् अर्थे बृहत् आदर्शाः अधिका अमूर्तप्रोग्रामिंगभाषारूपेण द्रष्टुं शक्यन्ते या आगामिषु १० वर्षेषु अस्माकं कार्यप्रणालीं परिवर्तयिष्यति;
  • Mistral AI इत्यस्य मुक्तस्रोतस्य दृष्ट्या परिवर्तनं न जातम्, परन्तु सः सर्वदा इच्छति स्म यत् मुक्तस्रोतक्षेत्रे अग्रणीप्रतिमानाः स्युः, तथैव केचन उन्नतविशेषताः च ये केवलं मुद्राकृतसेवाद्वारा एव प्राप्तुं शक्यन्ते



चित्रम् |

शैक्षणिकः टौटियाओ इत्यनेन मूलग्रन्थस्य मुख्यविचारं न परिवर्त्य सरलं संकलनं कृतम् अस्ति । सामग्री यथा- १.

विगतवर्षे पेरिस्-नगरस्य मिस्ट्रल् एआइ-संस्था यूरोपस्य प्रभावशालिनः स्थानीय-एआइ-कम्पनीषु अन्यतमः इति द्रुतगत्या उद्भूतः अस्ति । स्टार्टअप इत्यनेन षट् भाषाप्रतिमानाः प्रकाशिताः ये प्रश्नानाम् उत्तरं दातुं, कोडं जनयितुं, मूलभूततर्कं च कर्तुं शक्नुवन्ति ।

जूनमासे मिस्ट्रल् एआइ इत्यनेन उक्तं यत्, एकस्मिन् वित्तपोषणपरिक्रमे ६४५ मिलियन डॉलरं संग्रहितवान् यत् तस्य मूल्यं ६ अर्ब डॉलरात् अधिकं भवति । फेब्रुवरीमासे ते माइक्रोसॉफ्ट् इत्यनेन सह सौदान् कृतवन्तः यत् तेषां मॉडल् उत्तरस्य ग्राहकेभ्यः उपलभ्यते इति विनिमयरूपेण माइक्रोसॉफ्ट इत्यस्य कम्प्यूटिंग् संसाधनानाम् अभिगमनस्य विनिमयरूपेण

मिस्ट्रल् एआइ सहसंस्थापकः मुख्यकार्यकारी च आर्थर् मेन्शः महत्त्वपूर्णं आर्टिफिशियल इंटेलिजेन्स् एक्ट् विषये बहसस्य विषये तौलयतिमिस्ट्रल् इत्यादीनां आधारभूतप्रतिमानानाम् नियमनस्य अपेक्षया अन्ये एतेषां प्रतिमानानाम् उपयोगं कथं कुर्वन्ति इति नियमने विधायकैः ध्यानं दातव्यम् . एआइ-विकासकानाम् स्वसृष्टीनां स्वतन्त्रतया साझेदारी-प्रतिबन्धानां अपि सः विरोधं करोति । "मुक्तस्रोतप्रतिरूपे किमपि जोखिमं न पश्यामि। केवलं लाभं पश्यामि" इति सः अवदत्।

TIME इत्यनेन Mensch इत्यनेन सह भाषितम् यत् कथं दुर्लभाः AI प्रतिभाः आकर्षयितुं शक्यन्ते, Mistral AI कथं लाभप्रदः भवितुम् अर्हति, यूरोपे AI पारिस्थितिकीतन्त्रस्य अभावः च इति।

प्रश्नः- कतिपयेभ्यः मासेभ्यः पूर्वं भवतः मुख्यव्यापारिकपदाधिकारी फ्लोरियन ब्रेस्सेण्ड् सीएनबीसी इत्यस्मै अवदत् यत् लामा अनुसंधानविकासदलस्य आर्धाधिकं अधुना मिस्ट्राल् इत्यत्र कार्यं करोति। मेटातः एतावन्तः उत्तमाः शोधकाः कथं आकर्षिताः ?

प्रथमं वयं स्वमित्रेषु पाशं कृतवन्तः । वयं एतत् कर्तुं शक्नुमः यतोहि वयं क्षेत्रे किञ्चित् सार्थकं योगदानं दत्तवन्तः, अतः जनाः जानन्ति यत् अस्माभिः सह कार्यं कर्तुं मजेयम् अस्ति। ततः डिसेम्बरमासात् आरभ्य वयं केचन जनान् नियुक्तुं आरब्धाः येषां विषये वयं बहु परिचिताः न आसन् । एतत् क्षेत्रं अधिकमुक्तदिशि धकेलितुं वयं यत् रणनीतिं अनुसृत्य स्मः तस्य कारणम् अस्ति । एतत् अपि अनेकेषां वैज्ञानिकानां मिशनम् अस्ति तेषां कारणानि अस्माकं सदृशानि सन्ति तथा च मुक्तसञ्चारस्य सूचनाप्रवाहस्य च पुरातनमार्गः इव अस्ति।

प्रश्नः- विश्वे अत्यल्पाः जनाः एव मिस्ट्रल् इव एआइ-प्रणालीं प्रशिक्षितुं शक्नुवन्ति। अहं जानामि यत् फ्रान्सदेशे एआइ-उद्योगः अतीव विकसितः अस्ति, परन्तु किं भवन्तः मन्यन्ते यत् एआइ-इत्यस्य अवगमनं कुर्वतां जनानां पर्याप्तं भागं (अथवा सर्वान् अपि) भवान् सफलतया नियुक्तवान्?

(अवश्यम्) न सर्वे। अस्माकं बहवः मित्राणि उद्योगे सन्ति, ते गूगल, ओपनएआइ इत्यत्र सन्ति, कतिपये जनाः च अद्यापि मेटा इत्यत्र सन्ति। परन्तु अवश्यमेव वयं १५ जनान् आकर्षितवन्तः ये एतान् आदर्शान् प्रशिक्षितुं जानन्ति स्म । यद्यपि प्रतिभासमूहस्य आकारस्य अनुमानं कर्तुं कठिनं भवति तथापि अहं वदामि यत् सम्भवतः १०% जनाः एव आसन् ये तस्मिन् समये अस्मिन् द्रव्ये कार्यं कर्तुं जानन्ति स्म ।

प्रश्नः- मिस्ट्रल् एआइ धनसङ्ग्रहं कुर्वन् आसीत्, भवता धनं कुत्र व्ययितम्?

वयं प्रायः कम्प्यूटिङ्ग् इत्यत्र धनं व्यययामः । अस्य उद्योगस्य संरचना सॉफ्टवेयर-उद्योगात् भिन्ना अस्ति, यतः आरम्भे वैज्ञानिकसंशोधनदलं निर्मातुं अत्याधुनिकप्रतिमानं निर्मातुं च बहु धनं निवेशयितुं आवश्यकम् अस्ति

प्रश्नः- प्रायः अन्येषां आधारमाडलकम्पनीनां कार्यकारीणां कथनमस्ति यत् ते आगामिषु कतिपयेषु वर्षेषु कम्प्यूटिंग्-विषये १०० अरब-डॉलर्-रूप्यकाणां व्ययस्य अपेक्षां कुर्वन्ति इति। किं भवतः अपि एतादृशी अपेक्षा अस्ति ?

अद्य वयं यत्र स्मः तत्र प्राप्तुं वयं गत १२ मासेषु प्रायः €२५ मिलियनं यावत् दग्धाः - अस्माकं वैश्विकं उपस्थितिः अस्ति तथा च अस्माकं मॉडल् प्रदर्शनस्य कार्यक्षमतायाः च दृष्ट्या अग्रणीः सन्ति। अस्माकं तर्कः अस्ति यत् वयं पूंजीम् अधिकतया उपयोक्तुं शक्नुमः तथा च वयं यत् प्रौद्योगिकी विकसितं कुर्मः तत् वस्तुतः पूंजीगहनं भवति, परन्तु सद्विचारेन अस्माकं प्रतियोगिनां अपेक्षया न्यूनव्ययेन कार्यान्वितुं शक्यते। वयं २०२३-२०२४ तमे वर्षे एतत् सिद्धवन्तः, २०२४-२०२५ तमे वर्षे अपि एतत् निरन्तरं भविष्यति इति अपेक्षामहे। स्पष्टतया वयं अधिकं व्यययिष्यामः। परन्तु अस्माकं व्ययः अद्यापि अस्माकं प्रतियोगिनां अंशः एव भविष्यति।

प्रश्नः- भवान् सम्प्रति लाभप्रदः अस्ति वा ?

अत्र न। अस्माकं निवेशः अत्यन्तं विशालः आसीत्, केवलं १२ मासाः पुरातनस्य स्टार्टअपस्य कृते लाभः अपेक्षितः नासीत् ।

प्रश्नः- लाभयोजना का अस्ति ? भवतः व्यापारस्य प्रतिरूपं किम् ?

अस्माकं व्यापारप्रतिरूपं अत्याधुनिकप्रतिमानं निर्माय विकासकानां कृते उपलब्धं कर्तुं वर्तते। वयं एकं विकासकमञ्चं निर्मामः यत् विकासकान् AI मॉडल् अनुकूलितुं विभेदित AI अनुप्रयोगं च विकसितुं शक्नोति - ते यत्र इच्छन्ति तत्र प्रौद्योगिकीम् परिनियोक्तुं शक्नुवन्ति, सम्भाव्यतया सार्वजनिकमेघसेवानां उपयोगं विना, यत् तेषां बन्द अपारदर्शक एपिआइ पृष्ठतः जेनेरिक मॉडल् इत्यस्य उपयोगस्य स्थाने Custom मॉडल् कर्तुं अनुमतिं ददाति यथा सम्प्रति वर्तते। अन्ते वयं प्रतिरूपस्य कार्यक्षमतायाः विषये अपि महत् ध्यानं दद्मः, अतः आदर्शं यथाशक्ति शीघ्रं सस्तो च कर्तुं अनुमानक्षमतानां निश्चितस्तरं प्राप्तुं शक्नुमः

तदेव वयं निर्मामः: एकं विकासकमञ्चं यत् वयं स्वयमेव आतिथ्यं कुर्मः ततः एपिआइ-प्रबन्धितसेवानां माध्यमेन ग्राहकानाम् सेवां कुर्मः। परन्तु वयं ग्राहकानाम् कृते अपि मञ्चं परिनियोजयामः ये प्रौद्योगिक्याः उपरि पूर्णं नियन्त्रणं इच्छन्ति, अतः वयं ग्राहकानाम् कृते सॉफ्टवेयरस्य प्रवेशं दातुं शक्नुमः तथा च तेषां अनुप्रयोगेषु प्रयुक्तानां दत्तांशस्य पूर्णं नियन्त्रणं दातुं शक्नुमः।

प्रश्नः- किं भवतः योजना भवतः प्रतियोगिनां कृते प्रायः तुलनीयानां मूल्येन भवतः ग्राहकानाञ्च कृते AI मॉडल् निर्मातुं, एतानि मॉडल् अधिकं सार्वजनिकरूपेण उपलब्धं कर्तुं च न्याय्यम्? अथवा भवन्तः स्वप्रतियोगिनां अत्यन्तं उन्नतमाडलस्य अथवा "अग्रणीमाडलस्य" सरासरक्षमतायाः दृष्ट्या मेलनं कर्तुं आशां कुर्वन्ति?

वयं निरन्तरं गृह्णीमः, अन्ते च अन्येषां कम्पनीनां इव प्रतिस्पर्धां कर्तुं योजनां कुर्मः। परन्तु वस्तुतः अस्माकं व्यापारप्रतिरूपं किमपि अन्यकम्पनीषु नास्ति। वयं अस्माकं प्रौद्योगिकीम् साझां कर्तुं, अनुकूलितुं, परिनियोजितुं च रोचयामः। एतेषु क्षेत्रेषु अस्माकं नियन्त्रणं नास्ति ।

प्रश्नः- अद्यतनकाले भवान् स्वस्य सर्वाधिकशक्तिशालिनः मॉडल्-कृते एपिआइ-रूपेण सेवां प्रदत्तवान्, आरम्भे च भवतां सर्वे मॉडल्-आदयः उद्घाटिताः आसन् । किमर्थं भवता एतत् परिवर्तनं कृतम् ?

अस्मिन् क्षणे वयं परिवर्तनं न कृतवन्तः। वयं सर्वदा इच्छामः यत् मुक्तस्रोतस्थाने अग्रणीप्रतिरूपं भवतु, परन्तु केचन उन्नतविशेषताः अपि सन्ति ये केवलं मुद्राकृतसेवाद्वारा एव उपलभ्यन्ते ।

वयं यत् प्रदामः तस्य बृहत् भागः मुक्तस्रोतः अस्ति, यत् विकासकाः अस्माकं प्रौद्योगिकीम् अङ्गीकुर्वितुं, तया सह यत्किमपि आवश्यकं तत् निर्मातुं च समर्थं करोति । अन्ततः, एते विकासकाः आगत्य अस्माकं मञ्चस्य उपयोगं कर्तुं गच्छन्ति यदा भवान् तेषां निर्मितं कार्यभारं उत्पादनं प्रति स्थानान्तरयितुम् इच्छति, अथवा भवान् तान् उत्तमं, अधिकं कुशलं, उत्तमं प्रबन्धितं, तथा च परिपालनाय न्यूनमहत्त्वपूर्णं कर्तुम् इच्छति , अस्माकं सुप्त अनुकूलनप्रतिरूपस्य उपयोगेन to अनुमानक्षमतानां कार्यक्षमतां गतिं च सुधारयति।

वयं एतत् कुर्वन्तः भविष्यामः। अस्माकं कृते मुक्तस्रोतः अतीव महत्त्वपूर्णः अस्ति। तस्य उपरि वयं विकासकमञ्चं निर्मामः, यत् स्पष्टतया मुद्राकरणं भविष्यति यतोहि अस्माकं वास्तविकरूपेण एकं व्यापारप्रतिरूपं आवश्यकं यत् कार्यं करोति। परन्तु अस्माकं मुक्तस्रोतप्रतिरूपस्य उपयोगेन विकासकानां कृते अतिरिक्तं मूल्यं आनेतुं आशास्महे।

प्रश्नः- भवान् प्रायः वदति यत् यूरोपः अमेरिकन-एआइ-कम्पनीषु अवलम्बितुं न शक्नोति, अतः स्थानीय-अत्याधुनिक-प्रतिरूपस्य आवश्यकता वर्तते। Mistral AI यूरोपदेशस्य प्रसिद्धेषु AI कम्पनीषु अन्यतमम् अस्ति, परन्तु आवश्यकं कम्प्यूटिंग् शक्तिं प्राप्तुं Microsoft इत्यनेन सह साझेदारी अस्ति । अस्मिन् विषये Mistral AI इत्यस्य Microsoft इत्यस्य उपरि निर्भरता अग्रणीसार्वभौम AI भूमिकां निर्वहणस्य क्षमतां सीमितं करिष्यति वा?

अस्माकं चत्वारः मेघप्रदातारः सन्ति। वयं डिजाइनद्वारा मेघस्वतन्त्राः स्मः, प्रथमदिनात् एव अस्माकं रणनीतिः सा एव अस्ति । अस्माकं मॉडल् Microsoft Azure इत्यस्य माध्यमेन, तथैव Amazon Web Services इत्यस्य माध्यमेन Google Cloud Platform इत्यस्य माध्यमेन च उपलभ्यन्ते । वयं त्रयः अपि मेघप्रदातृरूपेण उपयुञ्ज्महे । वयं भिन्नानां मेघप्रदातृणां अपि उपयोगं कुर्मः - विशेषतः प्रशिक्षणं प्रदातुं CoreWeave इति । अस्माकं ग्राहकानाम् आवश्यकता अस्ति इति वयं चिन्तितस्य स्वातन्त्र्यस्य निर्माणार्थं वयं स्वकीयं प्रौद्योगिकी-स्टैकं वितरण-चैनेल् च निर्मितवन्तः ।

प्रश्नः- यूरोपे एआइ प्रयोगशालानां स्थापनायाः अतिरिक्तं यूरोपे अपि स्वस्य सार्वभौमगणनासंरचनायाः स्थापनायाः प्रयासः करणीयः वा?

अहं मन्ये पारिस्थितिकीतन्त्राय उत्तमं भविष्यति। परन्तु यूरोपः स्वयमेव निर्णयं कृत्वा कृशवायुतः किमपि निर्माति इति अभिनेता नास्ति। अस्मिन् पारिस्थितिकीतन्त्रस्य विषयः अन्तर्भवति, अर्थात् यूरोपः प्रभावीरूपेण किञ्चित् कम्प्यूटिंग् आधारभूतसंरचना प्रदातुं शक्नोति इति कथं सुनिश्चितं कर्तुं शक्यते ।

अस्माकं ग्राहकानाम् कृते एतत् अतीव महत्त्वपूर्णं यतोहि तेषु केचन यूरोपीयग्राहकाः सन्ति तथा च ते यत् मेघमूलसंरचनाम् उपयुञ्जते तस्य उपरि किञ्चित् प्रकारस्य सार्वभौमत्वं इच्छन्ति एव। अस्मिन् विषये अस्माकं आदर्शानां केचन सुलभता, अनुमानं, मञ्चं च वस्तुतः यूरोपे पूर्वमेव नियोजिताः सन्ति । परन्तु केचन सुधाराः भवितुम् अर्हन्ति। एतत् यूरोपदेशेन न निर्णीतम् । इदं पारिस्थितिकीतन्त्रम् अस्ति, तथा च केचन आवश्यकताः समाधानं कर्तुं शक्यन्ते इति स्वीकारः आवश्यकः। वयम् आशास्महे यत् निकटभविष्यत्काले केचन यूरोपीयमेघसाझेदाराः भविष्यन्ति।

प्रश्नः- फ्रांसदेशस्य पूर्वः डिजिटलकार्याणां मन्त्री भवतः सहसंस्थापकानाम् एकः च सेड्रिक् ओ इत्यनेन चेतावनी दत्ता यत् कृत्रिमबुद्धिविधेयकेन मिस्ट्रल् एआइ इत्यस्य “हत्या” कर्तुं शक्यते। विधेयकं पारितम् अस्ति, परन्तु सामान्यप्रयोजनस्य एआइ-माडलस्य आचारसंहिता अद्यापि न विकसिता । ते कीदृशाः भवेयुः ?

सामान्यतया कृत्रिमबुद्धि-अधिनियमः अतीव सम्भवः यतोहि वयं येषां बाधानां अधीनाः स्मः ते पूर्वमेव वयं पूरिताः बाधाः सन्ति । वयं कथं प्रतिरूपस्य उपयोगं कुर्मः, प्रतिरूपस्य मूल्याङ्कनं कथं कुर्मः, तत् च अत्याधुनिकप्रतिमानानाम् आवश्यकता अभवत् । अतः एतत् कर्तुं कुशलम्।

प्रशिक्षणदत्तांशसमूहस्य पारदर्शितायाः विषये अद्यापि किञ्चित् चर्चा कर्तव्या अस्ति, यत् किमपि वयं बहु प्राप्तुम् इच्छामः, परन्तु व्यावसायिकगोपनीयतायाः विरुद्धं तस्य तौलनं करणीयम्। अस्माकं बहवः बौद्धिकसम्पत्त्याः अधिकाराः वयं यथा दत्तांशं संसाधयामः, चयनं च कुर्मः तस्मिन् अपि प्रतिबिम्बिताः भवन्ति । अन्येषां बौद्धिकसम्पत्त्याधिकारः अपि अस्ति । लघुकम्पनीरूपेण वयं स्वस्य बौद्धिकसम्पत्त्याः विषये अतीव सावधानाः स्मः यतोहि एतत् एव अस्माकं स्वामित्वं वर्तते । अतः तस्मात् दृष्ट्या वयं विश्वसिमः यत् सर्वेषां पक्षेभ्यः स्वीकार्यं मार्गं अन्वेष्टुं शक्नुमः ।

अस्मान् तान्त्रिकविनिर्देशानां विकासे भागं ग्रहीतुं निवेशं च दातुं प्रार्थ्यते। वयम् अपि इच्छामः यत् यूरोपः स्वतन्त्रविकल्पान् कर्तुं समर्थः भवेत् येन पारिस्थितिकीतन्त्रस्य विकासः प्रवर्धितः भवति, सर्वान् च सुखी भवति।

प्रश्नः- भवतः प्रतियोगिषु कार्यकारीणां बहु किमपि वक्तुं शक्यते यत् आगामिषु पञ्चसु वा दशसु वा वर्षेषु एआइ कथं विश्वं परिवर्तयिष्यति, तथा च ते किं चिन्तिताः सन्ति, तथा च अधिकशक्तिशालिनः एआइ-प्रणालीनां विकासेन किं प्रकाराणि परिवर्तनानि भवितुम् अर्हन्ति इति . किं भवता पूर्वानुमानं कृतं यत् एआइ कथं जगत् परिवर्तयिष्यति?

वयं एकं शक्तिशालीं प्रौद्योगिकी निर्मितवन्तः, परन्तु अहं मन्ये इदानीं प्रवृत्तिः अस्ति यत् एषा शक्तिशालिनी प्रौद्योगिकी सर्वासु समस्यासु समाधानं कर्तुं शक्नोति इति। Mistral AI इत्यत्र वयं एतत् सुनिश्चितं कर्तुं अतीव केन्द्रीकृताः स्मः यत् अस्माकं प्रौद्योगिकी उत्पादकतायां सुधारं कर्तुं शक्नोति, कतिपयेषु ऊर्ध्वाधर-उद्योगेषु, कतिपयेषु क्षेत्रेषु तर्क-क्षमताम् आनेतुं शक्नोति, तस्मात् सामाजिक-लाभान् जनयितुं च शक्नोति |.

मनुष्याः यत् किमपि सृजन्ति तत् सर्वं साधनम् एव, वयं ये नूतनाः साधनानि आनयामः ते नूतनानि अमूर्तक्षमतानि आनयन्ति । अतः, एकस्मिन् अर्थे, भवान् इदं अधिकं अमूर्तप्रोग्रामिंगभाषा इति चिन्तयितुं शक्नोति । वयं ५० वर्षाणि यावत् सङ्गणकाः अवगच्छन्ति भाषासु प्रोग्रामिंग् कुर्मः। अधुना वयं केवलं आङ्ग्लभाषायां, फ्रेंचभाषायां वा कस्यापि भाषायां वा वार्तालापं कृत्वा व्यवस्थाः निर्मातुं शक्नुमः। एतेन श्रमिकाणां विकासकानां च कृते नूतना अमूर्ततापद्धतिः आनयति, या स्पष्टतया आगामिषु १० वर्षेषु अस्माकं कार्यप्रणालीं परिवर्तयिष्यति ।

अहं मन्ये यदि वयं सम्यक् कुर्मः तथा च सुनिश्चितं कुर्मः यत् सर्वेषां हस्ते एतत् साधनं भवति - यस्मात् कारणात् एव वयं मिस्ट्रल्-इत्यस्य निर्माणं कृतवन्तः - तर्हि वयं सुनिश्चितं कर्तुं शक्नुमः यत् एतत् विश्वस्य सर्वेषां जीवने सुधारं करोति, सर्वेषां सामाजिक-आर्थिक-स्थितीनां जनानां कृते | . एतत् साधयितुं अस्माकं कृते प्रथमं चिकित्सा, शिक्षा इत्यादिषु क्षेत्रेषु विभेदितप्रयोगाः प्राप्तव्याः । इदमपि अतीव महत्त्वपूर्णं यत् जनाः प्रशिक्षिताः सन्ति तथा च प्रौद्योगिक्याः उपलब्धिः भवति, परन्तु प्रौद्योगिकी जनानां कृते सुलभा भवति इति अपि अतीव महत्त्वपूर्णम् - अन्यथा यत् भवति तस्मात् अधिकं मुक्तरूपेण प्रौद्योगिकी उपलब्धं करणं प्रौद्योगिक्याः विकासस्य त्वरितीकरणस्य एकः उपायः अस्ति। यदि एतत् पर्याप्तं न भवति तर्हि राजनैतिकनिर्णयदातृभिः अपि विश्वस्य तेषु क्षेत्रेषु अन्तर्जालप्रवेशस्य त्वरिततायै समर्थनकार्यक्रमाः विकसितव्याः येषु अद्यापि अन्तर्जालप्रवेशः नास्ति परन्तु अहं मन्ये यत् वयं विकसितवन्तः नूतनाः साधनानि - जननात्मकानि एआइ - तेषां सकारात्मकः प्रभावः अस्ति यत् जनानां कृते एतत् नूतनं साधनं उपयोक्तुं साहाय्यं करोति।

प्रश्नः- भविष्ये किं भविष्यति इति भवन्तः कल्पयितुं शक्नुवन्ति वा? यदि भवान् AI मॉडल् विकसितवान्, अथवा भवान् मॉडल् विकसितवान्, तस्य काश्चन क्षमताः अपि लक्षयति । अस्मिन् सन्दर्भे किं भवान् निर्णयं करिष्यति यत् मॉडलं मुक्तस्रोतं न कर्तुं, अपितु एपिआइ-पृष्ठे स्थापयितुं, अथवा एपिआइ-पृष्ठे अपि न परिनियोजितुं श्रेयस्करम्?

वयं निकटभविष्यत्काले एवम् न भविष्यामः। वयं येषु आदर्शेषु निर्मामः तेषु पूर्वानुमानक्षमता भवति । वयं पश्यामः यत् सामूहिकरूपेण सॉफ्टवेयरस्य प्रबन्धनस्य, तस्य उपयोगः कथं करणीयः इति एकमात्रः उपायः मुक्तस्रोतः एव । तदेव साइबरसुरक्षायाः विषयः अस्ति। प्रचालनतन्त्रेषु अपि तथैव भवति । अतः अद्यत्वे सर्वाधिकं सुरक्षितं प्रौद्योगिकी मुक्तस्रोतप्रौद्योगिकी अस्ति ।

एकस्मिन् अर्थे AI इत्यनेन सॉफ्टवेयरविषये किमपि परिवर्तनं न भवति । इदं केवलं सॉफ्टवेयरस्य परिभाषायाः अधिकः अमूर्तः मार्गः अस्ति । अतः मुक्तस्रोतप्रतिरूपे किमपि जोखिमं न पश्यामि । अहं केवलं लाभं पश्यामि। एतत् तटस्थं साधनं यत् किमपि कार्याय उपयोक्तुं शक्यते । वयं केवलं C इत्यस्य उपयोगं प्रतिषिद्धं न कुर्मः यतोहि भवान् C इत्यस्मिन् मालवेयरं निर्मातुम् अर्हति। वयं यत् मॉडलं मुक्तवन्तः तत् भिन्नं नास्ति। अतः अद्यापि विपण्यां स्थापितानां अनुप्रयोगानाम् गुणवत्तां नियन्त्रयितुं अतीव महत्त्वपूर्णम् अस्ति । परन्तु एतेषां अनुप्रयोगानाम् निर्माणार्थं प्रयुक्ता प्रौद्योगिकी एव न केवलं नियमितुं शक्यते।

मूल लेखकः विल हेन्शाल्