समाचारं

अद्यतनम् ! अग्रिममहामारीं प्रेरयितुं शक्नुवन्ति रोगजनकाः ३० तः अधिकं यावत् वर्धन्ते →

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

2024.08.07


अस्मिन् लेखे शब्दानां संख्या : १५६०, पठनसमयः प्रायः २.५ निमेषाः

लेखक |चीन व्यापार संजाल वू सिमिन

अधुना एव सुप्रसिद्धे अन्तर्राष्ट्रीयपत्रिकायां नेचर इत्यस्मिन् ऑनलाइन प्रकाशितेन शोधलेखेन उक्तं यत् अग्रिममहामारीं प्रेरयितुं शक्नुवन्ति रोगजनकानाम् संख्या ३० अधिकप्रकारेषु वर्धिता अस्ति, यत्र इन्फ्लूएन्जा ए वायरसः, डेंगू वायरसः, वानरविषाणुः च सन्ति

लेखस्य निष्कर्षाः विश्वस्वास्थ्यसङ्गठनस्य (WHO) नवीनतम-अद्यतनसूचौ “प्राथमिकता-रोगजनकानाम्” आधारेण सन्ति । अगस्तमासस्य आरम्भे डब्ल्यूएचओ-संस्थायाः एकः लेखः प्रकाशितः यस्मिन् अग्रिम-महामारी-सज्जतायै वैश्विक-अनुसन्धान-विकास-सहकार्यं सुदृढं कर्तुं सर्वकारेभ्यः आह्वानं कृतम् । अनुसंधान-विकास-केन्द्रे महामारी-जोखिमस्य परवाहं विना मनुष्यान् संक्रमितुं शक्नुवन्ति रोगजनकानाम् सम्पूर्णः परिवारः, तथैव एते “प्राथमिकता-रोगजनकाः” अपि सन्ति ।

"प्राथमिकतारोगजनकानाम्" नवीनतमसूची WHO द्वारा आयोजितैः २०० वैज्ञानिकैः १,६५२ रोगजनकानाम् (मुख्यतया वायरसस्य जीवाणुनाञ्च) विषये प्रासंगिकसाक्ष्यस्य २ वर्षाणां मूल्याङ्कनानन्तरं विकसिता पूर्वं WHO इत्यनेन २०१७ तमे वर्षे २०१८ तमे वर्षे च द्वयोः अध्ययनयोः माध्यमेन एकदर्जनं "प्राथमिकता" रोगजनकाः स्थापिताः आसन् ।

"प्रकृति" लेखे उक्तं यत् सूचीकृते रोगजनकस्य चयनं भवति वा इति मुख्यतया प्रमाणत्रयपक्षेषु आधारितं भवति यत् रोगजनकः अत्यन्तं संक्रामकः घातकः च अस्ति वा, वर्तमानसम्बद्धाः टीकाकरणचिकित्साविधयः तुल्यकालिकरूपेण प्रभाविणः सन्ति वा इति। WHO इत्यस्य मतं यत् एते "प्राथमिकतायुक्ताः रोगजनकाः" मनुष्याणां कृते वैश्विकजनस्वास्थ्य आपत्कालस्य (महामारी इत्यादि) कारणं भवितुम् अर्हन्ति ।

श्रीजयवर्द्धनेपुरविश्वविद्यालयस्य प्रतिरक्षाविशेषज्ञ नीलिका मालविगे अस्य मूल्याङ्कनकार्य्ये सहभागिता आसीत् । तस्याः शोधं फ्लेविविरिडे विषाणुपरिवारे केन्द्रितम् अस्ति, यस्मिन् डेङ्गूज्वरस्य कारणभूताः विषाणुः अपि अन्तर्भवति । “जलवायुपरिवर्तनं, वनानां कटनं, नगरीकरणं, अन्तर्राष्ट्रीययात्रा च इत्यादीनां प्रमुखवैश्विकपरिवर्तनानां प्रतिबिम्बार्थं एताः सूचीः नियमितरूपेण अद्यतनीकर्तुं आवश्यकम्” इति मराविजी अवदत्

डेङ्गूज्वरः डेंगूविषाणुना उत्पद्यमानः तीव्रः संक्रामकः रोगः अस्ति, यः संवाहकस्य एडेस् मशकस्य दंशद्वारा संक्रमितः भवति । अस्य चिकित्साविशेषताः सन्ति यथा आकस्मिकं ज्वरस्य आरम्भः, शरीरस्य वेदना, दाहः, रक्तस्रावः, ल्युकोपेनिया च तीव्रप्रसङ्गेषु आघातः, महत्त्वपूर्णाङ्गानाम् विफलता, मृत्युः अपि भवितुम् अर्हति

अन्तिमेषु वर्षेषु मम देशात् आयातानां कारणेन स्थानीयतया संक्रमित-डेंगू-ज्वर-महामारीभिः प्रभावितेषु क्षेत्रेषु विस्तारस्य प्रवृत्तिः दृश्यते, यत्र दक्षिण-उपोष्णकटिबंधीय-प्रदेशेभ्यः मध्य-उत्तर-समशीतोष्ण-प्रदेशेषु प्रसारस्य प्रवृत्तिः अस्ति २९ जुलै दिनाङ्के रोगनियन्त्रणनिवारणस्य राष्ट्रियप्रशासनस्य आधिकारिकजालस्थले २०२४ तमस्य वर्षस्य जूनमासे अधिसूचनीयसंक्रामकरोगाणां राष्ट्रियमहामारीस्थितेः अवलोकनं प्रकाशितम् तेषु जूनमासे खवर्गस्य संक्रामकरोगस्य डेंगूज्वरस्य संख्या १३० आसीत्, येन मे-एप्रिल-मासेषु (१०९, ५८) प्रकरणानाम् अपेक्षया वर्धमानप्रवृत्तिः दृश्यते मे-मासात् आरभ्य ग्वाङ्गझौ-नगरे अन्येषु स्थानेषु च क्रमशः अनेकाः स्थानीयाः आयातिताः च डेङ्गू-ज्वर-प्रकरणाः ज्ञाताः ।

एतावता मम देशे डेंगूज्वरस्य टीका विपण्यां नास्ति। अस्मिन् वर्षे मेमासे डब्ल्यूएचओ-संस्थायाः कथनमस्ति यत्, नूतनं डेङ्गूज्वर-टीका TAK-003 इति डब्ल्यूएचओ-संस्थायाः पूर्वयोग्यता-टीकासूचौ समाविष्टम् अस्ति । एषा द्वितीया डेंगू-टीका अस्ति या सूचीं कृतवान् ।

"प्राथमिकतारोगजनकानाम्" अद्यतनसूचिकायाः ​​प्रतिक्रियारूपेण WHO इत्यनेन प्रासंगिकप्रतिवेदनेषु अधिकं स्पष्टीकरणं कृतम् यत् डेंगू इत्यादयः वायरसाः तथा साल्मोनेला टाइफिमुरियम तथा क्लेब्सिएला निमोनिया इत्यादयः जीवाणुः विश्वव्यापीरूपेण वर्तन्ते (अफ्रिका, अमेरिका, यूरोप, षट् क्षेत्रेषु (पूर्वभूमध्यसागरः, दक्षिणपूर्व एशिया, पश्चिमप्रशान्तसागरः च) सर्वे “उच्चजोखिमयुक्ताः” रोगजनकाः सन्ति ।

पूर्वोक्तस्य "प्रकृतिः" लेखस्य अनुसारं ये रोगजनकाः अपि सूचीयां समाविष्टाः सन्ति तथा च वैश्विकरूपेण गम्भीराः संक्रमणस्य जोखिमाः हानिः च सन्ति ते सन्ति : सबेई कोरोनावायरसः मेबे कोरोनावायरसः च उपप्रकाराः पूर्वस्मिन् नूतनः कोरोनावायरसः, उत्तरे च मध्यपूर्वस्य श्वसनलक्षणं ( MERS) वायरसः ।

अन्येषु नवीनतया योजिताः "प्राथमिकतारोगजनकाः" वानरचक्षिकाविषाणुः अस्ति, यः २०२२ तमे वर्षे वैश्विकं वानरविषाणुमहामारीं जनयति स्म ।अद्यापि मध्याफ्रिकादेशस्य केषुचित् भागेषु एषः विषाणुः प्रचलति ज्ञातव्यं यत् चेचकविषाणुः अपि पूर्वोक्तसूचौ समाविष्टः अस्ति यद्यपि चेचकविषाणुः १९८० तमे वर्षे निर्मूलितः, यतः जनाः नियमितरूपेण विषाणुविरुद्धं टीकाकरणं न कुर्वन्ति, तेषां प्रतिरक्षाशक्तिः विकसितुं न शक्नोति महामारीं प्रेरयितुं शक्नोति।

तदतिरिक्तं बहुविध इन्फ्लूएन्जा ए वायरसाः अपि सूचीयां समाविष्टाः सन्ति । एतेषु एच् ५ उपप्रकारः अस्ति यः अमेरिकादेशे दुग्धपशुजनसंख्यासु प्रकोपं जनयति, तथैव हैजा, प्लेग, पेचिश, अतिसार, निमोनिया च जनयन्तः वायरसाः

सम्भाव्यमहामारीजोखिमानां निवारणाय मम देशस्य रोगनियन्त्रणविभागेन अस्मिन् वर्षे एव अस्मान् पुनः पुनः स्मरणं कृतम् यत् इन्फ्लूएन्जा, मानवपक्षीय इन्फ्लूएन्जा, नवीनकोरोनावायरससंक्रमणं तथा च रोगः एक्स् (भविष्यस्य उदयमानाः संक्रामकरोगाः, रोगः X) इत्येतयोः सम्भाव्यमहामारीजोखिमाः सन्ति, अतः निवारणं प्राथमिकताम् अददात् तथा भविष्यस्य प्रतिक्रियायोजनानि पूर्वमेव नियन्त्रयितुं सज्जीकर्तुं च।

जुलाईमासस्य अन्ते राष्ट्रियस्वास्थ्यआयोगस्य चिकित्साआपातकालविभागेन खसरानिदानस्य चिकित्सायोजना च, डेंगूज्वरस्य, एवियन इन्फ्लूएन्जा-रोगेण मानवसंक्रमणस्य च नवसंशोधितनिदानं चिकित्सायोजना च प्रकाशिता गतवर्षस्य अन्ते राष्ट्रियस्वास्थ्यआयोगेन प्लेग, हैजा, एन्थ्रेक्स, बेसिलरी पेचिश, महामारी सेरेब्रोस्पाइनल मेनिन्जाइटिस, कासः, स्कारलेट् ज्वरः, ब्रुसेलोसिस्, काला-अजार्, चेचकः, ज्वरः च इत्यादीनां संक्रामकरोगाणां विषये अपि सूचना जारीकृतवती थ्रोम्बोसाइटोपेनिया सिण्ड्रोम प्रासंगिकनिदानं चिकित्सायोजना च अद्यतनं कृतम् अस्ति।

राष्ट्रीयस्वास्थ्यआयोगेन अद्यैव उक्तं यत् अन्तिमेषु वर्षेषु विविधसामान्य-उदयमान-आकस्मिक-संक्रामक-रोगाणां एताः निदान-चिकित्सायोजनाः सम्बद्धानां संक्रामक-रोग-महामारीणां प्रभावीरूपेण निबन्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति

WeChat सम्पादक|.सप्त त्रीणि