समाचारं

वैश्विकदृष्टिकोणः : गूगलस्य न्यासविरोधी निर्णयः एप्पल् कृते २० अरब डॉलरस्य जोखिमं प्रेरयितुं शक्नोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] अगस्तमासस्य ७ दिनाङ्के रायटर्-पत्रिकायाः ​​अनुसारं अद्यैव अल्फाबेट्-सन्धानव्यापारे अवैध-एकाधिकार-व्यवहारः अस्ति इति निर्णयः एप्पल्-सहितं तस्य दीर्घकालीन-लाभप्रद-सौदां प्रभावितं कर्तुं शक्नोति वालस्ट्रीट् विश्लेषकाः दर्शितवन्तः यत् गूगलेन एप्पल्-सहितस्य सहकार्यसम्झौतेः समाप्तिः भवितुम् अर्हति यत् एप्पल्-यन्त्रेषु गूगल-सर्चइञ्जिनं पूर्वनिर्धारितं विकल्पं करोति यत् न्यासविरोधी-दण्डः परिहरति।


चित्र स्रोतः प्राच्य आई.सी

मॉर्गन स्टैन्ले इत्यस्य विश्लेषकाणां मते गूगलः एप्पल् इत्यस्मै पूर्वनिर्धारितसर्चइञ्जिनरूपेण स्वस्य स्थितिं निर्वाहयितुम् वर्षे २० अरब डॉलरपर्यन्तं भुङ्क्ते । यदि एषः सम्झौताः समाप्तः भवति तर्हि एप्पल्-कम्पन्योः लाभः ४% तः ६% यावत् हिट् गृह्णीयात् इति अपेक्षा अस्ति । एप्पल्-संस्थायाः कृते एतत् विशालं राजस्वं महत्त्वपूर्णम् अस्ति, यत् तस्य करपूर्वलाभानां महत्त्वपूर्णं भागं भवति ।

अमेरिकीन्यायविभागेन प्रदत्तदस्तावेजानां अनुसारं गूगल-एप्पल्-योः मध्ये कृतः सम्झौता न्यूनातिन्यूनं २०२६ तमस्य वर्षस्य सितम्बरमासपर्यन्तं स्थास्यति, एप्पल्-संस्थायाः एकपक्षीयरूपेण वर्षद्वयं यावत् तस्य विस्तारस्य अधिकारः अस्ति परन्तु यथा यथा न्यासविरोधी मुकदमा प्रचलति तथा तथा अस्य सम्झौतेः भविष्यं अनिश्चितं भवति । Evercore ISI विश्लेषकाः पूर्वानुमानं कुर्वन्ति यत् न्यायाधीशः निर्णयं कर्तुं शक्नोति यत् गूगलः पूर्वनिर्धारितक्रमाङ्कनस्य कृते पुनः भुक्तिं न करिष्यति, अथवा Apple इत्यादिकम्पनीभ्यः पूर्वनिर्धारितं स्थापयित्वा उपभोक्तृभ्यः इच्छानुसारं परिवर्तनं कर्तुं न अपितु सक्रियरूपेण उपयोक्तृभ्यः अन्वेषणयन्त्रं चयनं कर्तुं प्रेरयितुं अपेक्षितुं शक्नोति।

पेन्सिल्वेनियाविश्वविद्यालयस्य विधिप्रोफेसरः हर्बर्ट् होवेन्कैम्पः अवदत् यत् प्रबलविपण्यस्थानयुक्ताः कम्पनीः अनन्यसमझौतानां उपयोगं परिहरन्तु तथा च सुनिश्चितं कुर्वन्तु यत् सम्झौतेन क्रेतृभ्यः विकल्पचयनस्य स्वतन्त्रता भवति। एतत् मतं गूगल-विश्वास-विरोधी-प्रकरणे प्रतिबिम्बितम् आसीत्, भविष्ये व्यापक-उद्योग-परिवर्तनं प्रेरयितुं शक्नोति ।

न्यासविरोधी मुकदमानां दबावः अस्ति चेदपि एप्पल् स्थिरं न उपविष्टम् अस्ति। विश्लेषकाः मन्यन्ते यत् एषः निर्णयः एप्पल्-कम्पन्योः कृत्रिमबुद्धि-अन्वेषण-सेवासु परिवर्तनं त्वरितं करिष्यति । एप्पल् इत्यनेन अद्यैव स्वस्य उपकरणेषु OpenAI इत्यस्य ChatGPT chatbot इत्यस्य परिचयस्य घोषणा कृता तथा च पारम्परिकसर्चइञ्जिनेषु निर्भरतां न्यूनीकर्तुं Gemini chatbot इत्यादीन् कृत्रिमबुद्धिमान् मॉडल् इत्येतत् Google इत्यत्र योजयितुं चर्चां कर्तुं योजना अस्ति।

तस्मिन् एव काले एप्पल् अपि स्वस्य Siri डिजिटलसहायकस्य उन्नतिं निरन्तरं कुर्वन् अस्ति, कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन जटिलकार्यं सम्पादयितुं, यथा ईमेललेखनं, सन्देशसंसाधनं च कर्तुं क्षमतायां सुधारं कुर्वन् अस्ति यद्यपि एतेषां प्रयत्नानाम् आगामिषु कतिपयेषु वर्षेषु महत्त्वपूर्णं लाभं न प्राप्यते तथापि ते एप्पल्-संस्थायाः कृते नूतनानां प्रौद्योगिकीनां पूर्णलाभं ​​ग्रहीतुं ठोस आधारं प्रददति

इमार्केटर विश्लेषकः गड्जो सेविल्ला अवदत् यत् "एप्पल् इत्येतत् अस्थायी विघ्नरूपेण पश्यति, विशेषतः गूगल-अन्वेषण-व्यवहारात् विशालं लाभं विचार्य। तथापि, एषः तेषां कृते निरन्तर-सहितं कृत्रिम-बुद्धि-अन्वेषण-समाधानं प्रति गन्तुं अपि सम्यक् अवसरः अस्ति कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः, एप्पल् अस्मिन् क्षेत्रे सफलतां प्राप्तुं शक्नोति, तस्मात् न्यासविरोधी मुकदमेषु सम्भाव्यहानिः पूरयिष्यति

ज्ञातव्यं यत् गूगलस्य न्यासविरोधी प्रकरणस्य "उपचारात्मकः" चरणः अत्यन्तं दीर्घः भवितुम् अर्हति तथा च अमेरिकी-अपील-न्यायालयः, कोलम्बिया-मण्डलस्य सर्किट्-न्यायालयः, अमेरिकी-उच्चन्यायालयः च सन्ति एषः कानूनीविवादः २०२६ तमवर्षपर्यन्तं वा ततः परं वा निरन्तरं भवितुं शक्नोति ।