समाचारं

३१५ इत्यनेन आहूतस्य अनन्तरं किं तिङ्हुआजिउ अधिकं तीव्रः अभवत् ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



किमर्थम् एतावत् तात्कालिकम् ?

1

विपणन पुनः आरम्भ

तिङ्हुआजिउ पुनः आगतः।

अधुना एव सामाजिकमञ्चेषु बहवः नेटिजनाः अवदन् यत् तेषां आवासीयक्षेत्रेषु तिङ्हुआजिउ-पोस्टरं स्थापितं दृष्टम्। ग्वाङ्गझौ, चोङ्गकिङ्ग्, नानजिङ्ग्, हाङ्गझौ, चेङ्गडु, झेङ्गझौ, तियानजिन् इत्यादिषु नगरेषु अपि एतादृशाः प्रचारपोस्टराः दृश्यन्ते ।



एते पोस्टराः बहवः जनाः आश्चर्यचकिताः अभवन् । समयः कतिपयेभ्यः मासेभ्यः पूर्वं गच्छति, मार्चमासस्य १५ दिनाङ्के तिङ्हुआजिउ इत्यस्य नाम सीसीटीवी मार्चमासस्य १५ दिनाङ्के गाला-समारोहे अभवत् । सीसीटीवी-रिपोर्ट्-अनुसारं ५०,००० युआन्-अधिकं मूल्येन विक्रीतस्य टिङ्हुआ-वाइनस्य अन्तर्राष्ट्रीय-पेटन्टं न मान्यतां प्राप्तम्, तथा च "उच्च-प्रौद्योगिकी"-शीतलन-एजेण्ट् वस्तुतः सामान्यः पुदीना-अर्कः अस्ति



शो प्रसारितस्य अनन्तरं तिङ्हुआजिउ इत्यस्य विपणनं तत्क्षणमेव असफलम् अभवत् । मीडिया-समाचारस्य अनुसारं देशस्य अनेकस्थानेषु तिङ्हुआजिउ-नगरस्य विमानस्थानकस्य विज्ञापनफलकानि अनुभवभण्डारस्य चिह्नानि च रात्रौ एव निष्कासितानि अथवा अवरुद्धानि अभवन् ।

जनान् यत् आश्चर्यं जनयति तत् अस्तिCCTV 315 द्वारा नामकरणस्य 5 मासाः अपि न्यूनाः अभवन्, Tinghuajiu इत्यनेन सशक्तं पुनरागमनं कृतम्?

वस्तुतः तिङ्हुआजिउ इत्यस्य "पुनर्प्राप्तिः" सर्वेषां चिन्तापेक्षया पूर्वमेव अभवत् ।

Xiaoxiang Morning News इत्यस्य अनुसारं Tinghuajiu इत्यस्य मूलकम्पनी ST Spring इत्यनेन एप्रिलमासस्य अन्ते लघुपरिमाणेन सम्बन्धितव्यापारसञ्चालनं पुनः आरब्धम्, परन्तु बृहत्परिमाणेन प्रचारं पुनः न आरब्धम्

अद्यतनं पोस्टरं निःसंदेहं संकेतः एव। मीडिया-रिपोर्ट्-अनुसारं तिङ्हुआजिउ-ब्राण्ड् १५०,००० तः अधिकानि लिफ्ट-पोस्टरं स्थापयिष्यति, येषु ३२ प्रमुखेषु कोरनगरेषु उच्चस्तरीयभवनानि आच्छादितानि सन्ति, शीघ्रमेव बहुषु विमानस्थानकेषु विज्ञापनयोजनानि प्रारभ्यन्ते

परन्तु वर्तमानस्थित्याः आधारेण तिङ्हुआजिउ इत्यस्य ऑनलाइनविक्रयः अद्यापि न पुनः प्राप्तः । Tinghuajiu उत्पादाः Taobao, JD.com इत्यादिषु ई-वाणिज्य-मञ्चेषु न प्राप्यन्ते ।

सामग्रीतः न्याय्यं चेत्, तिङ्हुआजिउ इत्यस्य नवीनतमः प्रचारः अद्यापि स्वादस्य, पुरातनस्य मद्यस्य पुनः ब्रेविंग्-प्रविधिषु, नोबेल्-पुरस्कारविजेतृभिः सह सहकार्यं, अन्यसूचनाः च केन्द्रितः अस्ति, परन्तु अत्र “आकाश-उच्च-मूल्येन मद्यस्य” सक्रियरूपेण उल्लेखः नास्ति

सामान्यबुद्ध्यानुसारं सीसीटीवी ३१५ द्वारा नामकरणानन्तरं अधिकांशकम्पनयः निम्नप्रोफाइलं स्थापयितुं मौनेन सुधारं च कर्तुं चयनं करिष्यन्ति। बृहत्-परिमाण-विपणन-प्रचारस्य पुनः आरम्भार्थं तिङ्हुआजिउ इव उत्सुकः कोऽपि दुर्लभः ।

किं चिन्तितम् ?

2

अष्टपञ्चाशत्सहस्राणि "मायामद्यस्य" पुटकानि।

अस्य प्रश्नस्य उत्तरं दातुं पूर्वं प्रथमं तिङ्हुआजिउ इत्यस्य प्रसिद्धिमार्गस्य समीक्षां कुर्मः ।

तिङ्हुआजिउ इत्यस्य जन्म काल्पनिकतापूर्णम् अस्ति। एकस्मिन् दिने कतिपयवर्षेभ्यः पूर्वं प्रातः ४ वादने तिङ्हुआजिउ इत्यस्य मुख्यः डिजाइनरः झाङ्ग् ज़ुफेङ्ग् प्रयोगशालायां कुर्सिषु अवलम्ब्य झपकीं गृह्णाति स्म । मुग्धस्वप्ने झाङ्ग् ज़ुफेङ्गः हिमाच्छादितपर्वतेषु किमपि अन्वेषयति इव अनुभूतवान् । सहसा कश्चन वृद्धः कटिबन्धेन सुवर्णपाशं, फडफडशुक्लदाढ्यं च तस्य समीपम् आगत्य, एकं व्हिस्कं क्षोभयित्वा तस्य हस्ततलयोः "जीवन्तम्" इति शब्दं लिखितवान्, ततः गतः

जागरणानन्तरं झाङ्ग ज़ुफेङ्गः अवचेतनतया स्वस्य हस्ततलयोः अङ्गुलीः स्थापयति स्म, तस्य मनसि एकं वाक्यम् आगतं - जिह्वायां जलं जीवनम् अस्ति!

स्वप्नेन प्रेरितम् झाङ्ग ज़ुफेङ्ग् इत्यस्य नेतृत्वे तिङ्हुआजिउ इत्यस्य जन्मनः कृते चत्वारि वर्षाणि यावत् समयः अभवत् ।



बहिः जगतः दृष्ट्या झाङ्ग ज़ुफेङ्गस्य स्वप्ने प्रकटितस्य अमरस्य प्रतिबिम्बं ताइशाङ्ग लाओजुन् इत्यस्य स्मरणं सहजतया करोति। वक्तव्यं यत् झाङ्ग ज़ुफेङ्गः प्रथमः अस्ति यः मद्यनिर्माणार्थं परमगुरुस्य स्वप्नं ऋणं ग्रहीतुं साहसं करोति।

अमरेण मम न्यस्तं मद्यं स्वाभाविकतया न सस्तो भवति। सङ्ख्याद्वयं पश्यामः——

५८६० युआन/बोतल (७५०मिली) २.

५८,६०० युआन/बोतल (७५० मि.ली.) २.



एतत् तिङ्हुआजिउ इत्यस्य आधिकारिकजालस्थले मानक-प्रीमियम-शीशीनां मूल्यम् अस्ति । अस्य मूल्यस्य अवधारणा का अस्ति ? वयं अपि तुलनां कृत्वा तत् परिवर्तयितुं शक्नुमः:

हार्डकवर टिङ्हुआ वाइन इत्यस्य एकस्य शीशकस्य मूल्यं फेइटियन मौटाई इत्यस्य ३९ बोतलानां बराबरम् अस्ति ।

भद्रः, सम्भवतः प्रथमवारं "मद्यस्य राजा" इति नाम्ना प्रसिद्धः मौतैः एतादृशं प्रबलं मूल्यदबावं अनुभवति।

मूल्यं फेइटियन मौटाई इत्यस्मै ताडयति, टिङ्हुआ वाइन इत्यस्य न केवलं अमरानाम् आशीर्वादः अस्ति, अपितु "विशेषकार्यं" अपि अस्ति ।

ifeng.com वित्तस्य अन्यमाध्यमानां च समाचारानुसारं जनवरी २०२१ तमे वर्षे टिङ्हुआ मद्यउद्योगेन "मद्यस्वास्थ्यस्य कृते पारम्परिकं चीनीयचिकित्सासिद्धान्तमार्गदर्शनं" इति ऑनलाइन-रूपेण आयोजितम्

परीक्षणे भागं गृह्णन्तः स्वस्थाः वयस्काः पुरुषस्वयंसेविकानां कृते प्रतिदिनं ७ दिवसान् यावत् ५०ml टिङ्हुआ-मद्यं पिबन् प्रतिरक्षाकार्यं, निद्राकार्यं, पुरुषकार्यसूचकाः च सर्वेषु भिन्न-भिन्न-अङ्केषु सुधारः अभवत्

किम् इत्यर्थः ? अनुवादितः, अस्य अर्थः—

यदि भवान् Ting Hua Liquor पिबति तर्हि भवान् सुस्थः भविष्यति, सुष्ठु निद्रां प्राप्स्यति, प्रबलः याङ्ग कामोद्दीपकः च भविष्यति।

सम्भवतः जनाः विश्वासं न करिष्यन्ति इति भयात् २०२२ तमस्य वर्षस्य जुलैमासे टिङ्हुआजिउ इत्यस्य मुख्यकम्पनी किङ्ग्हाई स्प्रिंग इत्यनेन अपि घोषणा कृता यत् नोबेल् पुरस्कारविजेताद्वयं प्रोफेसरः फेरिड् मुरादः प्रोफेसरः अरिये वाशेल् च कम्पनीयाः सह- ३ वर्षाणां अवधिपर्यन्तं मुख्यवैज्ञानिकः ।

तेषु मुराद् वियाग्रा-आविष्कारस्य प्रचारार्थं नोबेल्-पुरस्कारविजेतानां उपलब्धीनां कृते "वियाग्रायाः पिता" इति नाम्ना प्रसिद्धः आसीत् ।



तिङ्हुआजिउ मध्यमवयस्काः पुरुषान् अवगच्छति। प्रश्नः अस्ति यत् एतादृशस्य "जादूमद्यस्य" विक्रयः कथं भवति ?

3

हानि-करते Qinghai Spring

वयं दत्तांशतः उत्तरं ज्ञातुं शक्नुमः।

तिङ्हुआजिउ इत्यस्य मुख्यकम्पनी किङ्ग्हाई स्प्रिंग् इति उच्यते यतः अधुना त्रयः वर्षाणि यावत् हानिः अभवत् ।

पूर्वं शङ्घाई-स्टॉक-एक्सचेंजस्य जाँचपत्रे एसटी-स्प्रिंगस्य उत्तरे ज्ञातं यत् २०२४ तमस्य वर्षस्य मार्चमासे कम्पनीयाः मद्यविक्रयस्य परिमाणं १,३३५ बोतलानि, विक्रयराशिः ५.११६३ मिलियन युआन् च आसीत्वर्षे वर्षे ४३.२६% न्यूनता;एप्रिलमासे विक्रयस्य परिमाणं १५६ बोतलानि विक्रयराशिः च ४२५,६०० युआन् आसीत् ।वर्षे वर्षे ९०.७७% न्यूनता ।

अग्रे पश्यन् २०२० तः २०२२ पर्यन्तं किङ्घाई वसन्तस्य विक्रयव्ययः क्रमशः ४८ मिलियन युआन्, ५६ मिलियन युआन्, १२३ मिलियन युआन् च भविष्यति । परन्तु, तस्मिन् एव काले किङ्ग्हाई वसन्तस्य परिचालन-आयः केवलं १२४ मिलियन-युआन्, १२८ मिलियन-युआन्, १६ कोटि-युआन् च आसीत्, तथा च, तस्मिन् एव काले मूल-कम्पनीयाः कारणं शुद्धलाभहानिः ३२ कोटि-युआन्, २४९ मिलियन-युआन्, तथा च आसीत् क्रमशः २८८ मिलियन युआन् ।

नवीनतमस्य 2024 अर्धवार्षिकप्रतिवेदनस्य आधारेण, वर्षस्य प्रथमार्धे, Qinghai Spring कुल परिचालन आयं 138 मिलियन युआन् प्राप्तवान्, वर्षे वर्षे 28.82% वृद्धिः कम्पनीयाः मद्यक्षेत्रस्य राजस्वं 50 मिलियन युआन् आसीत्; वर्षे वर्षे ४५.९५% वृद्धिः;परन्तु अस्मिन् काले शुद्धहानिः ५९.८६९९ मिलियन युआन् यावत् विस्तारिता यत् गतवर्षस्य समानकालस्य ५०.५९०७ मिलियन युआन् आसीत् ।



गणनानुसारं २०२० तमे वर्षात् किङ्ग्हाई वसन्तस्य सञ्चितहानिः १.१८५ अरब युआन् यावत् अभवत् ।

पूंजीविपण्यं पश्यामः । २०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं एसटी स्प्रिंगस्य शेयरमूल्यं ३.२२ युआन्/शेयरः आसीत् । इदं मूल्यं २०२२ तमे वर्षे उच्चतमात् ८४%, ऐतिहासिकस्य उच्चतमात् ९३% न्यूनम् अस्ति ।



ओरिएंटल फॉर्च्यून नेटवर्क् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते एसटी स्प्रिंग् इत्यस्य भागधारकाणां संख्या ४४,८७० आसीत्, एते निवेशकाः अद्यापि चमत्कारस्य प्रतीक्षां कुर्वन्ति

एतत् दृष्ट्वा वयं अवगन्तुं शक्नुमः यत् तिङ्हुआजिउ विपणनस्य पुनः आरम्भं कर्तुं किमर्थम् एतावत् उत्सुकः अस्ति।एसटी इत्यस्य वसन्तप्रदर्शनं, स्टॉकमूल्यं च तिङ्हुआजिउ इत्यनेन रक्षितुं आवश्यकम्।

झाङ्ग ज़ुफेङ्गस्य विचारानुसारं तिङ्हुआजिउ पञ्चवर्षेषु ३० अरब युआन् इत्यस्य स्केलं प्राप्स्यति इति अपेक्षा अस्ति । तिङ्हुआजिउ इत्यस्य मुख्यनिर्माता इति नाम्ना झाङ्ग ज़ुफेङ्गः वास्तवतः चिन्तने साहसी अस्ति तस्य भाग्यस्य इतिहासः "कथासमागमः" इव अस्ति ।

२००३ तमे वर्षे एकेन जीवितेन बुद्धेन प्रेरितः झाङ्ग ज़ुफेङ्ग् इत्यनेन कॉर्डिसेप्स् सिनेन्सिस् इति व्यवसायः आरब्धः किङ्ग्हाई स्प्रिंग् अपि पृष्ठद्वारस्य लेनदेनस्य माध्यमेन सार्वजनिकः अभवत् तथा च "प्रथमः कॉर्डिसेप्स् सिनेन्सिस् स्टॉक्" अभवत् । पश्चात् उत्पादस्य वैधानिकतायाः अन्येषां च विषयाणां कारणात् किङ्घाई स्प्रिंगस्य "जिकाओ" इत्यस्य उत्पादनं सम्बन्धितविभागैः स्थगयितुं आदेशः दत्तः ।

अधुना स्वप्ने अमरस्य मार्गदर्शनेन झाङ्ग ज़ुफेङ्ग् इत्यनेन टिङ्हुआ मद्यस्य निर्माणं कृतम् । महती आशा आसीत् अस्य मद्यस्य विषये सीसीटीवी ३१५ इत्यनेन सार्वजनिकरूपेण प्रश्नः कृतः ।

अस्मिन् समये झाङ्ग ज़ुफेङ्ग् सफलः भवितुम् अर्हति वा ? भवतु नाम यथा आइन्स्टाइनः अवदत्-

उन्मादः एकमेव कार्यं पुनः पुनः कृत्वा भिन्नं परिणामं अपेक्षते।