समाचारं

एयरबस् रात्रौ विमानेन ईंधनं पूरयितुं प्रौद्योगिक्यां भङ्गं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए३३०एमआरटीटी टैंकरः एफ-१६ युद्धविमानानाम् ईंधनं ददाति ।

हवाई-इन्धन-पूरणं कठिनं जोखिमपूर्णं च प्रौद्योगिकी अस्ति यत् दिवा-कार्यक्रमेषु अपि सुलभं न भवति, किं पुनः रात्रौ यदा दृश्यता दुर्बलं भवति अधुना फ्रांसदेशस्य एयरबस् इति कम्पनी एतस्याः समस्यायाः समाधानार्थं प्रयतते ।

एयरबस्-संस्थायाः अद्यतन-प्रेस-विज्ञप्तिः दर्शयति यत् सिङ्गापुर-वायुसेनाद्वारा सुसज्जितेन ए३३०एमआरटीटी-टैंकर-विमानेन अस्मिन् वर्षे मे-मासात् जून-मासपर्यन्तं नवविकसित-विमान-इन्धन-प्रवेश-प्रणाल्याः उपयोगेन शतशः रात्रौ स्वचालित-विमान-इन्धन-प्रयोग-परीक्षाः सम्पन्नाः । १५एसजी इत्यादीनि युद्धविमानानि रात्रौ विमानेन ईंधनपूरणं सुरक्षिततया कृतवन्तः । एयरबस् इत्यनेन उक्तं यत् एतानि रात्रौ ईंधनपूरणपरीक्षाः भिन्न-भिन्न-रात्रौ आकाश-प्रकाशेन, ईंधन-युक्तस्य युद्ध-विमानस्य भिन्न-भिन्न-भार-स्थितौ च सम्पन्नाः

एयरबस् इत्यनेन प्रकाशितानां चित्राणां अनुसारं चित्रेषु गृहीताः विमानवस्तूनि हवाई-इन्धन-प्रणाल्याः हरित-चतुष्कोणेन चिह्नितानि भविष्यन्ति, यत्र तैल-पाइप्-लाइन्, युद्ध-विमान-इन्धनं च सन्ति ईंधनवितरणप्रणाली हरितचतुष्कोणस्य आधारेण मॉडलप्रकारस्य परिचयं करोति, विमानस्य ईंधनबन्दरस्य स्थानं ज्ञात्वा, स्वयमेव ईंधनवितरणपाइपस्य स्थितिं सम्यक् करोति, डॉकिंग्, ईंधनपूरणं च सम्पन्नं करोति

रिपोर्ट्-अनुसारं एषा हवाई-इन्धन-प्रवेश-प्रणाली नूतन-प्रतिबिम्ब-परिचय-प्रौद्योगिक्याः, अधिक-उन्नत-एल्गोरिदम्-प्रौद्योगिक्याः च उपयोगं कृत्वा तैल-वितरण-/प्राप्त-पाइपस्य सटीक-डॉकिंग्-करणं प्राप्नोति, यत् विशेषतया रात्रौ उपयुक्तम् अस्ति सम्प्रति, एषा विमान-इन्धन-प्रणाली स्पेन्-देशस्य राष्ट्रिय-वायु-अन्तरिक्ष-विज्ञान-प्रौद्योगिकी-संस्थायाः प्रमाणीकृता अस्ति, तथा च, २०२५ तमे वर्षे रात्रौ स्वचालित-विमान-इन्धन-प्रमाणीकरणं प्राप्तुं योजना अस्ति (काओ याबो इत्यनेन संकलितः) २.

(चीन राष्ट्ररक्षा समाचारः)

प्रतिवेदन/प्रतिक्रिया