समाचारं

ली रोङ्गः कष्टप्रदः "मस्तिष्कपूरकः"।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चलचित्रं नाटकं वा पश्यन् अहं सर्वदा स्वस्य मनः एव करोमि ।
मम परिवारः मया सह चलचित्रं टीवी-श्रृङ्खलां च द्रष्टुं न रोचते ते मन्यन्ते यत् अहं बहु आग्रही अस्मि ते सर्वदा अनुभवन्ति यत् कथानकं तत्र तत्र लूपहोल्स् अस्ति, अथवा अतीव गुरुः अथवा अति लघुः अथवा अनुचितः इति। पोयरो, मिस् मार्पल् इत्यादीनि क्लासिकजासूसीनाटकानि अपि कदाचित् "भावुकाः" भविष्यन्ति, विवरणं अधिकं "तार्किकरूपेण" उचितं कर्तुं प्रत्येकं कोणे "मस्तिष्कं" कर्तुम् इच्छन्ति
किं मां सर्वाधिकं क्लिष्टं करोति तत् अस्ति यत् ते प्रायः शो दृष्ट्वा तुच्छ "चर्चा" कर्तुं तान् पीडयन्ति। अहं स्मरामि यत् एकदा एकं पोयरो-क्रीडां पश्यन् आसीत्, अहं च अनुभूतवान् यत् एकस्मिन् षड्यंत्रे हत्यारा पीडितेः हस्ते पिस्तौलं स्थापयति स्म, जानीतेव पीडिता आत्महत्याम् अकरोत् इति अभिनयं करोति स्म, परन्तु वामदक्षिणहस्तौ किञ्चित् विपर्यस्तौ इव दृश्यन्ते स्म मया तान् अधीराः कृताः अतः ते केवलं मम दूरं स्थित्वा स्वव्यापारं कृतवन्तः । अहम् अद्यापि तत् स्थापयितुं न शक्तवान् तथा च क्रिस्टी इत्यस्य मूल उपन्यासं खनित्वा तत् अवलोकितवान् निश्चितम्, पटकथालेखकः अस्मिन् लघुविवरणे कतिपयानि परिवर्तनानि कृतवान्, परन्तु तत् किञ्चित् "दुष्टम्" आसीत्।
अहं मम "आविष्कारं" मम परिवाराय अवदम्, परन्तु ते असहमताः आसन्: "भवन्तः सम्यक् वदन्ति चेदपि किं महत् कार्यम्? लिप्याः पठनं मनोरञ्जनम् अस्ति, अतः अहं तार्किकरूपेण आरामं न करोमि, विवरणेषु खननार्थं च अमूर्तचिन्तनस्य उपयोगं करोमि। नाटकं द्रष्टुं मजा, स्वादः च गतः, किमर्थं कष्टं करणीयम्?" तेषां वचनस्य अनन्तरं अहमपि "नीरसः" अभवम्। यदि एतत् निरन्तरं भवति तर्हि नाटकं द्रष्टुं "व्याप्तिः" संकीर्णः संकीर्णः च भविष्यति। किं द्रष्टुं शक्यते? तत्र are fewer and fewer good dramas केषाञ्चन चलच्चित्रेषु उत्तमः आरम्भः भवति, परन्तु ते तस्य दोषं ददति यत् सः युक्तिपूर्वकं न विकसितवान्, अथवा त्वरितरूपेण समाप्तः भवति तथा च अन्तं वेष्टयितुं असमर्थः। परन्तु एषा दया, किं चलचित्रस्य "दया" अस्ति वा मम कृते चलचित्र-प्रेक्षकत्वेन दया, अहं स्पष्टतया वक्तुं न शक्नोमि।
कदाचित्, मम पुत्रः तस्य माता च यादृच्छिकरूपेण द्रष्टुं विविधानि नाटकानि अन्विष्यन्ति, मां एकान्ते त्यक्त्वा तानि रुचिपूर्वकं पश्यन्ति, गपशपं कुर्वन्ति, हसन्ति च, अहं च तेषां स्वतःस्फूर्ततां प्रशंसयामि परन्तु अपरपक्षे अहं मन्ये यत् कला वस्तुतः अतीव "सटीक" भवति कदाचित् गणितीयसूत्राणाम् अपेक्षया अधिकं "सटीकं सटीकं च" भवति सूत्राणां भाषायाः वा उपयोगेन समुचितरूपेण संप्रेषितं भवेत्। (ली रोङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया