समाचारं

"एस्पेरान्तो" तथा "चीनीहृदय" - पारम्परिकसंस्कृतेः मूलं चीनीयविज्ञानकथाचलच्चित्रेषु अभिनवविकासे सहायकं भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चेङ्गडु, 6 अगस्त (रिपोर्टर ली कियानवेई तथा यू ली) "चलच्चित्रस्य "वाण्डरिंग अर्थ" श्रृङ्खलायाः सफलता न केवलं चीनीयचलच्चित्रउद्योगप्रौद्योगिक्याः महत्त्वपूर्णप्रगतेः, अपितु चीनीयसंस्कृतेः निहितस्य मूलस्य अपि निहितम् अस्ति in it." The first film series held here recently ३७ तमे लोकप्रियचलच्चित्रशतपुष्पपुरस्कारविज्ञानकथामञ्चे चेङ्गडुचलच्चित्रउद्योगविशेषप्रचारसम्मेलने च अतिथयः "Wandering Earth" इति चलच्चित्रश्रृङ्खलायाः विषये टिप्पणीं कृतवन्तः

पूर्वं "द वाण्डरिंग् अर्थ् २" ३७ तमे लोकप्रियचलच्चित्रशतपुष्पपुरस्कारे त्रयः नामाङ्कनार्थं शॉर्टलिस्ट् अभवत् । पेकिंग् विश्वविद्यालयस्य पत्रकारिता-सञ्चार-विद्यालयस्य प्राध्यापकः लु शाओयाङ्गः मन्यते यत् परिवार-देशसंस्कृतिः, नैतिकता तथा पारिवारिकसम्बन्धः, समर्पणं बलिदानं च, सामूहिकतावादः, सहकार्यं च इत्यादीनि अवधारणाः "Vandering Earth" इति श्रृङ्खलायाः आध्यात्मिककोरस्य निर्माणं कुर्वन्ति चलचित्रम् ।

सम्मेलने उपस्थितानां अतिथिनां दृष्ट्या विज्ञानकथाकृतयः एकप्रकारस्य "एस्पेरान्तो" सन्ति यस्य सामान्यं "कंकालः" विज्ञानात् निर्मितः अस्ति, यदा तु भिन्नाः संस्कृतिः आध्यात्मिककोरः अस्ति यः विभिन्नदेशेभ्यः विज्ञानकथाकृतीनां स्वभावं प्रतिबिम्बं च आकारयति .

१९८० तमे वर्षे शङ्घाई-चलच्चित्र-स्टूडियो-द्वारा निर्मितं "Death on Coral Island" इति चलच्चित्रं विशालं सनसनीभूतं जनयति स्म एकं विधायाः चलच्चित्रम् । ततः परं बहुकालात् चीनीयविज्ञानकथाचलच्चित्रं दूरदर्शनकार्यं च विस्मृतकोणे अस्ति ।

२०१५ तमे वर्षे "द थ्री-बॉडी प्रॉब्लेम्" इत्यस्य कृते लियू सिक्सिन् इत्यस्य ह्युगो पुरस्कारं प्राप्तस्य अनन्तरं चीनीयविज्ञानकथाचलच्चित्रेषु पुनः ध्यानं प्राप्तम् । २०१९ तमे वर्षे लियू सिक्सिन् इत्यस्य समाननाम्ना ग्रन्थात् रूपान्तरितं "द वाण्डरिंग् अर्थ्" इति चलच्चित्रं बहुभिः अभ्यासकैः चीनीयविज्ञानकथाचलच्चित्रेषु प्रथमं वर्षम् इति परिभाषितम् ।

चीनचलच्चित्रनिर्देशकसङ्घस्य महासचिवः वाङ्ग होङ्गवेई इत्यनेन अन्तिमेषु वर्षेषु "द वाण्डरिंग् अर्थ् २", "स्पेस् एक्सप्लोरेशन सम्पादकीयविभागः" "सेफ इवेक्यूएशन फ्रॉम द २१ शताब्दी" इत्यादीनां विज्ञानकथाचलच्चित्रनिर्माणे भागः गृहीतः अस्ति सः मन्यते यत् "वाण्डरिंग् अर्थ्" इति चलच्चित्रश्रृङ्खलायाः प्रदर्शनानन्तरं चलच्चित्रकर्मचारिणः चीनीयविज्ञानकथाचलच्चित्रेषु निहितानाम् स्थानीयमूल्यानां विषये अधिकं गभीरं चिन्तयितुं आरब्धवन्तः "वयं इच्छामः यत् अधिकाः दर्शकाः भविष्यस्य विषये चिन्तयन्तु, जिज्ञासुः च भवेयुः।"

३७ तमे लोकप्रियचलच्चित्रशतपुष्पपुरस्कारविज्ञानकथामञ्चः, चेङ्गडुचलच्चित्रउद्योगविशेषप्रचारसम्मेलनं च चेङ्गडुनगरे आयोजितम् (चित्रं ४ अगस्तदिनाङ्के गृहीतम्)सिन्हुआ समाचार एजेन्सी

अन्तिमेषु वर्षेषु "वाकिंग अलोन ऑन द मून", "कॉस्मिक एडिटर्स् क्लब" इत्यादीनां विभिन्नप्रकारस्य विज्ञानकथाचलच्चित्रस्य प्रकाशनं जातम्, अधिकाधिकाः चलच्चित्रनिर्मातारः विज्ञानकथाचलच्चित्रनिर्माणे निवेशं कृतवन्तः

चीनी लेखकसङ्घस्य विज्ञानकथासाहित्यसमितेः उपनिदेशकस्य चेन् किउफान् इत्यस्य मते चीनीयविज्ञानकथाग्रन्थेषु पाश्चात्यविज्ञानकथाभ्यः भेदाः अन्वेष्टव्याः, यथा चीनीयतत्त्वानि, चीनीभावाः, चीनीविषयाः इत्यादयः। "अग्रे चरणे वयं विश्वदृष्ट्या चीनीयकोरयुक्तानि विज्ञानकथाकथाः अपि वक्तुं शक्नुमः।"

"वाण्डरिंग् अर्थ्" श्रृङ्खलायाः निर्देशकः चीनचलच्चित्रसङ्घस्य उपाध्यक्षः च गुओ फैन् इत्यस्य मतं यत् योग्यनिर्देशकः भवितुं न केवलं चलच्चित्रकलाप्रेमः, चलच्चित्रप्रौद्योगिक्याः नियन्त्रणं, चलच्चित्रक्षेत्रस्य उपयोगः च आवश्यकः, अपितु चलच्चित्रक्षेत्रस्य उपयोगः अपि आवश्यकः जगतः आवश्यकतानां अवगमनं आवश्यकं भवति तथा च समाजस्य आवश्यकतानां प्रेक्षकाणां आवश्यकतानां च गहनबोधः अन्वेषणं च अस्ति।

"आगामिषु १० वर्षेषु अहं विज्ञानकथाचलच्चित्रेषु गहनतां गमिष्यामि, चीनीयलक्षणयुक्तानि अधिकानि विज्ञानकथाचलच्चित्राणि निर्मास्यामि, चीनीयसंस्कृतेः प्रकाशनं च करिष्यामि, चलच्चित्र औद्योगिकीकरणस्य मार्गे च निरन्तरं गमिष्यामि।

अतीतं भविष्यं च सम्बध्दयन् विज्ञानकथाचलच्चित्रस्य विकासः अपि प्रौद्योगिकीप्रगतेः निकटतया सम्बद्धः अस्ति ।

पनडुब्बी, उपग्रहसञ्चारः, मोबाईलफोनः...पूर्वकाले विज्ञानकथासाहित्येषु चलच्चित्रेषु च बहवः वर्णनानि यथार्थतां प्राप्तवन्तः, वर्तमानविज्ञानकथाकृतयः भविष्यस्य चित्रं कल्पयन्ति। "विज्ञानकथां प्रौद्योगिकीनवाचारं च द्विगुणं हेलिक्ससम्बन्धः अस्ति। विज्ञानकथा कल्पना, प्रौद्योगिकी च सृजनशीलता अस्ति।"

"आकाशनेत्रेण" आकाशस्य अवलोकनात् आरभ्य "कुआफू" इत्यनेन सूर्यस्य अनुसरणं यावत्, ततः चाङ्ग'ए 6... चीनलोकप्रियविज्ञानलेखकसङ्घस्य विज्ञानकथाव्यावसायिकसमितेः सदस्यः जियांग झेनुः , इत्यस्य मतं यत् अन्तिमेषु वर्षेषु चीनस्य विज्ञानस्य प्रौद्योगिक्याः च तीव्रपरिवर्तनेन विज्ञानकथालेखकानां सृजनात्मकप्रेरणायाः निरन्तरं प्रवाहः प्राप्तः

भविष्यकार्याणां प्रशासनस्य संस्थापकः मुख्यकार्यकारी च जी शाओटिङ्ग् इत्यस्य मतं यत् चीनस्य प्रौद्योगिकी तीव्रगत्या विकसिता अस्ति, येन सर्वे स्वस्य प्रौद्योगिक्याः च सम्बन्धस्य विषये चिन्तयन्ति। देशस्य विश्वस्य, अतीतस्य भविष्यस्य च, ब्रह्माण्डस्य जनानां च विषये चीनस्य दृष्टिकोणं ज्ञातुं विज्ञानकथाकृतयः विश्वस्य कृते सर्वोत्तमाः वाहकाः सन्ति

(सिन्हुआनेट्) २.

प्रतिवेदन/प्रतिक्रिया