समाचारं

१० सेवानिवृत्ताः सैनिकाः "यावत् जलं न निवर्तते तावत् अहं न गमिष्यामि" इति निष्ठाशपथं पूरयन् ८ क्रमाङ्कस्य पोस्ट् इत्यत्र लप्यन्ते ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुबेई-प्रान्तस्य याङ्गत्से-नद्याः क्षियानिङ्ग्-खण्डे चिबी-शुष्क-तटबन्धे ८ क्रमाङ्कस्य गार्डिंग्-पोस्ट्-मध्ये १० सेवानिवृत्ताः सैनिकाः शपथं पूरयन्ति स्म——
"यावत् जलं न निवर्तते तावत् अहं न गमिष्यामि।"
■ली ज़िन किन जुन्जुन
"यद्यपि विगतदिनद्वये याङ्गत्से-नद्याः जलस्तरः न्यूनः भवति तथापि अस्माभिः क्षियानिङ्ग-खण्डे चिबी-शुष्क-तटबन्धस्य ८-सङ्ख्या-पोस्ट्-मध्ये सर्वथा शिथिलतां विना निरीक्षणं कर्तव्यम् of the Yangtze River in Hubei Province, the post commander Yuan Jianping तैनाती बाढनिवारणकार्यस्य व्यवस्थां कर्तुं बाढनियन्त्रणकमाण्डोनां नियमितसमागमस्य आयोजनं कुर्वन् अस्ति।
अस्मिन् तटबन्धे कुलम् १९ स्तम्भाः सन्ति । चौकीयां स्थिताः १० बाढनियंत्रणकमाण्डोः सर्वे चिबीनगरस्य कृषिग्रामीणकार्याणां ब्यूरोतः सेवानिवृत्ताः सैनिकाः सन्ति, तेषां दायित्वं भवति यत् ते डाकसङ्ख्या ८ इत्यत्र १०४० मीटर् व्यासस्य तटबन्धरेखायाः निरीक्षणं कुर्वन्ति, यत्र याओजुई इत्यस्य खतरनाकः खण्डः अपि अस्ति यत्र एकः तटः पतितः अस्ति १९९८ तमे वर्षे अभवत् ।
जूनमासस्य अन्ते एते १० सेवानिवृत्ताः सैनिकाः स्वसामानं चौकीं प्रति स्थानान्तरितवन्तः, तटबन्धे भोजनं निवासस्थानं च प्रदत्तवन्तः, २४ घण्टाः कार्यरताः सन्ति ग्रीष्मस्य तापः तप्तः, उष्णः च असह्यः । तेषां न केवलं तप्तसूर्यस्य, प्रचण्डवृष्टेः च परीक्षां सहितुं भवति, अपितु मशकदंशं सहितुं भवति, अपितु सर्वे ऊर्जया, उच्चमनोबलेन च परिपूर्णाः सन्ति
८ डाकस्य प्रादुर्भावः ।फोटो ली Xin द्वारा
लेखकः चौकीयां गत्वा दृष्टवान् यत् भित्तिषु नियमाः विनियमाः च सुव्यवस्थितरूपेण स्थापिताः, सरलशय्यासु रजतानि "टोफू-खण्डेषु" गुठिताः, प्रसाधनसामग्री, मेजसामग्री, सामानं च सर्वाणि सुव्यवस्थितरूपेण स्थापितानि सन्ति बाढनियंत्रणकमाण्डो-सदस्यः ली शाओयुन् इत्यनेन उक्तं यत्, एतत् पदं अर्धसैनिकप्रबन्धनं स्वीकुर्वति, गृहपालनात् कार्यशैल्याः यावत् सर्वे सेनामानकानुसारं तत् कार्यान्वितं कुर्वन्ति
नौसेनायाः सेवानिवृत्तः युआन् जियानपिङ्ग् अस्मिन् वर्षे चतुर्थवारं पोस्ट् क्रमाङ्कस्य सेनापतिरूपेण कार्यं कृतवान् अस्ति । किञ्चित्कालपूर्वं मया श्रुतं यत् ब्यूरो सेवानिवृत्तसैनिकानाम् कृते जलप्रलयनियन्त्रणकमाण्डोदलस्य निर्माणं कर्तुं गच्छति स्म, यः चिकित्सालये वैद्यं पश्यन् आसीत्, सः एव प्रथमः स्वपत्न्याम् अकथय पञ्जीकरणं कृतवान् "अहं याङ्गत्से नदी तटबन्धस्य अस्मिन् खण्डे परिचितः अस्मि, अहं च सर्वाधिकं उपयुक्तः अभ्यर्थी अस्मि।"
जलप्रलयनियन्त्रणस्य समृद्धस्य अनुभवस्य कारणात् युआन् जियानपिङ्गः पोस्ट् क्रमाङ्कस्य ८ मध्ये मान्यताप्राप्तः विशेषज्ञः अस्ति । स्वसहयोगिभ्यः स्वस्य अनुभवं प्रदातुं सः जलप्रलयनियन्त्रणबाधगस्त्यस्य कृते पद्धतीनां समुच्चयं अपि सारांशतः अयच्छत् : त्रयः जनाः समूहेषु कार्यं कुर्वन्ति, पङ्क्तौ अग्रे गच्छन्ति, एकः व्यक्तिः बाह्यप्रवणं परीक्षते यत् किमपि तरङ्गाः सन्ति वा पतनम् अस्ति वा इति तटबन्धस्य जाँचार्थं बाधकस्य उपरिभागः उपरि तथा आन्तरिकबाह्यस्कन्धेषु सिन्खोल् वा दरारः वा सन्ति वा इति जाँचयितुम् एकः व्यक्तिः तटबन्धस्य आन्तरिकप्रवणतां प्रतिबन्धितपादक्षेत्रं च परीक्षिष्यति यत् लीकः, स्खलनं, स्खलनं वा अस्ति वा इति। पाइप सरज इत्यादयः । यदा कदापि प्रचण्डवृष्टिः भवति तदा युआन् जियान्पिङ्ग् सर्वदा तटबन्धस्य गस्तं कर्तुं अग्रणीः भवति । सः अवदत् यत् - "वृष्टिदिनेषु विशेषतः रात्रौ स्थितिः जटिला भवति। भवतः अपेक्षया मम अनुभवः अधिकः अस्ति अतः मम कृते तत् कर्तुं श्रेयस्करम्।"
सेवानिवृत्ताः सैनिकाः तटबन्धस्य खतरनाकस्थितेः निरीक्षणं कुर्वन्ति।फोटो ली Xin द्वारा
युआन् जियानपिङ्गस्य नेतृत्वे जलप्रलयनियन्त्रणकमाण्डोः वायुवृष्ट्याः माध्यमेन याङ्गत्सेनद्याः मुख्यतटबटे स्थितवन्तः, ये सैनिकाः विशेषतया कष्टं सहितुं युद्धं च सहितुं समर्थाः सन्ति लोहसेनायाः सेवानिवृत्तः रेन् ज़ुओपेङ्गः मूलतः स्वपत्न्या सह ग्रीष्मकालीनावकाशस्य समये ध्वजारोहणं द्रष्टुं बीजिंग-नगरस्य तियानमेन्-चतुष्कं प्रति स्वबालद्वयं नेतुम् सहमतः आसीत् जलप्रलयनियन्त्रणस्य आरम्भानन्तरं सः स्वपत्न्याः परामर्शं विना जलप्रलयनियन्त्रणकमाण्डोदले सम्मिलितुं आवेदनपत्रं प्रदत्तवान् । अन्तिमेषु दिनेषु तस्य बालकाः सर्वदा पृच्छन्ति स्म यत् "पिता, भवन्तः किमर्थं पुनः आगत्य अस्मान् तियानमेन्-चतुष्कं प्रति राष्ट्रध्वजस्य उत्थापनं द्रष्टुं न नेष्यन्ति?"
बालकानां प्रश्नस्य सम्मुखे रेन् ज़ुओपेङ्गः अवदत् यत् "अस्मिन् ग्रीष्मकालीनावकाशे अहं बीजिंगनगरं गन्तुं न शक्नोमि। अहम् अद्यापि शिशिरस्य अवकाशे गन्तुं शक्नोमि, परन्तु यदि याङ्गत्से-नद्याः तटबन्धः असुरक्षितः एव त्यक्तः भवति तर्हि सहस्राणि बालकाः अपि न गन्तुं शक्नुवन्ति गृहं प्रति प्रत्यागच्छन्तु।"
सेनायाः एकस्मात् बख्रिष्ट-एककात् निवृत्तः लुओ यान्मिन् यदा चिकित्सालये स्थितस्य स्वपितरं लुओ क्सुन्य् इत्यस्मै जलप्रलय-नियन्त्रण-कमाण्डो-दले सम्मिलितस्य विषये अवदत् तदा सः अपराधबोधं अनुभवति स्म लुओ क्सुनी इत्यनेन उक्तं यत् - "एकः दिग्गजः एतादृशः भवितुम् अर्हति । सर्वेषां सम्यक् पालनेन एव अस्माकं सुखी परिवारः भवितुम् अर्हति ।" प्रतिदिनं।
"प्राचीनकालात् एव निष्ठा, पुत्रधर्मः च भवितुं कठिनं भवति स्म । एकः परिवारः सहस्राणि परिवाराणां पोषणं कर्तुं न शक्नोति जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां रक्षितुं न संकोचं रेखा” इति ।
अधुना यावत् याङ्गत्ज़ी-नद्याः सम्पूर्णः क्षियानिङ्ग्-खण्डः चेतावनी-जलस्तरात् अधः निवृत्तः अस्ति
स्रोतः चीन सैन्यजालम्-चीनराष्ट्रीयरक्षासमाचारः
प्रतिवेदन/प्रतिक्रिया