समाचारं

यदा कर्करोगकोशिका मेटास्टेसाइज भवन्ति तदा ते कुत्र गच्छन्ति ?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.अनानास

विलम्बितचरणस्य कर्करोगस्य एकं लक्षणं मेटास्टेसिसः अस्ति, यस्मिन् कर्करोगकोशिकाः मूलस्थानात् पलायन्ते, परिभ्रमणं आरभन्ते, अन्ते च नूतनस्थाने निवसन्ति

विभिन्नाः कर्करोगकोशिकाः विभिन्नेषु स्थानेषु मेटास्टेसाइज् कर्तुं प्रवृत्ताः भवन्ति । यथा, फुफ्फुसस्य कर्करोगः मस्तिष्कस्य मेटास्टेसिसस्य प्रवणः भवति, अतः नूतनानां औषधानां विकासे आशा भवति यत् औषधं मस्तिष्के प्रवेशं कर्तुं शक्नोति तथापि कोलोरेक्टल-कर्क्कटस्य मस्तिष्कस्य मेटास्टेसिसः अत्यल्पः भवति, तथापि स्तनस्य मेटास्टेसिसस्य सम्भावना अधिका भवति कर्करोगे यकृत् मेटास्टेसिसः, अस्थि मेटास्टेसिसः, फुफ्फुसस्य मस्तिष्कस्य च मेटास्टेसिसः तुल्यकालिकरूपेण सामान्यः भवति ।

भिन्न-भिन्न-अर्बुदाः किमर्थं भिन्न-भिन्न-स्थानेषु गन्तुं रोचन्ते ? ते सर्वे कर्करोगकोशिकाः सन्ति, अतः तेषां “नवगृहस्य” विशिष्टा प्राधान्यं किमर्थम्?

कदाचित् केवलं स्थानान्तरणस्य सुविधायाः कारणात् एव भवति।

अस्माकं शरीरस्य अन्तः देशः इव अस्ति, प्रत्येकं अङ्गं च भिन्नं नगरम् अस्ति, ते विविधैः "मार्गैः" "रेलमार्गैः" च सम्बद्धाः सन्ति, अर्थात् रक्तसञ्चारतन्त्रेण, लसिकासञ्चारतन्त्रेण च। यदा अर्बुदकोशिकानां मेटास्टेसिसः भवति तदा ते प्रायः रक्तसञ्चारतन्त्रद्वारा नूतनानि स्थानानि गच्छन्ति । यदि समीपे अस्ति, परिवहनं च सुलभं भवति तर्हि तत्र स्थानान्तरणं सुकरं भविष्यति।

रक्तसञ्चारस्य महत् प्रभावः भवति यथा, आन्तरात् रक्तं प्रायः "पोर्टल नाडी" इत्यनेन यकृत् प्रति प्रवहति, अतः आन्तरिककर्क्कटकोशिकाः पोर्टल नाडीद्वारा यकृत् प्रति सहजतया स्थानान्तरणं कर्तुं शक्नुवन्ति, यथा उच्चगतियुक्ता एक्स्प्रेस् रेलयाना तथैव कारणैः अग्नाशयस्य कर्करोगाः यकृत् स्वस्य नूतनगृहरूपेण चयनं कर्तुं अधिकं प्रवृत्ताः भवन्ति ।

रक्तस्य अतिरिक्तं लसिकासञ्चारतन्त्रम् अपि अस्ति, यत् अन्यत् परिवहनजालम् अस्ति यस्य उपयोगं शरीरे कर्करोगकोशिका: कर्तुं शक्नुवन्ति । स्तनकर्क्कटकोशिकाः प्रायः लसिकावाहिनीद्वारा गुल्फस्य लसिकाग्रन्थिषु मेटास्टेसिसं कुर्वन्ति, ततः शरीरस्य अन्येषु भागेषु प्रसरन्ति एकस्मात् मेट्रोस्थानकात् अन्यस्मिन् स्थानान्तरणं इव अस्ति। प्रोस्टेट-कर्क्कटस्य अपि तथैव भवति, यः प्रायः प्रथमं समीपस्थेषु लसिकाग्रन्थिषु गच्छति, ततः अस्थिषु प्रसरति ।

ततः, अङ्गस्य सूक्ष्मवातावरणं महत्त्वपूर्णं भवति ।

कर्करोगकोशिकानां अङ्गं प्राप्तुं क्षमता केवलं प्रथमं सोपानं भवति यथा मनुष्याः पृथिव्यां प्रसृताः भवन्ति तदा तेषां न केवलं कस्मिंश्चित् स्थाने गन्तुं भवति, अपितु तत्रत्याः पर्यावरणस्य अनुकूलतां प्राप्तुं भवति भोजनं जीवितस्य च पद्धतयः कस्मिंश्चित् स्थाने जीवितुं शक्नुवन्ति स्थानम्।

चित्र:प्रारम्भिक मानव "स्थानांतरण" मानचित्र

कर्करोगकोशिकानां मेटास्टेटिक-अङ्गानाञ्च सम्बन्धस्य अध्ययनस्य मुख्यधारा-पद्धतिः "मृदा-बीज"-सिद्धान्तः अस्ति ।

प्रत्येकं अङ्गं स्वकीया विशेषमृत्तिकायुक्तं लघुपारिस्थितिकीतन्त्रं इव भवति, कर्करोगकोशिका अपि बीजवत् भवन्ति । भिन्नानि बीजानि भिन्नानि मृदानि रोचन्ते, अतः भिन्नाः कर्करोगकोशिकाः भिन्नस्थानेषु प्रवासं कुर्वन्ति । अग्नाशयस्य कर्करोगकोशिका यकृत्-मृत्तिकायां अनुकूलतां प्राप्नुवन्ति, अतः ते प्रायः यकृत्-मध्ये मेटास्टेसाइज् भवन्ति ।

कल्पनीयं यत् स्थानं यथा यथा अधिकं पौष्टिकं भवति तथा तथा अधिकानां कर्करोगकोशिकानां मेटास्टेसाइजस्य लक्ष्यं भवितुं सुकरं भवति, यथा केचन नगराणि अधिकं निवासयोग्यानि सन्ति, सर्वे आगन्तुं इच्छन्ति च। यथा - अनेके कर्करोगाः अस्थिषु किमर्थं मेटास्टेसाइज भवन्ति ? एकं महत्त्वपूर्णं कारणं अस्ति यत् अस्थिषु कैल्शियमादिखनिजपदार्थाः सन्ति, ये "पोषकाः" सन्ति ये कर्करोगकोशिकाभ्यः रोचन्ते, येन ते अत्र वर्धन्ते यकृत् अपरं उदाहरणम् अस्ति, यत्र समृद्धं रक्तप्रदायं, प्रचुरं पोषकद्रव्याणि च सन्ति, येन अनेकेषां कर्करोगकोशिकानां आदर्शगृहं भवति ।

तद्विपरीतम् हृदये प्रायः मेटास्टेटिक अर्बुदाः न भवन्ति किमर्थम् । यतः तत्रत्यं वातावरणं कर्करोगकोशिकानां जीवितुं अतिकठिनं भवति। हृदये रक्तस्य प्रवाहः अतीव द्रुतगतिः भवति, एतत् वातावरणं मेटास्टेटिककर्क्कटकोशिकानां हृदयभित्तिषु संलग्नतां वर्धयितुं च कठिनं भवति मांसपेशीषु अपि प्रायः कर्करोगस्य मेटास्टेसिसः नास्ति यतोहि तस्य रक्तप्रवाहस्य स्वरूपं चयापचयस्य वातावरणं च कर्करोगकोशिकानां वृद्ध्यर्थं उपयुक्तं नास्ति, यत्र ते सहजतया बुभुक्षिताः भवन्ति

तत्सह अर्बुदकोशिकानां एव लक्षणम् अपि महत्त्वपूर्णम् अस्ति ।

यथा पर्यावरणस्य महत्त्वं तथैव कोशिकानां लक्षणम् अपि महत्त्वपूर्णम् अस्ति । यथा, फुफ्फुसस्य कर्करोगकोशिकाः विशेषतया मस्तिष्कं प्रति मेटास्टेसाइजं कर्तुं रोचन्ते । किमर्थम्‌? अज्ञातकारणात् तेषां अस्माकं मस्तिष्कस्य रक्षात्मकस्तरस्य माध्यमेन गमनस्य सम्भावना अधिका भवति : रक्त-मस्तिष्कस्य बाधा इव तेषां कृते किमपि प्रकारस्य विशेषं पारं प्राप्तम् अस्ति यत् तेषां मस्तिष्के अधिकसुलभतया प्रवेशः भवति, परन्तु आन्तरिककर्क्कटकोशिकासु अस्मिन् सामर्थ्ये तुल्यकालिकरूपेण दुर्बलाः सन्ति।

घातक मेलेनोमा कोशिका "यात्रा" कर्तुं विशेषतया उत्तमाः दृश्यन्ते तथा च प्रायः यकृत् अथवा शरीरस्य विभिन्नस्थानेषु प्रवासं कुर्वन्ति एतत् अस्य कारणं भवितुम् अर्हति यत् तेषां विशेषाः "आसंजन अणुः" सन्ति, यथा सुपर गोंदः एकदा ते समीचीनस्थानं प्राप्तवन्तः दृढतया लप्य तिष्ठन्तु। कर्करोगकोशिकानां मेटास्टेसिसस्य सम्भावना अधिका भवति यदि ते ठोसरूपेण भवन्ति तथा च भिन्नवातावरणेषु जीवितुं शक्नुवन्ति, यथा पृथिव्याः प्रत्येकस्मिन् कोणे काकवृक्षाः मूषकाः वा दृश्यन्ते

परन्तु अन्यः प्रकारः त्वक्-कर्क्कटः, बेसल सेल् कार्सिनोमा, दुर्लभतया मेटास्टेसाइज् भवति । एकं कारणं यत् एताः कर्करोगकोशिकाः त्वक्-विशिष्ट-वातावरणे अनुकूलाः भवन्ति, तेषां कठोर-आवश्यकता च भवति, येन तेषां जीवनं अन्येषु अङ्गेषु च बहुत्वं दुष्करं भवति सिचुआन्-नगरस्य पाण्डा इव तेषां भोजनस्य आवश्यकता अतीव विशेषा अस्ति, ते अन्यत्र गन्तुम् इच्छन्ति? सर्वाधिकं भवन्तः चिडियाघरं गन्तुं शक्नुवन्ति।

अन्ते रोगप्रतिरोधकतायां भेदाः सन्ति ।

कर्करोगस्य मेटास्टेसाइज् कर्तुं प्रतिरक्षापलायनं भवितुमर्हति अन्यथा तस्य वधः भविष्यति । भिन्न-भिन्न-अङ्गानाम् भिन्न-भिन्न-प्रतिरक्षा-निरीक्षण-क्षमता भवति, यथा केषुचित् स्थानेषु बहु पुलिस-अधिकारिणः सन्ति, केषुचित् स्थानेषु च न्यूनाः पुलिस-अधिकारिणः सन्ति

यथा प्लीहायां कर्करोगकोशिकानां मेटास्टेसिसः प्रायः नास्ति किमर्थम् ? यतो हि एतत् रोगप्रतिरोधकतन्त्रस्य महत्त्वपूर्णः भागः अस्ति, अतः एतत् विविधैः प्रतिरक्षाकोशिकैः पूरितं भवति ये आक्रमणकारीणां कर्करोगकोशिकानां शीघ्रं परिचयं कृत्वा आक्रमणं कर्तुं शक्नुवन्ति । यदा कर्करोगकोशिका प्लीहां प्राप्नुवन्ति तदा विशेषबलप्रशिक्षण-एकके चोरः प्रविशति इव तस्य जीवितुं कठिनं भवति, परन्तु सः अद्यापि चोर-कम्पनीं आरभतुम् इच्छति?

अपरपक्षे मस्तिष्कं एकं स्थानं यत्र प्रतिरक्षानिरीक्षणं दुर्बलं भवति सामान्यपरिस्थितौ रक्त-मस्तिष्कस्य बाधा कर्करोगकोशिकानां प्रवेशं निवारयिष्यति, परन्तु यदि कर्करोगकोशिकाः लुब्धतया अन्तः प्रविशन्ति तर्हि अत्र "निगूढं अन्वेषणं च" सुलभम् तथा शान्ततया जीवन्ति प्रजननं च।

चित्र:कर्करोगकोशिकाः जीवितसूक्ष्मवातावरणं च

संक्षेपेण, कर्करोगकोशिकामेटास्टेसिसस्य लक्षणानाम् अध्ययनं न केवलं वैज्ञानिकसंशोधनविषयः, अपितु नूतनानां चिकित्सापद्धतीनां विकासाय, कर्करोगिणां जीवितस्य दरं सुधारयितुम् अपि महत्त्वपूर्णः विचारः अस्ति

वर्तमानकाले कर्करोगविरोधी औषधानां विकासः मुख्यतया कर्करोगकोशिकानां प्रजनने केन्द्रितः अस्ति।

वयं पूर्वमेव जानीमः यत् मेटास्टेसिसः एव रोगीमृत्युः मुख्यकारणः अस्ति । यतो हि कर्करोगकोशिकानां नूतनवातावरणस्य अनुकूलनं भवति, रोगप्रतिरोधकशक्तिः च परिहरति, अतः कर्करोगकोशिकानां कृते मेटास्टेसिसः सुलभः नास्ति । अस्माकं लक्ष्यं संक्रमणं अधिकं कठिनं कर्तुं वर्तते।

यदि "दशमृत्युः शून्यजीवनं च" स्यात् तर्हि श्रेयस्करम् ।

जीवनाय श्रद्धांजलि !


*अयं लेखः कर्करोगस्य पृष्ठतः विज्ञानं लोकप्रियं कर्तुं उद्दिष्टः अस्ति, एषः औषधप्रचारसामग्री नास्ति, न च चिकित्साविकल्पानां अनुशंसा। यदि भवन्तः रोगचिकित्सायोजनानां मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।


सन्दर्भाः : १.

1. स्तनस्य, बृहदान्त्रस्य, वृक्कस्य, तथा च फुफ्फुसस्य कार्सिनोमा-रोगिणां समूहे मस्तिष्कस्य मेटास्टेसिसस्य घटना तथा मेलेनोमा। कर्करोग। 2002 मे 15;94 (10):2698-705.
2. कर्करोगस्य मेटास्टेसिसस्य रोगजननम् : 'बीजं मृत्तिका च' परिकल्पना पुनः अवलोकिता। प्रकृति समीक्षाएं कैंसर, 3 (6), 453-458.
3. कर्करोगस्य मेटास्टेसिसः : एकस्य रूपरेखायाः निर्माणम्। सेल, 127 (4), 679-695.
4. ट्यूमर मेटास्टेसिसः यंत्रवत् अन्वेषणं नैदानिकचुनौत्यं च। प्रकृति चिकित्सा, 12 (8), 895-904.
5. ट्यूमर मेटास्टेसिस : आणविक अन्वेषणं विकसितप्रतिमानं च। सेल, 147 (2), 275-292.
मेटास्टेसिसस्य सूक्ष्मपर्यावरणविनियमनम्। प्रकृति समीक्षाएं कैंसर, 9 (4), 239-252.
6. मेटास्टेटिक आलापः विदेशीयमृदा अनुकूलनम्। प्रकृति समीक्षाएं कैंसर, 9 (4), 285-293.
7. कर्करोगप्रतिरक्षासंपादनस्य प्रतिरक्षापलायनस्य च प्रतिरक्षाजीवविज्ञानम्। प्रतिरक्षा, 21 (2), 137-148।
8. कैंसर प्रतिरक्षासंपादनम् : कैंसरदमनं प्रचारं च प्रति प्रतिरक्षायाः भूमिकानां एकीकरणम्। विज्ञान, 331 (6024), 1565-1570.



_________

पूर्वलेखाः